0% found this document useful (0 votes)
170 views53 pages

Lalita Devanagari

This document provides information about a book intended for devotees participating in the Lalitā Sahasranāma Kōṭi Archana organized by Bhaskara Prakasha Ashram in June 2020. The book contains the Pūja method and Sankalpam in a simple format to enable devotees to take part, especially those unfamiliar with Pūja methods. It notes each name of Goddess Lalitāmbikā is prefixed with the beeja mantras Hreem and Shreem, which bestow auspiciousness. The publication is dedicated to disciples of Bhaskara Prakasha Ashram.

Uploaded by

Rakesh Singh
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
170 views53 pages

Lalita Devanagari

This document provides information about a book intended for devotees participating in the Lalitā Sahasranāma Kōṭi Archana organized by Bhaskara Prakasha Ashram in June 2020. The book contains the Pūja method and Sankalpam in a simple format to enable devotees to take part, especially those unfamiliar with Pūja methods. It notes each name of Goddess Lalitāmbikā is prefixed with the beeja mantras Hreem and Shreem, which bestow auspiciousness. The publication is dedicated to disciples of Bhaskara Prakasha Ashram.

Uploaded by

Rakesh Singh
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 53

॥ श्री लललता सहस्रनामावळी ॥

लवकालि कृ ष्णाष्टलम
Bhaskara Prakasha Ashram
www.BhaskaraPrakasha.org
॥ॐ॥

About this book


This book is intended for devotees taking part in the Lalitā Sahasranāma Kōṭi Archana organized by Bhaskara
Prakasha Ashram. This book provides an easy method for devotees to be part of the divine Lalitā Sahasranāma
Kōṭi Archana planned to be completed in June 2020.

The Pūja method and Sankalpam are given in a simple form to enable all devotees to take part in this divine
endeavour. This publication will especially help devotees who are not familiar with Pūja methods but would like
to learn and participate. Audio directions for performing this Archana are available on the Ashram’s website.

After completion of each Sahasranāma archana, Devotees are requested to fill in the log form by clicking the
link https://bit.ly/2LaO2B4.

This Lalitā Sahasranāma publication is unique in the sense that each name of Goddess Lalitāmbikā is prefixed
with two powerful beeja mantras Hreeṁ and Shreeṁ. Hreem is known as the Māyā Beejam and also is the
mantra for Goddess Bhuvaneshwari. Shreem is the Beeja mantra for Mahā Lakshmi. These two beeja mantras
have the power to bestow auspiciousness and all wealth to devotees. In the Sahasranāma uttara bhāga, which
is an appendage to the main Lalita Sahasranāma text, it is mentioned that Lalitā Sahasranāma archana should
be performed by prefixing Hreem and Shreem to each nama. We are indeed fortunate to be part of the
unbroken Guru parampara lineage of Bhaskara Raya Makhin particularly our Guru Shri Vimarshānanda,
Paramaguru Shri Prakāshānanda, Parameshtiguru Shri Rāmānanda and Parātparaguru Srhi Kameswarānanda
of Siddhamalli Lalitāmbika Maṭham for enabling us to know the proper methods of Sahasranāma archana
recital.

We have put in our best efforts to ensure that this publication is error free. However, if you notice any errors,
typos or corrections required to this book, please let us know at [email protected].
No part of this publication should be used in an unauthorized manner without the permission and authorization
from Bhaskara Prakasha Ashram.

This book is dedicated to the disciples of Bhaskara Prakasha Ashram and we pray to our Guru Paramparā and
Lalitā Mahā Tripura Sundari to bestow blessings to all members and disciples of our Ashram.

Raghu Y Ranganathan
President
Bhaskara Prakasha Ashram

i
॥ लललता सहस्रनाम कोलि अर्चना ॥

1. गरुु ध्यानम ्

श्री गरुभ्यो नमः । श्री महागणपतये नमः । श्री मात्रे नमः ॥
गरुर्ब्च ु वष्णःु गरुर्दे
ु ह्मा गरुर्व ु वो महेश्विः । गरुस्साक्षात्पिर्ब्ह्मा
ु ु नमः ॥
तस्म ैश्री गिवे

2. ्
प्राणायामम लत्रवािम ्

Inhale from left nostril (mūlam once),


hold breath (mūlam four times),
exhale from right nostril (mūlam twice).
Repeat twice alternating nostrils.

3. संकल्पम ्

ममोपात्त समस्त दुलित क्षय द्वािा, श्री पिमेश्वि प्रीत्यर्थं, श्री लललता महा
लत्रपिु सन्दिी
ु ु तर्देव, तािाबलं र्ंद्रबलं तर्देव
प्रसार्द लसद्ध्यर्थं, तर्देव लग्नं, सलर्दनं
लवद्याबलं र्दैवबलं तर्देव लक्ष्मीपते ते अलियगु ं स्मिालम ।


अस्य श्री भगवतः महालवष्णोः आलर्द परुषस्य आज्ञया, प्रवतच मानस्य
ु लवशेषण लवलशष्टायां अस्यां वतचमानायां शभु
शभु योग शभु किण एवं गण
लतर्थौ अस्माकं सवेषां सह कुिुम्बानां क्षेमस्थ ैयाचलर्द सवाचभीष्ट लसद्ध्यर्थं धमाचर्थ च
काम मोक्षालर्द लनलिल र्तर्वु वध परुषार्थ
ु च लसद्ध्यर्थं, आयःु , आिोग्य, सौभाग्य,
बल, श्री, कीर्वत, भाग्य, धन, धान्य, मणी, वस्त्र, भूषण, गृह, ग्राम, महािाज्य,
साम्राज्यालर्द समस्त लनलिलसि ् रुु वयाचणां, श्रीलवद्या
ु अवाप्त्यर्थं, अस्मत ग
ु , श्री भास्कि प्रकाश आश्रम
पीठालधपानां, श्रीलवद्या गरूणां

1
अलधष्ठापनार्ायाचनां, श्री लवमशाचनर्दं नार्थेंद्र सिस्वती महास्वालमनां पूण च
ु पिस्सिं
कृ पालवशेष अनग्रह ु ु डल स्मिण वंर्दन पूवक
, समस्त गरुमं च ं , महता
प्रोत्साहेन, श्री लललता सहस्रनाम कोलि अर् चना अङ्गत्वेन, लललता सहस्रनाम
अर् चना अद्य कलिष्ये ॥

4. आवाहनम ्

ु न्दिीम
श्री लललतामहालत्रपिस ु ्
ध्यायालम,
ु न्दिीम
श्री लललतामहालत्रपिस ु ्
आवाहयालम,
ु न्दिीम
श्री लललतामहालत्रपिस ु ्
प्राणान ्
प्रलतष्ठापयालम ॥ (touch mūrti)

5. ु न्दयै
श्री लललतामहालत्रपिस ु ्
नमः समस्तोपर्ािान समप चयालम (offer
flowers)

6. अस्य श्री लललतासहस्रनाम स्तोत्र महामन्त्रस्य, वलशन्यालर्द वाग्र्देवता ऋषयः,


् र्दः, श्री लललतापिाभट्टालिका महालत्रपिस
अनष्टु पु छं ु न्दिी
ु र्देवता , ऐ ं बीजं,
सौः शलतः, क्लीं कीलकं , मम सवाचभीष्ट फललसद्ध्यर्थे अर् चन े लवलनयोगः॥

किन्यासम ् अङ्गन्यासम ्
ऐं अङ्गष्ठु ाभ्यां नमः हृर्दयाय नमः
क्लीं तज चनीभ्यां नमः लशिसे स्वाहा
सौः मध्यमाभ्यां नमः लशिाय ै वषि ्
ऐं अनालमकाभ्यां नमः कवर्ाय हं
क्लीं कलनलष्ठकाभ्यां नमः न ेत्रत्रयाय वौषि ्
सौः कितल किपृष्ठाभ्यां नमः अस्त्राय फि ्

2
भूभवचु स्सवु िोलमलत लर्दग्बन्धः ॥

॥ ध्यानम ॥
लसन्दूिारुणलवग्रहां लत्रनयनां मालणक्यमौललस्फुित ्

तािानायकशेििां लस्मतमिीमापीनवक्षोरुहाम ।्
पालणभ्यामललपूणिच त्नर्षकं ितोत्पलं लबभ्रतीं

सौम्ां ित्नघिस्थितर्िणां ध्यायेत्पिामलम्बकाम ॥
॥ॐ॥
1. ह्रींश्रीं श्रीमात्रे नमः ।
2. ह्रींश्रीं श्रीमहािाज्ञ ै नमः ।
3. ह्रींश्रीं श्रीमलत्सम्हासन ेश्वयै नमः ।
4. ह्रींश्रीं लर्र्दलग्नकुण्डसंभत
ू ाय ै नमः ।
5. ु
ह्रींश्रीं र्देवकायचसमद्यताय ै नमः ।
6. ु
ह्रींश्रीं उद्यद्भानसहस्राभाय ै नमः ।
7. ह्रींश्रीं र्तबु ाचहसमलिताय ै नमः ।
8. ह्रींश्रीं िागस्वरूपपाशाढ्याय ै नमः ।
9. ह्रींश्रीं क्रोधाकािाङ्कुशोज्ज्वलाय ै नमः ।
10. ु
ह्रींश्रीं मनोरूपेक्षकोर्दण्डाय ै नमः ।
11. ह्रींश्रीं पञ्चतन्मात्रसायकाय ै नमः ।
12. ह्रींश्रीं लनजारुणप्रभापूिमज्जर्द ् र्ब्ह्माण्डमण्डलाय ै नमः ।
13. ु
ह्रींश्रीं र्म्पकाशोकपन्नागसौगलन्धक-लसत्कर्ाय ै नमः ।
14. ह्रींश्रीं कुरुलवन्दमलणश्रेणीकनत्कोिीिमलण्डताय ै नमः ।
15. ह्रींश्रीं अष्टमीर्न्द्रलवभ्राजर्दललकस्थलशोलभताय ै नमः ।
3
16. ु
ह्रींश्रीं मिर्न्द्रकलङ्काभमृ
गनालभलवशेषकाय ै नमः ।
17. ह्रींश्रीं वर्दनस्मिमाङ्गल्यगृहतोिणलर्लिकाय ै नमः ।
18. ह्रींश्रीं वक्त्रलक्ष्मीपिीवाहर्लन्मीनाभलोर्नाय ै नमः ।
19. ु
ह्रींश्रीं नवर्म्पकपष्पाभनासार्दण्डलविालजताय ै नमः ।
20. ु ै नमः ।
ह्रींश्रीं तािाकालिलतिस्कालिनासाभिणभासिाय
21. ह्रींश्रीं कर्दम्बमञ्जिीकॢप्तकणचपिू मनोहिाय ै नमः ।
22. ह्रींश्रीं तािङ्कयगु लीभूततपनोडुपमण्डलाय ै नमः ।
23. ह्रींश्रीं पद्मिागलशलार्दशचपलिभालवकपोलभवेु नमः ।
24. ह्रींश्रीं नवलवद्रुमलबम्बश्रीन्यक्कालििर्दनच्छर्दाय ै नमः ।
25. ु
ह्रींश्रीं शद्धलवद्याङ्क ुिाकािलद्वजपलिद्वयोज्ज्वलाय ै नमः ।
26. च
ह्रींश्रीं कपूिवीलिकामोर्दसमाकष च लिगििाय ै नमः ।
27. ु लवलनभचलत्सतकच्छप्यै नमः ।
ह्रींश्रीं लनजसिापमाधयच
28. ह्रींश्रीं मन्दलस्मतप्रभापूिमज्जत्कामेशमानसाय ै नमः ।
29. ु
ह्रींश्रीं अनाकललतसादृश्यलर्बकश्रीलविालजताय ै नमः ।
30. ह्रींश्रीं कामेशबद्धमाङ्गल्यसूत्रशोलभतकन्धिाय ै नमः ।
31. ु
ह्रींश्रीं कनकाङ्गर्दके यूिकमनीयभजालिताय ै नमः ।
32. ु ाफलालिताय ै नमः ।
ह्रींश्रीं ित्नग्र ैवेय लर्िाकलोलमत
33. ह्रींश्रीं कामेश्विप्रेमित्नमलणप्रलतपणस्तन्य ै नमः ।
34. ह्रींश्रीं नाभ्यालवालिोमालललताफलकुर्द्वय्य ै नमः ।
35. ु यमध्यमाय ै नमः ।
ह्रींश्रीं लक्ष्यिोमलताधाितासमन्ने
36. ह्रींश्रीं स्तनभािर्दलन्मध्यपट्टबन्धवललत्रयाय ै नमः ।
37. ु
ह्रींश्रीं अरुणारुणकौसम्भवस्त्रभास्वत्किीतट्य ै नमः ।

