0% found this document useful (0 votes)
68 views7 pages

Adva It Am A Karanda

The document discusses advaita philosophy and how the self is eternal, unchanging, and all-pervading. It states that the self is not the body, mind, or senses and is the witness of the three states of waking, dreaming, and sleeping. Duality arises from ignorance while the true nature of the self is nondual.

Uploaded by

idkwhii
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
68 views7 pages

Adva It Am A Karanda

The document discusses advaita philosophy and how the self is eternal, unchanging, and all-pervading. It states that the self is not the body, mind, or senses and is the witness of the three states of waking, dreaming, and sleeping. Duality arises from ignorance while the true nature of the self is nondual.

Uploaded by

idkwhii
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 7

Advaitamakaranda 1

+ H6PT-(-+ + H6PT-(-+ + H6PT-(-+ + H6PT-(-+


|| advaitamakaranda ||

Tl|TTll-6+P-Pl(l-4 +P-
H+-6l+-(T!Tl4 =-PqP64+ {+
kakakiracntanamanmohbdhaye nama |
anantnandakyajaganmagalamrtaye || 1 ||



H(P|FP B(l l|P T(l|l(P|94-
O4l(P6- |B& B|(l+-(TP+ -+
ahamasmi sad bhmi kadcinnhamapriya |
brahmaivhamata siddha saccidnandalakaam || 2 ||



P44l(|6 |l|V =J-49+P
H6l5( + T O B4 B4TlTP+ (+
mayyevodeti cidyomni jagadgandharvapattanam |
ato'ha na katha brahma sarvaja sarvakraam || 3 ||



+ F46- 9t4|l+l6 |+Ht4l l-46-
+ l~4|4+lHl-P |4+lH- F4l(+l~4l6+ v+
na svata pratyabhijnt niraatvnna cnyata |
na crayavinnme vina sydanrayt || 4 ||
Advaitamakaranda 2
+ Hl9-l9|4J(7(l|Bl PP
Bt4-4|+l-4- HN- |TP6 T|-96-+ -+
na oaploavikledacchedcinnabhaso mama |
satyairapyanilgnyambha astrai kimuta kalpitai || 5 ||



Hl-9F4 |4HF4 l+ lB|+|4+l
T(l|l4T-96 l l( 6+ B4-+ \+
abhrpasya vivasya bhna bhsannidhervin |
kadcinnvakalpeta bh cha tena sarvaga || 6 ||



+ |( l+l6 Bx4 +6 l+ |6l5|6-
|tB(l5|9 +l\4lBl6 6+l(P4-+ +
na hi bhndte sattva narte bhna cito'cita |
citsambhedo'pi ndhysdte tenhamadvaya || 7 ||




+ ((l +|-4 l( + 9lTl + P+l + l-
PP6l9|-t4l(l4l7t4l|((|4-+ <+
na deho nendriya cha na pro na mano na dh |
mamatparirabdhatvdkratvdidandhiya || 8 ||

Advaitamakaranda 3
Bll B4l|-46- 94l+( +l( T(l+
9|TlP9|7(9|6l969-4l6+ +
sk sarvnvita preynaha nha kadcana |
parimaparicchedaparitpairupaplavt || 9 ||



B85(|P + 74-6 (-G(l9944-
H6F6F44 BBll + P BB6Bl|T-+ {+
supte'hami na dyante dukhadoapravttaya |
atastasyaiva sasro na me sasartskia || 10 ||



B8- B|8 + =l+l|6 +lB8 F4U=ll
=ltF4UB98l+l Bl46l5(P6H-+ {{+
supta supti na jnti nsupte svapnajgarau |
jgratsvapnasuuptn skyato'hamatada || 11 ||



|4l+|4|6- B|8F6=-P F4U=ll
6tBl|T- T P F4|+t4l+F4 6 4-+ {-+
vijnavirati suptistajjanma svapnajgarau |
tatskia katha me syurnityajnasya te traya || 12 ||
Advaitamakaranda 4
9|74Tl46l 4l |+|4Tll5(P-4l
6|Tll+Bl+ B4l +l4T-96+ {(+
avikravat vett nirvikro'hamanyath |
tadvikrnusandhna sarvath nvakalpate || 13 ||