4
38. ह्रींश्रीं ित्नलकलङ्कलणकािम्िशनार्दामभूलषताय ै नमः ।
39. ह्रींश्रीं कामेशज्ञातसौभाग्यमार्दचवोरुद्वयालिताय ै नमः ।
40. ु ु िाकािजानद्वयलविालजताय
ह्रींश्रीं मालणक्यमक ु ै नमः ।
41. ह्रींश्रीं इन्द्रगोपपलिलक्षप्तस्मितूणाभजलिकाय ै नमः ।
42. ु
ह्रींश्रीं गूढगल्फाय ै नमः ।
43. ु
ह्रींश्रीं कू मच पृष्ठजलयष्णप्रपर्दालिताय ै नमः ।
44. ु ै नमः ।
ह्रींश्रीं निर्दीलधलतसञ्छन्ननमज्जनतमोगणाय
45. ह्रींश्रीं पर्दद्वयप्रभाजालपिाकृ तसिोरुहाय ै नमः ।
46. ु ै नमः ।
ह्रींश्रीं लशञ्जानमलणमञ्जीिमलण्डतश्रीपर्दाम्बजाय
47. ह्रींश्रीं मिालीमन्दगमनाय ै नमः ।
48. ह्रींश्रीं महालावण्यशेवधये नमः ।
49. ह्रींश्रीं सवाचरुणाय ै नमः ।
50. ह्रींश्रीं अनवद्याङ्ग्य ै नमः ।
51. ह्रींश्रीं सवाचभिणभूलषताय ै नमः ।
52. ह्रींश्रीं लशवकामेश्विाङ्कस्थाय ै नमः ।
53. ह्रींश्रीं लशवाय ै नमः ।
54. ह्रींश्रीं स्वाधीनविभाय ै नमः ।
55. ु रुमध्यशृङ्गस्थाय ै नमः ।
ह्रींश्रीं समे
56. ह्रींश्रीं श्रीमन्नगिनालयकाय ै नमः ।
57. ह्रींश्रीं लर्िामलणगृहािस्थाय ै नमः ।
58. ह्रींश्रीं पञ्चर्ब्ह्मासनलस्थताय ै नमः ।
59. ह्रींश्रीं महापद्मािवीसम्स्स्थाय ै नमः ।

5
60. ह्रींश्रीं कर्दम्बवनवालसन्य ै नमः ।
61. ु
ह्रींश्रीं सधासागिमध्यस्थाय ै नमः ।
62. ह्रींश्रीं कामाक्ष्य ै नमः ।
63. ह्रींश्रीं कामर्दालयन्य ै नमः ।
64. ह्रींश्रीं र्देवर्वषगणसिातस्तूयमानात्मवैभवाय ै नमः ।
65. ु
ह्रींश्रीं भण्डासिवधोद्य ु
तशलतसे
नासमलिताय ै नमः ।
66. ु
ह्रींश्रीं सम्पत्किीसमारूढलसन्धिव्रजसे
लवताय ै नमः ।
67. ह्रींश्रीं अश्वारूढालधलष्ठताश्वकोलिकोलिलभिावृताय ै नमः ।
68. ह्रींश्रीं र्क्रिाजिर्थारूढसवाचयधु पलिष्कृ ताय ै नमः ।
69. ह्रींश्रीं गेयर्क्रिर्थारूढमलन्त्रणीपलिसेलवताय ै नमः ।
70. ु ताय ै नमः ।
ह्रींश्रीं लकलिर्क्रिर्थारूढर्दण्डनार्थापिस्कृ
71. ह्रींश्रीं ज्वालामालललनकालक्षप्तवलिप्राकािमध्यगाय ै नमः ।
72. ु
ह्रींश्रीं भण्डस ैन्यवधोद्यतशलतलवक्रमहर्व षताय ै नमः ।
73. ह्रींश्रीं लनत्यापिाक्रमािोपलनिीक्षणसमत्स ु ै नमः ।
ु काय
74. ु
ह्रींश्रीं भण्डपत्रवधोद्य ु
तबालालवक्रमनलन्दताय ै नमः ।
75. ह्रींश्रीं मलन्त्रण्यम्बालविलर्तलवषङ्गवधतोलषताय ै नमः ।
76. ु प्राणहिणवािाहीवीयचनलन्दताय ै नमः ।
ह्रींश्रीं लवशक्र
77. ु
ह्रींश्रीं कामेश्विमिालोककलल्पतश्रीगणे
श्विाय ै नमः ।
78. ह्रींश्रीं महागणेशलनर्वभन्नलवघ्नयन्त्रप्रहर्वषताय ै नमः ।
79. ह्रींश्रीं भण्डासिेु न्द्रलनमत
चु शस्त्रप्रत्यस्त्रवर्वषण्य ै नमः ।
80. ह्रींश्रीं किाङ्गलु लनिोत्पन्ननािायणर्दशाकृ त्य ै नमः ।
81. ह्रींश्रीं महापाशपु तास्त्रालग्नलनर्दचग्धासिस
ु ैलनकाय ै नमः ।

6
82. ु न्यकाय ै नमः ।
ह्रींश्रीं कामेश्विास्त्रलनर्दचग्धसभण्डासिशू
83. ु भवाय ै नमः ।
ह्रींश्रीं र्ब्ह्मोपेन्द्रमहेन्द्रालर्दर्देवसम्स्स्ततवै
84. ह्रींश्रीं हिन ेत्रालग्नसन्दग्धकामसञ्जीवनौषध्यै नमः ।
85. ु
ह्रींश्रीं श्रीमद्वाग्भवकू िैकस्वरूपमिपङ्कजाय ै नमः ।
86. ह्रींश्रीं कण्ठाधः कलिपयचिमध्यकू िस्वरूलपण्य ै नमः ।
87. ह्रींश्रीं शलतकू िैकतापन्नकट्यधोभागधालिण्य ै नमः ।
88. ह्रींश्रीं मूलमन्त्रालत्मकाय ै नमः ।
89. ह्रींश्रीं मूलकू ित्रयकलेबिाय ै नमः ।
90. ह्रींश्रीं कुलामृत ैकिलसकाय ै नमः ।
91. ह्रींश्रीं कुलसङ्के तपाललन्य ै नमः ।
92. ह्रींश्रीं कुलाङ्गनाय ै नमः ।
93. ह्रींश्रीं कुलािःस्थाय ै नमः ।
94. ह्रींश्रीं कौललन्य ै नमः ।
95. ह्रींश्रीं कुलयोलगन्य ै नमः ।
96. ह्रींश्रीं अकुलाय ै नमः ।
97. ह्रींश्रीं समयािस्थाय ै नमः ।
98. ह्रींश्रीं समयार्ाितत्पिाय ै नमः ।
99. ह्रींश्रीं मूलाधािैकलनलयाय ै नमः ।
100. ह्रींश्रीं र्ब्ह्मग्रलिलवभेलर्दन्य ै नमः ।
101. ह्रींश्रीं मलणपूिािरुलर्दताय ै नमः ।
102. ु
ह्रींश्रीं लवष्णग्रलिलवभे
लर्दन्य ै नमः ।
103. ह्रींश्रीं आज्ञार्क्राििालस्थाय ै नमः ।

7
104. ह्रींश्रीं रुद्रग्रलिलवभेलर्दन्य ै नमः ।
105. ु
ह्रींश्रीं सहस्रािाम्बजारूढाय ै नमः ।
106. ु
ह्रींश्रीं सधासािालभवर्वषण्य ै नमः ।
107. ह्रींश्रीं तलिितासमरुच्य ै नमः ।
108. ह्रींश्रीं षट्चक्रोपलिसलम्स्स्थताय ै नमः ।
109. ह्रींश्रीं महासक्त्य ै नमः ।
110. ह्रींश्रीं कुण्डललन्य ै नमः ।
111. ु
ह्रींश्रीं लबसतितनीयस्य ै नमः ।
112. ह्रींश्रीं भवान्य ै नमः ।
113. ह्रींश्रीं भावनागम्ाय ै नमः ।
114. ह्रींश्रीं भवािण्यकुठालिकाय ै नमः ।
115. ह्रींश्रीं भद्रलप्रयाय ै नमः ।
116. ह्रींश्रीं भद्रमूत्य ै नमः ।
117. ह्रींश्रीं भतसौभाग्यर्दालयन्य ै नमः ।
118. ह्रींश्रीं भलतलप्रयाय ै नमः ।
119. ह्रींश्रीं भलतगम्ाय ै नमः ।
120. ह्रींश्रीं भलतवश्याय ै नमः ।
121. ह्रींश्रीं भयापहाय ै नमः ।
122. ह्रींश्रीं शाम्भव्य ै नमः ।
123. ह्रींश्रीं शािर्दािाध्याय ै नमः ।
124. ह्रींश्रीं शवाचण्य ै नमः ।
125. ह्रींश्रीं शमचर्दालयन्य ै नमः ।

8
126. ह्रींश्रीं शाङ्कयै नमः ।
127. ह्रींश्रीं श्रीकयै नमः ।
128. ह्रींश्रीं साध्व्य ै नमः ।
129. ह्रींश्रीं शिच्चन्द्रलनभाननाय ै नमः ।
130. ह्रींश्रीं शातोर्दयै नमः ।
131. ह्रींश्रीं शालिमत्य ै नमः ।
132. ह्रींश्रीं लनिाधािाय ै नमः ।
133. ह्रींश्रीं लनिञ्जनाय ै नमः ।
134. ह्रींश्रीं लनले पाय ै नमः ।
135. ह्रींश्रीं लनमचलाय ै नमः ।
136. ह्रींश्रीं लनत्याय ै नमः ।
137. ह्रींश्रीं लनिाकािाय ै नमः ।
138. ह्रींश्रीं लनिाकुलाय ै नमः ।
139. चु ै नमः ।
ह्रींश्रीं लनगणाय
140. ह्रींश्रीं लनष्कलाय ै नमः ।
141. ह्रींश्रीं शािाय ै नमः ।
142. ह्रींश्रीं लनष्कामाय ै नमः ।
143. ह्रींश्रीं लनरुपप्लवाय ै नमः ।
144. ु
ह्रींश्रीं लनत्यमताय ै नमः ।
145. ह्रींश्रीं लनर्ववकािाय ै नमः ।
146. ह्रींश्रीं लनष्प्रपञ्चाय ै नमः ।
147. ह्रींश्रीं लनिाश्रयाय ै नमः ।

9
148. ु ै नमः ।
ह्रींश्रीं लनत्यशद्धाय
149. ु ै नमः ।
ह्रींश्रीं लनत्यबद्धाय
150. ह्रींश्रीं लनिवद्याय ै नमः ।
151. ह्रींश्रीं लनिििाय ै नमः ।
152. ह्रींश्रीं लनष्कािणाय ै नमः ।
153. ह्रींश्रीं लनष्कलङ्काय ै नमः ।
154. ह्रींश्रीं लनरुपाधये नमः ।
155. ह्रींश्रीं लनिीश्विाय ै नमः ।
156. ह्रींश्रीं नीिागाय ै नमः ।
157. ह्रींश्रीं िागमर्थन्य ै नमः ।
158. ह्रींश्रीं लनमचर्दाय ै नमः ।
159. ह्रींश्रीं मर्दनालशन्य ै नमः ।
160. ह्रींश्रीं लनलििाय ै नमः ।
161. ह्रींश्रीं लनिहङ्कािाय ै नमः ।
162. ह्रींश्रीं लनमोहाय ै नमः ।
163. ह्रींश्रीं मोहनालशन्य ै नमः ।
164. ह्रींश्रीं लनमचमाय ै नमः ।
165. ह्रींश्रीं ममताहन्त्र्यै नमः ।
166. ह्रींश्रीं लनष्पापाय ै नमः ।
167. ह्रींश्रीं पापनालशन्य ै नमः ।
168. ह्रींश्रीं लनष्क्रोधाय ै नमः ।
169. ह्रींश्रीं क्रोधशमन्य ै नमः ।

10
170. ह्रींश्रीं लनलोभाय ै नमः ।
171. ह्रींश्रीं लोभनालशन्य ै नमः ।
172. ह्रींश्रीं लनःसम्स्शयाय ै नमः ।
173. ह्रींश्रीं सम्स्शयघ्न्य ै नमः ।
174. ह्रींश्रीं लनभचवाय ै नमः ।
175. ह्रींश्रीं भवनालशन्य ै नमः ।
176. ह्रींश्रीं लनर्ववकल्पाय ै नमः ।
177. ह्रींश्रीं लनिाबाधाय ै नमः ।
178. ह्रींश्रीं लनभेर्दाय ै नमः ।
179. ह्रींश्रीं भेर्दनालशन्य ै नमः ।
180. ह्रींश्रीं लननाचशाय ै नमः ।
181. ु
ह्रींश्रीं मृत्यमर्थन्य ै नमः ।
182. ह्रींश्रीं लनलष्क्रयाय ै नमः ।
183. ह्रींश्रीं लनष्पलिग्रहाय ै नमः ।
184. ु ै नमः ।
ह्रींश्रीं लनस्तलाय
185. ह्रींश्रीं नीललर्कुिाय ै नमः ।
186. ह्रींश्रीं लनिपायाय ै नमः ।
187. ह्रींश्रीं लनित्ययाय ै नमः ।
188. ह्रींश्रीं दुलचभाय ै नमः ।
189. ह्रींश्रीं दुग चमाय ै नमः ।
190. ह्रींश्रीं दुगाचय ै नमः ।
191. ह्रींश्रीं दुःिहन्त्र्यै नमः ।

11
192. ु
ह्रींश्रीं सिप्रर्दाय ै नमः ।
193. ह्रींश्रीं दुष्टदूिाय ै नमः ।
194. ह्रींश्रीं दुिार्ािशमन्य ै नमः ।
195. ह्रींश्रीं र्दोषवर्वजताय ै नमः ।
196. ह्रींश्रीं सवचज्ञाय ै नमः ।
197. ह्रींश्रीं सान्द्रकरुणाय ै नमः ।
198. ह्रींश्रीं समानालधकवर्वजताय ै नमः ।
199. ह्रींश्रीं सवचशलतमय्य ै नमः ।
200. ह्रींश्रीं सवचमङ्गलाय ै नमः ।
201. ह्रींश्रीं सद्गलतप्रर्दाय ै नमः ।
202. ह्रींश्रीं सवेश्वयै नमः ।
203. ह्रींश्रीं सवचमय्य ै नमः ।
204. ह्रींश्रीं सवचमन्त्रस्वरूलपण्य ै नमः ।
205. ह्रींश्रीं सवचयन्त्रालत्मकाय ै नमः ।
206. ह्रींश्रीं सवचतन्त्ररूपाय ै नमः ।
207. ह्रींश्रीं मनोन्मन्य ै नमः ।
208. ह्रींश्रीं माहेश्वयै नमः ।
209. ह्रींश्रीं महार्देव्य ै नमः ।
210. ह्रींश्रीं महालक्ष्म्य ै नमः ।
211. ह्रींश्रीं मृडलप्रयाय ै नमः ।
212. ह्रींश्रीं महारूपाय ै नमः ।
213. ह्रींश्रीं महापूज्याय ै नमः ।

12
214. ह्रींश्रीं महापातकनालशन्य ै नमः ।
215. ह्रींश्रीं महामायाय ै नमः ।
216. ह्रींश्रीं महासत्वाय ै नमः ।
217. ह्रींश्रीं महाशक्त्य ै नमः ।
218. ह्रींश्रीं महाित्य ै नमः ।
219. ह्रींश्रीं महाभोगाय ै नमः ।
220. ह्रींश्रीं महैश्वयाचय ै नमः ।
221. ह्रींश्रीं महावीयाचय ै नमः ।
222. ह्रींश्रीं महाबलाय ै नमः ।
223. ु ै नमः ।
ह्रींश्रीं महाबद्ध्य
224. ह्रींश्रीं महालसद्ध्य ै नमः ।
225. ह्रींश्रीं महायोगेश्विेश्वयै नमः ।
226. ह्रींश्रीं महातन्त्राय ै नमः ।
227. ह्रींश्रीं महामन्त्राय ै नमः ।
228. ह्रींश्रीं महायन्त्राय ै नमः ।
229. ह्रींश्रीं महासनाय ै नमः ।
230. ह्रींश्रीं महायागक्रमािाध्याय ै नमः ।
231. ह्रींश्रीं महाभ ैिवपूलजताय ै नमः ।
232. ह्रींश्रीं महेश्विमहाकल्पमहा ताण्डवसालक्षण्य ै नमः ।
233. ह्रींश्रीं महाकामेशमलहष्य ै नमः ।
234. ु न्दयै
ह्रींश्रीं महालत्रपिस ु नमः ।
235. ु
ह्रींश्रीं र्तःु षष्ट्यपर्ािाढ्याय ै नमः ।

13
236. ह्रींश्रीं र्तःु षलष्टकलामय्य ै नमः ।
237. ह्रींश्रीं महार्तःु षलष्टकोलि योलगनीगणसेलवताय ै नमः ।
238. ु
ह्रींश्रीं मनलवद्याय ै नमः ।
239. ह्रींश्रीं र्न्द्रलवद्याय ै नमः ।
240. ह्रींश्रीं र्न्द्रमण्डलमध्यगाय ै नमः ।
241. ह्रींश्रीं र्ारुरूपाय ै नमः ।
242. ह्रींश्रीं र्ारुहासाय ै नमः ।
243. ह्रींश्रीं र्ारुर्न्द्रकलाधिाय ै नमः ।
244. ह्रींश्रीं र्िार्िजगन्नार्थाय ै नमः ।
245. ह्रींश्रीं र्क्रिाजलनके तनाय ै नमः ।
246. ह्रींश्रीं पावचत्य ै नमः ।
247. ह्रींश्रीं पद्मनयनाय ै नमः ।
248. ह्रींश्रीं पद्मिागसमप्रभाय ै नमः ।
249. ह्रींश्रीं पञ्चप्रेतासनासीनाय ै नमः ।
250. ह्रींश्रीं पञ्चर्ब्ह्मस्वरूलपण्य ै नमः ।
251. ह्रींश्रीं लर्न्मय्य ै नमः ।
252. ह्रींश्रीं पिमानन्दाय ै नमः ।
253. ह्रींश्रीं लवज्ञानघनरूलपण्य ै नमः ।
254. ह्रींश्रीं ध्यानध्यातृध्यये रूपाय ै नमः ।
255. ह्रींश्रीं धमाचधमचलववर्वजताय ै नमः ।
256. ह्रींश्रीं लवश्वरूपाय ै नमः ।
257. ह्रींश्रीं जागलिण्य ै नमः ।

14
258. ह्रींश्रीं स्वपत्न्य ै नमः ।
259. ह्रींश्रीं त ैजसालत्मकाय ै नमः ।
260. ु ै नमः ।
ह्रींश्रीं सप्ताय
261. ह्रींश्रीं प्राज्ञालत्मकाय ै नमः ।
262. ह्रींश्रीं तयु ाचय ै नमः ।
263. ह्रींश्रीं सवाचवस्थालववर्वजताय ै नमः ।
264. ह्रींश्रीं सृलष्टकर्त्र्यै नमः ।
265. ह्रींश्रीं र्ब्ह्मरूपाय ै नमः ।
266. ह्रींश्रीं गोप्त्र्य ै नमः ।
267. ह्रींश्रीं गोलवन्दरूलपण्य ै नमः ।
268. ह्रींश्रीं सम्हालिण्य ै नमः ।
269. ह्रींश्रीं रुद्ररूपाय ै नमः ।
270. ह्रींश्रीं लतिोधानकयै नमः ।
271. ह्रींश्रीं ईश्वयै नमः ।
272. ह्रींश्रीं सर्दालशवाय ै नमः ।
273. ु
ह्रींश्रीं अनग्रहर्दाय ै नमः ।
274. ह्रींश्रीं पञ्चकृ त्यपिायणाय ै नमः ।
275. ु
ह्रींश्रीं भानमण्डलमध्यस्थाय ै नमः ।
276. ह्रींश्रीं भ ैिव्य ै नमः ।
277. ह्रींश्रीं भगमाललन्य ै नमः ।
278. ह्रींश्रीं पद्मासनाय ै नमः ।
279. ह्रींश्रीं भगवत्य ै नमः ।