6+ 6+ |( -9T =l46 l46 P-
|4Tl|4F6+F69lP+B-l66l T6-+ {v+
tena tena hi rpea jyate lyate muhu |
vikrivastunastemanusandhtt kuta || 14 ||


+ F4=-P +lH 4l 7P(|6 T+
6l |( 9lll4P9PTl+ {-+
na ca svajanma na v draumarhati kacana |
tau hi prguttarbhvacaramaprathamakaau || 15 ||




+ 9TlH5(|Pt4|4t9TlH|+4-+l
F49TlH 6PltPl+P9TlH- T F9H6+ {\+
na prake'hamityuktiryatprakanibandhan |
svapraka tamtmnamapraka katha spet || 16 ||



Advaitamakaranda 5
6l-4ll|6 Tl5-49 |4lll4=l4+-
H474l4|(lTlH |4llTl(4l4|- + {+
tathpybhti ko'pyea vicrbhvajvana |
avayyacidke vicrrkodayvadhi || 17 ||



HltPll+P(l|+l=|65|FPV-P4
(lF4U FT-t46 F4Pll|(|4HPl-+ {<+
tmjnamahnidrjmbhite'smijaganmaye |
drghasvapne sphurantyete svargamokdivibhram || 18 ||



=7l=7|4ll54P=7 P|4 T|-96-
||l BP |l|4l46+ {+
jajaavibhgo'yamajae mayi kalpita |
bhittibhge same citracarcaravibhgavat || 19 ||



t4l9l-9l P Bl|6l5|9 + 6l|x4Tl
79TP44 |+F6q|(4-+ -+
cetyopargarp me skit'pi na tttvik |
upalakaameveya nistaragacidambudhe || 20 ||
Advaitamakaranda 6
HP6l-+ P =l|TP9l|7'7l=-P|-
FT|Tl+ P lFF4lUB-\4lH|4HP-+ -{+
amtbdherna me jrirmirajanmabhi |
sphaikdrerna me rgassvpnasandhybhravibhramai || 21 |



F4-9P4 P Bx4 + 6 Pl +Ft446
P(-4F4 B6l5l4l |( B=l|6|!46+ --+
svarpameva me sattva na tu dharmo nabhastvavat |
madanyasya sato'bhvnna hi sajjtiriyate || 22 ||



F4-9P4 P l+ + T- B Tl 4|(
H+ltPt4PBx4 4l 4l4t44l- 966+ -(+
svarpameva me jna na gua sa guo yadi |
antmatvamasattva v jeyjeyatvayo patet || 23 ||



H(P4 BG +l5-4(-44 6tBGP
HP( + |( 94l P( + F46- |94P+ -v+
ahameva sukha n'nyadanyaccennaiva tatsukham |
amadartha na hi preyo madartha na svata priyam || 24 ||
Advaitamakaranda 7
+ |( +l+lF4-9 F4l(T 4F6 T(l+
6FPl(G'7 94l|FP |4=(=l6l |(lP+ --+
na hi nnsvarpa sydeka vastu kadcana |
tasmdakhaa evsmi vijahajjgat bhidm || 25 ||



9l6l9|7(Hl4-4l9l(|+PP
6(lBl|6 |l 4P(PTB P(-+ -\+
parokatparicchedabalypohanirmalam |
tadsti gir lakyamahamekarasa maha || 26 ||



79Hl-6==l4|H!4ll4H HPP
F46|FB&P+lH-6 9|9TP( P(-+ -+
upantajagajjvaiycryevara bhramam |
svatassiddhamandyanta paripramaha maha || 27 ||



PlT4- B|H(l=B6-
H6PT-(l54 |4( |+9l46lP+ -<+
lakmdharakave sktiaradambhojasambhta |
advaitamakarando'ya vidvad bhgairnipyatm || 28 ||

You might also like