15
280. ह्रींश्रीं पद्मनाभसहोर्दयै नमः ।
281. ु
ह्रींश्रीं उन्मेषलनलमषोत्पन्नलवपन्नभवनावल्य ै नमः ।
282. ह्रींश्रीं सहस्रशीष चवर्दनाय ै नमः ।
283. ह्रींश्रीं सहस्राक्ष्य ै नमः ।
284. ह्रींश्रीं सहस्रपर्दे नमः ।
285. ह्रींश्रीं आर्ब्ह्मकीिजनन्य ै नमः ।
286. ह्रींश्रीं वणाचश्रमलवधालयन्य ै नमः ।
287. ह्रींश्रीं लनजाज्ञारूपलनगमाय ै नमः ।
288. ु
ह्रींश्रीं पण्याप ु
ण्यफलप्रर्दाय ै नमः ।
289. ह्रींश्रीं श्रलु तसीमिलसन्दूिीकृ त पार्दाब्जधूललकाय ै नमः ।
290. ह्रींश्रीं सकलागमसन्दोहशलु तसम्पिमौलतकाय
ु ै नमः ।
291. ु
ह्रींश्रीं परुषार्थ चप्रर्दाय ै नमः ।
292. ह्रींश्रीं पूणाचय ै नमः ।
293. ह्रींश्रीं भोलगन्य ै नमः ।
294. ु ेश्वयै नमः ।
ह्रींश्रीं भवन
295. ह्रींश्रीं अलम्बकाय ै नमः ।
296. ह्रींश्रीं अनालर्दलनधनाय ै नमः ।
297. ह्रींश्रीं हलिर्ब्ह्मेन्द्रसेलवताय ै नमः ।
298. ह्रींश्रीं नािायण्य ै नमः ।
299. ह्रींश्रीं नार्दरूपाय ै नमः ।
300. ह्रींश्रीं नामरूपलववर्वजताय ै नमः ।
301. ह्रींश्रीं ह्रीङ्कायै नमः ।

16
302. ह्रींश्रीं ह्रीमत्य ै नमः ।
303. ह्रींश्रीं हृद्याय ै नमः ।
304. ह्रींश्रीं हेयोपार्देयवर्वजताय ै नमः ।
305. ह्रींश्रीं िाजिाजार्वर्ताय ै नमः ।
306. ह्रींश्रीं िाज्ञ ै नमः ।
307. ह्रींश्रीं िम्ाय ै नमः ।
308. ह्रींश्रीं िाजीवलोर्नाय ै नमः ।
309. ह्रींश्रीं िञ्जन्य ै नमः ।
310. ह्रींश्रीं िमण्य ै नमः ।
311. ह्रींश्रीं िस्याय ै नमः ।
312. ह्रींश्रीं िणलत्कलङ्कलणमेिलाय ै नमः ।
313. ह्रींश्रीं िमाय ै नमः ।
314. ह्रींश्रीं िाके न्दुवर्दनाय ै नमः ।
315. ह्रींश्रीं िलतरूपाय ै नमः ।
316. ह्रींश्रीं िलतलप्रयाय ै नमः ।
317. ह्रींश्रीं िक्षाकयै नमः ।
318. ह्रींश्रीं िाक्षसघ्न्य ै नमः ।
319. ह्रींश्रीं िामाय ै नमः ।
320. ह्रींश्रीं िमणलम्पिाय ै नमः ।
321. ह्रींश्रीं काम्ाय ै नमः ।
322. ह्रींश्रीं कामकलारूपाय ै नमः ।
323. ह्रींश्रीं कर्दम्बकुसमलप्रयाय
ु ै नमः ।

17
324. ह्रींश्रीं कल्याण्य ै नमः ।
325. ह्रींश्रीं जगतीकन्दाय ै नमः ।
326. ह्रींश्रीं करुणािससागिाय ै नमः ।
327. ह्रींश्रीं कलावत्य ै नमः ।
328. ह्रींश्रीं कलालापाय ै नमः ।
329. ह्रींश्रीं कािाय ै नमः ।
330. ह्रींश्रीं कार्दम्बिीलप्रयाय ै नमः ।
331. ह्रींश्रीं विर्दाय ै नमः ।
332. ह्रींश्रीं वामनयनाय ै नमः ।
333. ह्रींश्रीं वारुणीमर्दलवह्वलाय ै नमः ।
334. ह्रींश्रीं लवश्वालधकाय ै नमः ।
335. ह्रींश्रीं वेर्दवेद्याय ै नमः ।
336. ह्रींश्रीं लवन्ध्यार्ललनवालसन्य ै नमः ।
337. ह्रींश्रीं लवधार्त्र्य ै नमः ।
338. ह्रींश्रीं वेर्दजनन्य ै नमः ।
339. ु
ह्रींश्रीं लवष्णमायाय ै नमः ।
340. ह्रींश्रीं लवलालसन्य ै नमः ।
341. ह्रींश्रीं क्षेत्रस्वरूपाय ै नमः ।
342. ह्रींश्रीं क्षेत्रश्े य ै नमः ।
343. ह्रींश्रीं क्षेत्रक्षेत्रज्ञपाललन्य ै नमः ।
344. चु ाय ै नमः ।
ह्रींश्रीं क्षयवृलद्धलवलनमत
345. ह्रींश्रीं क्षेत्रपालसमर्वर्ताय ै नमः ।

18
346. ह्रींश्रीं लवजयाय ै नमः ।
347. ह्रींश्रीं लवमलाय ै नमः ।
348. ह्रींश्रीं वन्द्याय ै नमः ।
349. ह्रींश्रीं वन्दारुजनवत्सलाय ै नमः ।
350. ह्रींश्रीं वाग्वालर्दन्य ै नमः ।
351. ह्रींश्रीं वामके श्य ै नमः ।
352. ह्रींश्रीं वलिमण्डलवालसन्य ै नमः ।
353. ह्रींश्रीं भलतमत्कल्पललतकाय ै नमः ।
354. ह्रींश्रीं पशपु ाशलवमोलर्न्य ै नमः ।
355. ह्रींश्रीं सम्हृताशेषपाषण्डाय ै नमः ।
356. ह्रींश्रीं सर्दार्ािप्रवर्वतकाय ै नमः ।
357. ह्रींश्रीं तापत्रयालग्नसिप्तसमाह्लार्दनर्लन्द्रकाय ै नमः ।
358. ह्रींश्रीं तरुण्य ै नमः ।
359. ह्रींश्रीं तापसािाध्याय ै नमः ।
360. ु
ह्रींश्रीं तनमध्याय ै नमः ।
361. ह्रींश्रीं तमोपहाय ै नमः ।
362. ह्रींश्रीं लर्त्य ै नमः ।
363. ह्रींश्रीं तत्पर्दलक्ष्यार्थाचय ै नमः ।
364. ह्रींश्रीं लर्र्देकिसरूलपण्य ै नमः ।
365. ह्रींश्रीं स्वात्मानन्दलवीभूत-र्ब्ह्माद्यानन्दसित्य ै नमः ।
366. ह्रींश्रीं पिाय ै नमः ।
367. ह्रींश्रीं प्रत्यक ् लर्तीरूपाय ै नमः ।

19
368. ह्रींश्रीं पश्यन्त्य ै नमः ।
369. ह्रींश्रीं पिर्देवताय ै नमः ।
370. ह्रींश्रीं मध्यमाय ै नमः ।
371. ह्रींश्रीं वैििीरूपाय ै नमः ।
372. ह्रींश्रीं भतमानसहलम्स्सकाय ै नमः ।
373. ह्रींश्रीं कामेश्विप्राणनाड्य ै नमः ।
374. ह्रींश्रीं कृ तज्ञाय ै नमः ।
375. ह्रींश्रीं कामपूलजताय ै नमः ।
376. ह्रींश्रीं शृङ्गाििससम्पूणाचय ै नमः ।
377. ह्रींश्रीं जयाय ै नमः ।
378. ह्रींश्रीं जालन्धिलस्थताय ै नमः ।
379. ह्रींश्रीं ओड्याणपीठलनलयाय ै नमः ।
380. ह्रींश्रीं लबन्दुमण्डलवालसन्य ै नमः ।
381. ह्रींश्रीं िहोयागक्रमािाध्याय ै नमः ।
382. ह्रींश्रीं िहस्तप चणतर्वपताय ै नमः ।
383. ह्रींश्रीं सद्यः प्रसालर्दन्य ै नमः ।
384. ह्रींश्रीं लवश्वसालक्षण्य ै नमः ।
385. ह्रींश्रीं सालक्षवर्वजताय ै नमः ।
386. ु ाय ै नमः ।
ह्रींश्रीं षडङ्गर्देवतायत
387. ह्रींश्रीं षाड्गण्यपलिपू
ु लिताय ै नमः ।
388. ह्रींश्रीं लनत्यलक्लन्नाय ै नमः ।
389. ह्रींश्रीं लनरुपमाय ै नमः ।

20
390. ु
ह्रींश्रीं लनवाचणसिर्दालयन्य ै नमः ।
391. ह्रींश्रीं लनत्याषोडलशकारूपाय ै नमः ।
392. ह्रींश्रीं श्रीकण्ठाध चशिीलिण्य ै नमः ।
393. ह्रींश्रीं प्रभावत्य ै नमः ।
394. ह्रींश्रीं प्रभारूपाय ै नमः ।
395. ह्रींश्रीं प्रलसद्धाय ै नमः ।
396. ह्रींश्रीं पिमेश्वयै नमः ।
397. ह्रींश्रीं मूलप्रकृ त्य ै नमः ।
398. ह्रींश्रीं अव्यताय ै नमः ।
399. ह्रींश्रीं व्यताव्यतस्वरूलपण्य ै नमः ।
400. ह्रींश्रीं व्यालपन्य ै नमः ।
401. ह्रींश्रीं लवलवधाकािाय ै नमः ।
402. ह्रींश्रीं लवद्यालवद्यास्वरूलपण्य ै नमः ।
403. ह्रींश्रीं महाकामेशनयनकुमर्दाह्लार्दकौम
ु ु ै नमः ।
द्य
404. ु
ह्रींश्रीं भतहार्दचतमोभेर्दभानमद्भान ु तत्य ै नमः ।
सं
405. ह्रींश्रीं लशवदूत्य ै नमः ।
406. ह्रींश्रीं लशवािाध्याय ै नमः ।
407. ह्रींश्रीं लशवमूत्य ै नमः ।
408. ह्रींश्रीं लशवङ्कयै नमः ।
409. ह्रींश्रीं लशवलप्रयाय ै नमः ।
410. ह्रींश्रीं लशवपिाय ै नमः ।
411. ह्रींश्रीं लशष्टेष्टाय ै नमः ।

21
412. ह्रींश्रीं लशष्टपूलजताय ै नमः ।
413. ह्रींश्रीं अप्रमेयाय ै नमः ।
414. ह्रींश्रीं स्वप्रकाशाय ै नमः ।
415. ह्रींश्रीं मनोवार्ामगोर्िाय ै नमः ।
416. ह्रींश्रीं लर्च्छक्त्य ै नमः ।
417. ह्रींश्रीं र्ेतनारूपाय ै नमः ।
418. ह्रींश्रीं जडशक्त्य ै नमः ।
419. ह्रींश्रीं जडालत्मकाय ै नमः ।
420. ह्रींश्रीं गायर्त्र्य ै नमः ।
421. ह्रींश्रीं व्याहृत्य ै नमः ।
422. ह्रींश्रीं सन्ध्याय ै नमः ।
423. ह्रींश्रीं लद्वजबृन्दलनषेलवताय ै नमः ।
424. ह्रींश्रीं तत्त्वासनाय ै नमः ।
425. ह्रींश्रीं तस्म ै नमः ।
426. ु ं नमः ।
ह्रींश्रीं तभ्य
427. ह्रींश्रीं अय्य ै नमः ।
428. ह्रींश्रीं पञ्चकोशाििलस्थताय ै नमः ।
429. ह्रींश्रीं लनःसीममलहम्ने नमः ।
430. ह्रींश्रीं लनत्ययौवनाय ै नमः ।
431. ह्रींश्रीं मर्दशाललन्य ै नमः ।
432. ह्रींश्रीं मर्दघूर्वणतिताक्ष्य ै नमः ।
433. ह्रींश्रीं मर्दपािलगण्डभवेु नमः ।

22
434. ह्रींश्रीं र्न्दनद्रवलर्दग्धाङ्ग्य ै नमः ।
435. ह्रींश्रीं र्ाम्पेयकुसमलप्रयाय
ु ै नमः ।
436. ह्रींश्रीं कुशलाय ै नमः ।
437. ह्रींश्रीं कोमलाकािाय ै नमः ।
438. ह्रींश्रीं कुरुकुिाय ै नमः ।
439. ह्रींश्रीं कुलेश्वयै नमः ।
440. ह्रींश्रीं कुलकुण्डालयाय ै नमः ।
441. ह्रींश्रीं कौलमाग चतत्पिसेलवताय ै नमः ।
442. ह्रींश्रीं कुमािगणनार्थाम्बाय ै नमः ।
443. ु ै नमः ।
ह्रींश्रीं तष्ट्य
444. ु ै नमः ।
ह्रींश्रीं पष्ट्य
445. ह्रींश्रीं मत्य ै नमः ।
446. ह्रींश्रीं धृत्य ै नमः ।
447. ह्रींश्रीं शान्त्य ै नमः ।
448. ह्रींश्रीं स्वलस्तमत्य ै नमः ।
449. ह्रींश्रीं कान्त्य ै नमः ।
450. ह्रींश्रीं नलन्दन्य ै नमः ।
451. ह्रींश्रीं लवघ्ननालशन्य ै नमः ।
452. ह्रींश्रीं तेजोवत्य ै नमः ।
453. ह्रींश्रीं लत्रनयनाय ै नमः ।
454. ह्रींश्रीं लोलाक्षीकामरूलपण्य ै नमः ।
455. ह्रींश्रीं माललन्य ै नमः ।

23
456. ह्रींश्रीं हलम्स्सन्य ै नमः ।
457. ह्रींश्रीं मात्रे नमः ।
458. ह्रींश्रीं मलयार्लवालसन्य ै नमः ।
459. ह्रींश्रीं समु ख्य
ु ै नमः ।
460. ह्रींश्रीं नललन्य ै नमः ।
461. ु वेु नमः ।
ह्रींश्रीं सभ्र
462. ह्रींश्रीं शोभनाय ै नमः ।
463. ु
ह्रींश्रीं सिनालयकाय ै नमः ।
464. ह्रींश्रीं कालकण्य ै नमः ।
465. ह्रींश्रीं कालिमत्य ै नमः ।
466. ह्रींश्रीं क्षोलभण्य ै नमः ।
467. ह्रींश्रीं सूक्ष्मरूलपण्य ै नमः ।
468. ह्रींश्रीं वज्रेश्वयै नमः ।
469. ह्रींश्रीं वामर्देव्य ै नमः ।
470. ह्रींश्रीं वयोऽवस्थालववर्वजताय ै नमः ।
471. ह्रींश्रीं लसद्धेश्वयै नमः ।
472. ह्रींश्रीं लसद्धलवद्याय ै नमः ।
473. ह्रींश्रीं लसद्धमात्रे नमः ।
474. ह्रींश्रीं यशलस्वन्य ै नमः ।
475. ह्रींश्रीं लवशलु द्धर्क्रलनलयाय ै नमः ।
476. ह्रींश्रीं आितवणाचय ै नमः ।
477. ह्रींश्रीं लत्रलोर्नाय ै नमः ।

24
478. ह्रींश्रीं िट्वाङ्गालर्दप्रहिणाय ै नमः ।
479. ह्रींश्रीं वर्दन ैकसमलिताय ै नमः ।
480. ह्रींश्रीं पायसान्नलप्रयाय ै नमः ।
481. ह्रींश्रीं त्वक्स्थाय ै नमः ।
482. ु ोकभयङ्कयै नमः ।
ह्रींश्रीं पशल
483. ह्रींश्रीं अमृतालर्दमहाशलतसम्वृताय ै नमः ।
484. ह्रींश्रीं डालकनीश्वयै नमः ।
485. ह्रींश्रीं अनाहताब्जलनलयाय ै नमः ।
486. ह्रींश्रीं श्यामाभाय ै नमः ।
487. ह्रींश्रीं वर्दनद्वयाय ै नमः ।
488. ह्रींश्रीं र्दम्स्रोज्वलाय ै नमः ।
489. ह्रींश्रीं अक्षमालालर्दधिाय ै नमः ।
490. ह्रींश्रीं रुलधिसंलस्थताय ै नमः ।
491. ह्रींश्रीं कालिार्त्र्यालर्दशक्त्यौघवृताय ै नमः ।
492. ह्रींश्रीं लिग्धौर्दनलप्रयाय ै नमः ।
493. ह्रींश्रीं महावीिेन्द्रविर्दाय ै नमः ।
494. ह्रींश्रीं िालकण्यम्बास्वरूलपण्य ै नमः ।
495. ह्रींश्रीं मलणपूिाब्जलनलयाय ै नमः ।
496. ु ै नमः ।
ह्रींश्रीं वर्दनत्रयसम्ताय
497. ह्रींश्रीं वज्रालर्दकायधु ोपेताय ै नमः ।
498. ह्रींश्रीं डामयाचलर्दपलिवृताय ै नमः ।
499. ह्रींश्रीं ितवणाचय ै नमः ।

25
500. ह्रींश्रीं माम्स्सलनष्ठाय ै नमः ।
501. ु
ह्रींश्रीं गडान्नप्रीतमानसाय ै नमः ।
502. ु
ह्रींश्रीं समस्तभतसिर्दाय ै नमः ।
503. ह्रींश्रीं लालकन्यम्बास्वरूलपण्य ै नमः ।
504. ु
ह्रींश्रीं स्वालधष्ठानाम्बजगताय ै नमः ।
505. ह्रींश्रीं र्तवु क्त्र
च मनोहिाय ै नमः ।
506. ह्रींश्रीं शूलाद्यायधु सम्पन्नाय ै नमः ।
507. ह्रींश्रीं पीतवणाचय ै नमः ।
508. ह्रींश्रीं अलतगर्ववताय ै नमः ।
509. ह्रींश्रीं मेर्दोलनष्ठाय ै नमः ।
510. ु
ह्रींश्रीं मधप्रीताय ै नमः ।
511. ह्रींश्रीं बलन्दन्यालर्दसमलिताय ै नमः ।
512. ह्रींश्रीं र्दध्यन्नासतहृर्दयाय ै नमः ।
513. ह्रींश्रीं कालकनीरूपधालिण्य ै नमः ।
514. ु
ह्रींश्रीं मूलाधािाम्बजारूढाय ै नमः ।
515. ह्रींश्रीं पञ्चवक्त्राय ै नमः ।
516. ह्रींश्रीं अलस्थसलम्स्स्थताय ै नमः ।
517. ह्रींश्रीं अङ्कुशालर्दप्रहिणाय ै नमः ।
518. ह्रींश्रीं विर्दालर्द लनषेलवताय ै नमः ।
519. ु
ह्रींश्रीं मद्गौर्दनासतलर्त्ताय ै नमः ।
520. ह्रींश्रीं सालकन्यम्बास्वरूलपण्य ै नमः ।
521. ह्रींश्रीं आज्ञार्क्राब्जलनलयाय ै नमः ।

26
522. ु वणाचय ै नमः ।
ह्रींश्रीं शक्ल
523. ह्रींश्रीं षडाननाय ै नमः ।
524. ह्रींश्रीं मज्जासम्स्स्थाय ै नमः ।
525. ु
ह्रींश्रीं हम्स्सवतीमख्यशलतसमलिताय ै नमः ।
526. ह्रींश्रीं हलिद्रान्न ैकिलसकाय ै नमः ।
527. ह्रींश्रीं हालकनीरूपधालिण्य ै नमः ।
528. ह्रींश्रीं सहस्रर्दलपद्मस्थाय ै नमः ।
529. ह्रींश्रीं सवचवणोपशोलभताय ै नमः ।
530. ह्रींश्रीं सवाचयधु धिाय ै नमः ।
531. ु सलम्स्स्थताय ै नमः ।
ह्रींश्रीं शक्ल
532. ु ै नमः ।
ह्रींश्रीं सवचतोमख्य
533. ह्रींश्रीं सवौर्दनप्रीतलर्त्ताय ै नमः ।
534. ह्रींश्रीं यालकन्यम्बास्वरूलपण्य ै नमः ।
535. ह्रींश्रीं स्वाहा नमः ।
536. ह्रींश्रीं स्वधा नमः ।
537. ह्रींश्रीं अमत्य ै नमः ।
538. ह्रींश्रीं मेधाय ै नमः ।
539. ु ै नमः ।
ह्रींश्रीं श्रत्य
540. ह्रींश्रीं स्मृत्य ै नमः ।
541. ु
ह्रींश्रीं अनत्तमाय ै नमः ।
542. ु
ह्रींश्रीं पण्यकीत्यै नमः ।
543. ु
ह्रींश्रीं पण्यलभ्याय ै नमः ।

27
544. ु
ह्रींश्रीं पण्यश्रवणकीतच
नाय ै नमः ।
545. ु
ह्रींश्रीं पलोमजार्वर्ताय ै नमः ।
546. ह्रींश्रीं बन्धमोर्न्य ै नमः ।
547. ह्रींश्रीं बबचिालकाय ै नमः ।
548. ह्रींश्रीं लवमशचरूलपण्य ै नमः ।
549. ह्रींश्रीं लवद्याय ै नमः ।
550. ह्रींश्रीं लवयर्दालर्दजगत्प्रसवेु नमः ।
551. ह्रींश्रीं सवच व्यालधप्रशमन्य ै नमः ।
552. ु
ह्रींश्रीं सवच मृत्यलनवालिण्य ै नमः ।
553. ह्रींश्रीं अग्रगण्याय ै नमः ।
554. ह्रींश्रीं अलर्न्त्यरूपाय ै नमः ।
555. ह्रींश्रीं कललकल्मषनालशन्य ै नमः ।
556. ह्रींश्रीं कात्यायन्य ै नमः ।
557. ह्रींश्रीं कालहन्त्र्यै नमः ।
558. ह्रींश्रीं कमलाक्षलनषेलवताय ै नमः ।
559. ु ै नमः ।
ह्रींश्रीं ताम्बूलपूलितमख्य
560. ह्रींश्रीं र्दालडमीकुसमप्रभाय
ु ै नमः ।
561. ह्रींश्रीं मृगाक्ष्य ै नमः ।
562. ह्रींश्रीं मोलहन्य ै नमः ।
563. ु
ह्रींश्रीं मख्याय ै नमः ।
564. ह्रींश्रीं मृडान्य ै नमः ।
565. ह्रींश्रीं लमत्ररूलपण्य ै नमः ।

28
566. ह्रींश्रीं लनत्यतृप्ताय ै नमः ।
567. ह्रींश्रीं भतलनधये नमः ।
568. ह्रींश्रीं लनयन्त्र्यै नमः ।
569. ह्रींश्रीं लनलिलेश्वयै नमः ।
570. ह्रींश्रीं म ैर्त्र्यालर्दवासनालभ्याय ै नमः ।
571. ह्रींश्रीं महाप्रलयसालक्षण्य ै नमः ।
572. ह्रींश्रीं पिाशक्त्य ै नमः ।
573. ह्रींश्रीं पिालनष्ठाय ै नमः ।
574. ह्रींश्रीं प्रज्ञानघनरूलपण्य ै नमः ।
575. ह्रींश्रीं माध्वीपानालसाय ै नमः ।
576. ह्रींश्रीं मत्ताय ै नमः ।
577. ह्रींश्रीं मातृकावणच रूलपण्य ै नमः ।
578. ह्रींश्रीं महाकै लासलनलयाय ै नमः ।
579. ह्रींश्रीं मृणालमृदुर्दोलचताय ै नमः ।
580. ह्रींश्रीं महनीयाय ै नमः ।
581. ह्रींश्रीं र्दयामूत्य ै नमः ।
582. ह्रींश्रीं महासाम्राज्यशाललन्य ै नमः ।
583. ह्रींश्रीं आत्मलवद्याय ै नमः ।
584. ह्रींश्रीं महालवद्याय ै नमः ।
585. ह्रींश्रीं श्रीलवद्याय ै नमः ।
586. ह्रींश्रीं कामसेलवताय ै नमः ।
587. ह्रींश्रीं श्रीषोडशाक्षिीलवद्याय ै नमः ।

29
588. ह्रींश्रीं लत्रकू िाय ै नमः ।
589. ह्रींश्रीं कामकोलिकाय ै नमः ।
590. ह्रींश्रीं किाक्षलकङ्किीभूतकमलाकोलिसेलवताय ै नमः ।
591. ह्रींश्रीं लशिःलस्थताय ै नमः ।
592. ह्रींश्रीं र्न्द्रलनभाय ै नमः ।
593. ह्रींश्रीं भालस्थाय ै नमः ।
594. ु
ह्रींश्रीं इन्द्रधनःप्रभाय ै नमः ।
595. ह्रींश्रीं हृर्दयस्थाय ै नमः ।
596. ह्रींश्रीं िलवप्रख्याय ै नमः ।
597. ह्रींश्रीं लत्रकोणाििर्दीलपकाय ै नमः ।
598. ह्रींश्रीं र्दाक्षायण्य ै नमः ।
599. ह्रींश्रीं र्दैत्यहन्त्र्यै नमः ।
600. ह्रींश्रीं र्दक्षयज्ञलवनालशन्य ै नमः ।
601. ह्रींश्रीं र्दिान्दोललतर्दीघाचक्ष्य ै नमः ।
602. ु ै नमः ।
ह्रींश्रीं र्दिहासोज्ज्वलन्मख्य
603. ु त्य ै नमः ।
ह्रींश्रीं गरुमू
604. ु
ह्रींश्रीं गणलनधये नमः ।
605. ह्रींश्रीं गोमात्रे नमः ।
606. ु
ह्रींश्रीं गहजन्मभ वेु नमः ।
607. ह्रींश्रीं र्देवश्े य ै नमः ।
608. ह्रींश्रीं र्दण्डनीलतस्थाय ै नमः ।
609. ह्रींश्रीं र्दहिाकाशरूलपण्य ै नमः ।

30
610. ु िाकािलतलर्थमण्डलपूलजताय ै नमः ।
ह्रींश्रीं प्रलतपन्मख्य
611. ह्रींश्रीं कलालत्मकाय ै नमः ।
612. ह्रींश्रीं कलानार्थाय ै नमः ।
613. ह्रींश्रीं काव्यालापलवनोलर्दन्य ै नमः ।
614. ह्रींश्रीं सर्ामििमावाणीसव्यर्दलक्षणसेलवताय ै नमः ।
615. ह्रींश्रीं आलर्दशतय ै नमः ।
616. ह्रींश्रीं अमेयाय ै नमः ।
617. ह्रींश्रीं आत्मन े नमः ।
618. ह्रींश्रीं पिमाय ै नमः ।
619. ह्रींश्रीं पावनाकृ तये नमः ।
620. ह्रींश्रीं अन ेककोलिर्ब्ह्माण्डजनन्य ै नमः ।
621. ह्रींश्रीं लर्दव्यलवग्रहाय ै नमः ।
622. ह्रींश्रीं क्लीङ्कायै नमः ।
623. ह्रींश्रीं के वलाय ै नमः ।
624. ु ै नमः ।
ह्रींश्रीं गह्याय
625. ह्रींश्रीं कै वल्यपर्दर्दालयन्य ै नमः ।
626. ु ै नमः ।
ह्रींश्रीं लत्रपिाय
627. ह्रींश्रीं लत्रजगद्वन्द्याय ै नमः ।
628. ह्रींश्रीं लत्रमूत्य ै नमः ।
629. ह्रींश्रीं लत्रर्दशेश्वयै नमः ।
630. ह्रींश्रीं र्त्र्यक्षयै नमः ।
631. ह्रींश्रीं लर्दव्यगन्धाढ्याय ै नमः ।

31
632. ह्रींश्रीं लसन्दूिलतलकालञ्चताय ै नमः ।
633. ह्रींश्रीं उमाय ै नमः ।
634. ह्रींश्रीं शैलेन्द्रतनयाय ै नमः ।
635. ह्रींश्रीं गौयै नमः ।
636. ह्रींश्रीं गन्धवचसले वताय ै नमः ।
637. ह्रींश्रीं लवश्वगभाचय ै नमः ।
638. ह्रींश्रीं स्वणचगभाचय ै नमः ।
639. ह्रींश्रीं अविर्दाय ै नमः ।
640. ह्रींश्रीं वागधीश्वयै नमः ।
641. ह्रींश्रीं ध्यानगम्ाय ै नमः ।
642. ह्रींश्रीं अपलिच्छेद्याय ै नमः ।
643. ह्रींश्रीं ज्ञानर्दाय ै नमः ।
644. ह्रींश्रीं ज्ञानलवग्रहाय ै नमः ।
645. ह्रींश्रीं सवचवर्दे ािसम्वेद्याय ै नमः ।
646. ह्रींश्रीं सत्यानन्दस्वरूलपण्य ै नमः ।
647. ु र्ताय ै नमः ।
ह्रींश्रीं लोपामद्रार्व
648. ह्रींश्रीं लीलाकॢप्तर्ब्ह्माण्डमण्डलाय ै नमः ।
649. ह्रींश्रीं अदृश्याय ै नमः ।
650. ह्रींश्रीं दृश्यिलहताय ै नमः ।
651. ह्रींश्रीं लवज्ञार्त्र्य ै नमः ।
652. ह्रींश्रीं वेद्यवर्वजताय ै नमः ।
653. ह्रींश्रीं योलगन्य ै नमः ।

32
654. ह्रींश्रीं योगर्दाय ै नमः ।
655. ह्रींश्रीं योग्याय ै नमः ।
656. ह्रींश्रीं योगानन्दाय ै नमः ।
657. ह्रींश्रीं यगु न्धिाय ै नमः ।
658. ह्रींश्रीं इच्छाशलतज्ञानशलतलक्रयाशलतस्वरूलपण्य ै नमः ।
659. ह्रींश्रीं सवाचधािाय ै नमः ।
660. ु
ह्रींश्रीं सप्रलतष्ठाय ै नमः ।
661. ह्रींश्रीं सर्दसद्रूपधालिण्य ै नमः ।
662. ह्रींश्रीं अष्टमूत्य ै नमः ।
663. ह्रींश्रीं अजाज ैर्त्र्य ै नमः ।
664. ह्रींश्रीं लोकयात्रालवधालयन्य ै नमः ।
665. ह्रींश्रीं एकालकन्य ै नमः ।
666. ह्रींश्रीं भूमरूपाय ै नमः ।
667. ह्रींश्रीं लनद्वैताय ै नमः ।
668. ह्रींश्रीं द्वैतवर्वजताय ै नमः ।
669. ह्रींश्रीं अन्नर्दाय ै नमः ।
670. ु ै नमः ।
ह्रींश्रीं वसर्दाय
671. ह्रींश्रीं वृद्धाय ै नमः ।
672. ह्रींश्रीं र्ब्ह्मात्मैक्यस्वरूलपण्य ै नमः ।
673. ह्रींश्रीं बृहत्य ै नमः ।
674. ह्रींश्रीं र्ब्ाह्मण्य ै नमः ।
675. ह्रींश्रीं र्ब्ाह्म्य ै नमः ।

33
676. ह्रींश्रीं र्ब्ह्मानन्दाय ै नमः ।
677. ह्रींश्रीं बलललप्रयाय ै नमः ।
678. ह्रींश्रीं भाषारूपाय ै नमः ।
679. ह्रींश्रीं बृहत्सेनाय ै नमः ।
680. ह्रींश्रीं भावाभावलववर्वजताय ै नमः ।
681. ु
ह्रींश्रीं सिािाध्याय ै नमः ।
682. ह्रींश्रीं शभु कयै नमः ।
683. ु
ह्रींश्रीं शोभनासलभागत्य ै नमः ।
684. ह्रींश्रीं िाजिाजेश्वयै नमः ।
685. ह्रींश्रीं िाज्यर्दालयन्य ै नमः ।
686. ह्रींश्रीं िाज्यविभाय ै नमः ।
687. ह्रींश्रीं िाजत्कृ पाय ै नमः ।
688. ह्रींश्रीं िाजपीठलनवेलशतलनजालश्रताय ै नमः ।
689. ह्रींश्रीं िाज्यलक्ष्म्य ै नमः ।
690. ह्रींश्रीं कोशनार्थाय ै नमः ।
691. ह्रींश्रीं र्तिु ङ्गबलेश्वयै नमः ।
692. ह्रींश्रीं साम्राज्यर्दालयन्य ै नमः ।
693. ह्रींश्रीं सत्यसन्धाय ै नमः ।
694. ह्रींश्रीं सागिमेिलाय ै नमः ।
695. ह्रींश्रीं र्दीलक्षताय ै नमः ।
696. ह्रींश्रीं र्दैत्यशमन्य ै नमः ।
697. ह्रींश्रीं सवचलोकवशङ्कयै नमः ।

34
698. ह्रींश्रीं सवाचर्थ चर्दार्त्र्य ै नमः ।
699. ह्रींश्रीं सालवर्त्र्य ै नमः ।
700. ह्रींश्रीं सलच्चर्दानन्दरूलपण्य ै नमः ।
701. ह्रींश्रीं र्देशकालापलिलच्छन्नाय ै नमः ।
702. ह्रींश्रीं सवचगाय ै नमः ।
703. ह्रींश्रीं सवचमोलहन्य ै नमः ।
704. ह्रींश्रीं सिस्वत्य ै नमः ।
705. ह्रींश्रीं शास्त्रमय्य ै नमः ।
706. ु
ह्रींश्रीं गहाम्बाय ै नमः ।
707. ु
ह्रींश्रीं गह्यरूलपण्य ै नमः ।
708. चु ाय ै नमः ।
ह्रींश्रीं सवोपालधलवलनमत
709. ह्रींश्रीं सर्दालशवपलतव्रताय ै नमः ।
710. ह्रींश्रीं सम्प्रर्दायेश्वयै नमः ।
711. ह्रींश्रीं साधनु े नमः ।
712. ह्रींश्रीं य ै नमः ।
713. ु
ह्रींश्रीं गरुमण्डलरूलपण्य ै नमः ।
714. ह्रींश्रीं कुलोत्तीणाचय ै नमः ।
715. ह्रींश्रीं भगािाध्याय ै नमः ।
716. ह्रींश्रीं मायाय ै नमः ।
717. ु ै नमः ।
ह्रींश्रीं मधमत्य
718. ह्रींश्रीं मह्य ै नमः ।
719. ह्रींश्रीं गणाम्बाय ै नमः ।

35
720. ु
ह्रींश्रीं गह्यकािाध्याय ै नमः ।
721. ह्रींश्रीं कोमलाङ्ग्य ै नमः ।
722. ु
ह्रींश्रीं गरुलप्रयाय ै नमः ।
723. ह्रींश्रीं स्वतन्त्राय ै नमः ।
724. ह्रींश्रीं सवचतन्त्रेश्य ै नमः ।
725. ह्रींश्रीं र्दलक्षणामूर्वतरूलपण्य ै नमः ।
726. ह्रींश्रीं सनकालर्दसमािाध्याय ै नमः ।
727. ह्रींश्रीं लशवज्ञानप्रर्दालयन्य ै नमः ।
728. ह्रींश्रीं लर्त्कलाय ै नमः ।
729. ह्रींश्रीं आनन्दकललकाय ै नमः ।
730. ह्रींश्रीं प्रेमरूपाय ै नमः ।
731. ह्रींश्रीं लप्रयङ्कयै नमः ।
732. ह्रींश्रीं नामपािायणप्रीताय ै नमः ।
733. ह्रींश्रीं नलन्दलवद्याय ै नमः ।
734. ह्रींश्रीं निे श्वयै नमः ।
735. ह्रींश्रीं लमथ्याजगर्दलधष्ठानाय ै नमः ।
736. ु
ह्रींश्रीं मलतर्दाय ै नमः ।
737. ु
ह्रींश्रीं मलतरूलपण्य ै नमः ।
738. ह्रींश्रीं लास्यलप्रयाय ै नमः ।
739. ह्रींश्रीं लयकयै नमः ।
740. ह्रींश्रीं लज्जाय ै नमः ।
741. ह्रींश्रीं िम्भालर्दवलन्दताय ै नमः ।

36
742. ु ष्ट्य ै नमः ।
ह्रींश्रीं भवर्दावसधावृ
743. ह्रींश्रीं पापािण्यर्दवानलाय ै नमः ।
744. ह्रींश्रीं र्दौभाचग्यतूलवातूलाय ै नमः ।
745. ह्रींश्रीं जिाध्वाििलवप्रभाय ै नमः ।
746. ह्रींश्रीं भाग्यालिर्लन्द्रकाय ै नमः ।
747. ह्रींश्रीं भतलर्त्तके लकघनाघनाय ै नमः ।
748. ह्रींश्रीं िोगपवचतर्दम्भोलये नमः ।
749. ु
ह्रींश्रीं मृत्यर्दारुकु ठालिकाय ै नमः ।
750. ह्रींश्रीं महेश्वयै नमः ।
751. ह्रींश्रीं महाकाल्य ै नमः ।
752. ह्रींश्रीं महाग्रासाय ै नमः ।
753. ह्रींश्रीं महाशनाय ै नमः ।
754. ह्रींश्रीं अपणाचय ै नमः ।
755. ह्रींश्रीं र्लण्डकाय ै नमः ।
756. ु
ह्रींश्रीं र्ण्डमण्डास ु
िलनषू
लर्दन्य ै नमः ।
757. ह्रींश्रीं क्षिाक्षिालत्मकाय ै नमः ।
758. ह्रींश्रीं सवचलोके श्य ै नमः ।
759. ह्रींश्रीं लवश्वधालिण्य ै नमः ।
760. ह्रींश्रीं लत्रवग चर्दार्त्र्य ै नमः ।
761. ु
ह्रींश्रीं सभगाय ै नमः ।
762. ह्रींश्रीं र्त्र्यम्बकाय ै नमः ।
763. ु
ह्रींश्रीं लत्रगणालत्मकाय ै नमः ।

37
764. ह्रींश्रीं स्वगाचपवग चर्दाय ै नमः ।
765. ु ै नमः ।
ह्रींश्रीं शद्धाय
766. ु
ह्रींश्रीं जपापष्पलनभाकृ तये नमः ।
767. ह्रींश्रीं ओजोवत्य ै नमः ।
768. ु
ह्रींश्रीं द्यलतधिाय ै नमः ।
769. ह्रींश्रीं यज्ञरूपाय ै नमः ।
770. ह्रींश्रीं लप्रयव्रताय ै नमः ।
771. ह्रींश्रीं दुिािाध्याय ै नमः ।
772. ह्रींश्रीं दुिाधषाचय ै नमः ।
773. ह्रींश्रीं पािलीकुसमलप्रयाय
ु ै नमः ।
774. ह्रींश्रीं महत्य ै नमः ।
775. ह्रींश्रीं मेरुलनलयाय ै नमः ।
776. ह्रींश्रीं मन्दािकुसमलप्रयाय
ु ै नमः ।
777. ह्रींश्रीं वीिािाध्याय ै नमः ।
778. ह्रींश्रीं लविाड्रूपाय ै नमः ।
779. ह्रींश्रीं लविजसे नमः ।
780. ु ै नमः ।
ह्रींश्रीं लवश्वतोमख्य
781. ह्रींश्रीं प्रत्यग्रूपाय ै नमः ।
782. ह्रींश्रीं पिाकाशाय ै नमः ।
783. ह्रींश्रीं प्राणर्दाय ै नमः ।
784. ह्रींश्रीं प्राणरूलपण्य ै नमः ।
785. ह्रींश्रीं माताचण्डभ ैिवािाध्याय ै नमः ।

38
786. ह्रींश्रीं मलन्त्रणीन्यस्तिाज्यधिेु नमः ।
787. ह्रींश्रीं लत्रपिेु श्य ै नमः ।
788. ह्रींश्रीं जयत्सेनाय ै नमः ।
789. ु
ह्रींश्रीं लनस्त्र ैगण्याय ै नमः ।
790. ह्रींश्रीं पिापिाय ै नमः ।
791. ह्रींश्रीं सत्यज्ञानानन्दरूपाय ै नमः ।
792. ह्रींश्रीं सामिस्यपिायणाय ै नमः ।
793. ह्रींश्रीं कपर्वर्दन्य ै नमः ।
794. ह्रींश्रीं कलामालाय ै नमः ।
795. ह्रींश्रीं कामदुघे नमः ।
796. ह्रींश्रीं कामरूलपण्य ै नमः ।
797. ह्रींश्रीं कलालनधये नमः ।
798. ह्रींश्रीं काव्यकलाय ै नमः ।
799. ह्रींश्रीं िसज्ञाय ै नमः ।
800. ह्रींश्रीं िसशेवधये नमः ।
801. ु ै नमः ।
ह्रींश्रीं पष्टाय
802. ु
ह्रींश्रीं पिातनाय ै नमः ।
803. ह्रींश्रीं पूज्याय ै नमः ।
804. ु
ह्रींश्रीं पष्किाय ै नमः ।
805. ु क्षणाय ै नमः ।
ह्रींश्रीं पष्किे
806. ह्रींश्रीं पिंज्योलतषे नमः ।
807. ह्रींश्रीं पिंधाम्ने नमः ।

39
808. ह्रींश्रीं पिमाणवे नमः ।
809. ह्रींश्रीं पिात्पिाय ै नमः ।
810. ह्रींश्रीं पाशहस्ताय ै नमः ।
811. ह्रींश्रीं पाशहन्त्र्यै नमः ।
812. ह्रींश्रीं पिमन्त्रलवभेलर्दन्य ै नमः ।
813. ह्रींश्रीं मूताचय ै नमः ।
814. ह्रींश्रीं अमूताचय ै नमः ।
815. ह्रींश्रीं अलनत्यतृप्ताय ै नमः ।
816. ु
ह्रींश्रीं मलनमानसहलम्स्सकाय ै नमः ।
817. ह्रींश्रीं सत्यव्रताय ै नमः ।
818. ह्रींश्रीं सत्यरूपाय ै नमः ।
819. ह्रींश्रीं सवाचियाचलमण्य ै नमः ।
820. ह्रींश्रीं सत्य ै नमः ।
821. ह्रींश्रीं र्ब्ह्माण्य ै नमः ।
822. ह्रींश्रीं र्ब्ह्मणे नमः ।
823. ह्रींश्रीं जनन्य ै नमः ।
824. ह्रींश्रीं बहरूपाय ै नमः ।
825. ु र्ताय ै नमः ।
ह्रींश्रीं बधार्व
826. ह्रींश्रीं प्रसलवर्त्र्य ै नमः ।
827. ह्रींश्रीं प्रर्ण्डाय ै नमः ।
828. ह्रींश्रीं आज्ञाय ै नमः ।
829. ह्रींश्रीं प्रलतष्ठाय ै नमः ।

40
830. ह्रींश्रीं प्रकिाकृ तये नमः ।
831. ह्रींश्रीं प्राणेश्वयै नमः ।
832. ह्रींश्रीं प्राणर्दार्त्र्य ै नमः ।
833. ह्रींश्रीं पञ्चाशत्पीठरूलपण्य ै नमः ।
834. ह्रींश्रीं लवशृङ्खलाय ै नमः ।
835. ह्रींश्रीं लवलवतस्थाय ै नमः ।
836. ह्रींश्रीं वीिमात्रे नमः ।
837. ह्रींश्रीं लवयत्प्रसवेु नमः ।
838. ु ु न्दाय ै नमः ।
ह्रींश्रीं मक
839. ु
ह्रींश्रीं मलतलनलयाय ै नमः ।
840. ह्रींश्रीं मूललवग्रहरूलपण्य ै नमः ।
841. ह्रींश्रीं भावज्ञाय ै नमः ।
842. ह्रींश्रीं भविोगघ्न्य ै नमः ।
843. ह्रींश्रीं भवर्क्रप्रवर्वतन्य ै नमः ।
844. ह्रींश्रीं छन्दःसािाय ै नमः ।
845. ह्रींश्रीं शास्त्रसािाय ै नमः ।
846. ह्रींश्रीं मन्त्रसािाय ै नमः ।
847. ह्रींश्रीं तलोर्दयै नमः ।
848. ह्रींश्रीं उर्दािकीतचय े नमः ।
849. ह्रींश्रीं उिामवैभवाय ै नमः ।
850. ह्रींश्रीं वणचरूलपण्य ै नमः ।
851. ु
ह्रींश्रीं जन्ममृत्यजिातप्तजन लवश्रालिर्दालयन्य ै नमः ।

41
852. ु ै नमः ।
ह्रींश्रीं सवोपलनषदुर्द ् घष्टाय
853. ह्रींश्रीं शान्त्यतीतकलालत्मकाय ै नमः ।
854. ह्रींश्रीं गम्भीिाय ै नमः ।
855. ह्रींश्रीं गगनािःस्थाय ै नमः ।
856. ह्रींश्रीं गर्ववताय ै नमः ।
857. ह्रींश्रीं गानलोलुपाय ै नमः ।
858. ह्रींश्रीं कल्पनािलहताय ै नमः ।
859. ह्रींश्रीं काष्ठाय ै नमः ।
860. ह्रींश्रीं अकािाय ै नमः ।
861. ह्रींश्रीं कािाध चलवग्रहाय ै नमः ।
862. चु ाय ै नमः ।
ह्रींश्रीं कायचकािणलनमत
863. ह्रींश्रीं कामके ललतिलङ्गताय ै नमः ।
864. ह्रींश्रीं कनत्कनकतािङ्काय ै नमः ।
865. ह्रींश्रीं लीलालवग्रहधालिण्य ै नमः ।
866. ह्रींश्रीं अजाय ै नमः ।
867. चु ाय ै नमः ।
ह्रींश्रीं क्षयलवलनमत
868. ु
ह्रींश्रीं मग्धाय ै नमः ।
869. ह्रींश्रीं लक्षप्रप्रसालर्दन्य ै नमः ।
870. चु समािाध्याय ै नमः ।
ह्रींश्रीं अिमि
871. चु सदुलच
ह्रींश्रीं बलहमि ु भाय ै नमः ।
872. ह्रींश्रीं त्रय्य ै नमः ।
873. ह्रींश्रीं लत्रवग चलनलयाय ै नमः ।

42
874. ह्रींश्रीं लत्रस्थाय ै नमः ।
875. ु
ह्रींश्रीं लत्रपिमाललन्य ै नमः ।
876. ह्रींश्रीं लनिामयाय ै नमः ।
877. ह्रींश्रीं लनिालम्बाय ै नमः ।
878. ह्रींश्रीं स्वात्मािामाय ै नमः ।
879. ु त्य ै नमः ।
ह्रींश्रीं सधासृ
880. ु
ह्रींश्रीं सम्स्सािपङ्कलनमचग्न समद्धिणपलण्डताय ै नमः ।
881. ह्रींश्रीं यज्ञलप्रयाय ै नमः ।
882. ह्रींश्रीं यज्ञकर्त्र्यै नमः ।
883. ह्रींश्रीं यजमानस्वरूलपण्य ै नमः ।
884. ह्रींश्रीं धमाचधािाय ै नमः ।
885. ह्रींश्रीं धनाध्यक्षाय ै नमः ।
886. ह्रींश्रीं धनधान्यलववर्वधन्य ै नमः ।
887. ह्रींश्रीं लवप्रलप्रयाय ै नमः ।
888. ह्रींश्रीं लवप्ररूपाय ै नमः ।
889. ह्रींश्रीं लवश्वभ्रमणकालिण्य ै नमः ।
890. ह्रींश्रीं लवश्वग्रासाय ै नमः ।
891. ह्रींश्रीं लवद्रुमाभाय ै नमः ।
892. ह्रींश्रीं वैष्णव्य ै नमः ।
893. ु
ह्रींश्रीं लवष्णरूलपण्य ै नमः ।
894. ह्रींश्रीं अयोन्यै नमः ।
895. ह्रींश्रीं योलनलनलयाय ै नमः ।

43
896. ह्रींश्रीं कू िस्थाय ै नमः ।
897. ह्रींश्रीं कुलरूलपण्य ै नमः ।
898. ह्रींश्रीं वीिगोष्ठीलप्रयाय ै नमः ।
899. ह्रींश्रीं वीिाय ै नमः ।
900. ह्रींश्रीं न ैष्कम्ाचय ै नमः ।
901. ह्रींश्रीं नार्दरूलपण्य ै नमः ।
902. ह्रींश्रीं लवज्ञानकलनाय ै नमः ।
903. ह्रींश्रीं कल्याय ै नमः ।
904. ह्रींश्रीं लवर्दग्धाय ै नमः ।
905. ह्रींश्रीं ब ैन्दवासनाय ै नमः ।
906. ह्रींश्रीं तत्वालधकाय ै नमः ।
907. ह्रींश्रीं तत्वमय्य ै नमः ।
908. ह्रींश्रीं तत्वमर्थ चस्वरूलपण्य ै नमः ।
909. ह्रींश्रीं सामगानलप्रयाय ै नमः ।
910. ह्रींश्रीं सौम्ाय ै नमः ।
911. ह्रींश्रीं सर्दालशवकुिुलम्बन्य ै नमः ।
912. ह्रींश्रीं सव्यापसव्यमाग चस्थाय ै नमः ।
913. ह्रींश्रीं सवाचपलद्वलनवालिण्य ै नमः ।
914. ह्रींश्रीं स्वस्थाय ै नमः ।
915. ु ै नमः ।
ह्रींश्रीं स्वभावमधिाय
916. ह्रींश्रीं धीिाय ै नमः ।
917. ह्रींश्रीं धीिसमर्वर्ताय ै नमः ।

44
918. ह्रींश्रीं र् ैतन्यार्घ्चसमािाध्याय ै नमः ।
919. ह्रींश्रीं र् ैतन्यकुसमलप्रयाय
ु ै नमः ।
920. ह्रींश्रीं सर्दोलर्दताय ै नमः ।
921. ह्रींश्रीं सर्दातष्टु ाय ै नमः ।
922. ह्रींश्रीं तरुणालर्दत्यपािलाय ै नमः ।
923. ह्रींश्रीं र्दलक्षणार्दलक्षणािाध्याय ै नमः ।
924. ु
ह्रींश्रीं र्दिस्मेिमिाम्ब ु ै नमः ।
जाय
925. ह्रींश्रीं कौललनीके वलाय ै नमः ।
926. ह्रींश्रीं अनर्घ्च कै वल्यपर्दर्दालयन्य ै नमः ।
927. ह्रींश्रीं स्तोत्रलप्रयाय ै नमः ।
928. ु
ह्रींश्रीं स्तलतमत्य ै नमः ।
929. ु भवाय ै नमः ।
ह्रींश्रीं श्रलु तसम्स्स्ततवै
930. ह्रींश्रीं मनलस्वन्य ै नमः ।
931. ह्रींश्रीं मानवत्य ै नमः ।
932. ह्रींश्रीं महेश्य ै नमः ।
933. ह्रींश्रीं मङ्गलाकृ तये नमः ।
934. ह्रींश्रीं लवश्वमात्रे नमः ।
935. ह्रींश्रीं जगद्धार्त्र्य ै नमः ।
936. ह्रींश्रीं लवशालाक्ष्य ै नमः ।
937. ह्रींश्रीं लविालगण्य ै नमः ।
938. ह्रींश्रीं प्रगल्भाय ै नमः ।
939. ह्रींश्रीं पिमोर्दािाय ै नमः ।

45
940. ह्रींश्रीं पिामोर्दाय ै नमः ।
941. ह्रींश्रीं मनोमय्य ै नमः ।
942. ह्रींश्रीं व्योमके श्य ै नमः ।
943. ह्रींश्रीं लवमानस्थाय ै नमः ।
944. ह्रींश्रीं वलज्रण्य ै नमः ।
945. ह्रींश्रीं वामके श्वयै नमः ।
946. ह्रींश्रीं पञ्चयज्ञलप्रयाय ै नमः ।
947. ह्रींश्रीं पञ्चप्रेतमञ्चालधशालयन्य ै नमः ।
948. ह्रींश्रीं पञ्चम् ै नमः ।
949. ह्रींश्रीं पञ्चभूतश्े य ै नमः ।
950. ह्रींश्रीं पञ्चसङ्ख्योपर्ालिण्य ै नमः ।
951. ह्रींश्रीं शाश्वत्य ै नमः ।
952. ह्रींश्रीं शाश्वत ैश्वयाचय ै नमः ।
953. ह्रींश्रीं शमचर्दाय ै नमः ।
954. ु
ह्रींश्रीं शम्भमोलहन्य ै नमः ।
955. ह्रींश्रीं धिाय ै नमः ।
956. ु ै नमः ।
ह्रींश्रीं धिसताय
957. ह्रींश्रीं धन्याय ै नमः ।
958. ह्रींश्रीं धर्वमण्य ै नमः ।
959. ह्रींश्रीं धमचवर्वधन्य ै नमः ।
960. ह्रींश्रीं लोकातीताय ै नमः ।
961. ु
ह्रींश्रीं गणातीताय ै नमः ।

46
962. ह्रींश्रीं सवाचतीताय ै नमः ।
963. ह्रींश्रीं शमालत्मकाय ै नमः ।
964. ू कुसमप्रख्याय
ह्रींश्रीं बन्धक ु ै नमः ।
965. ह्रींश्रीं बालाय ै नमः ।
966. ह्रींश्रीं लीलालवनोलर्दन्य ै नमः ।
967. ु
ह्रींश्रीं समङ्गल्य ै नमः ।
968. ु
ह्रींश्रीं सिकयै नमः ।
969. ह्रींश्रीं सवेु षाढ्याय ै नमः ।
970. ु
ह्रींश्रीं सवालसन्य ै नमः ।
971. ु
ह्रींश्रीं सवालसन्यर् चनप्रीताय ै नमः ।
972. ह्रींश्रीं आशोभनाय ै नमः ।
973. ु
ह्रींश्रीं शद्धमानसाय ै नमः ।
974. ु ै नमः ।
ह्रींश्रीं लबन्दुतप चणसिष्टाय
975. च ाय ै नमः ।
ह्रींश्रीं पूवज
976. ु
ह्रींश्रीं लत्रपिालम्बकाय ै नमः ।
977. ु
ह्रींश्रीं र्दशमद्रासमािाध्याय ै नमः ।
978. ु
ह्रींश्रीं लत्रपिाश्रीवशङ्कयै नमः ।
979. ु ै नमः ।
ह्रींश्रीं ज्ञानमद्राय
980. ह्रींश्रीं ज्ञानगम्ाय ै नमः ।
981. ह्रींश्रीं ज्ञानज्ञेयस्वरूलपण्य ै नमः ।
982. ु ै नमः ।
ह्रींश्रीं योलनमद्राय
983. ह्रींश्रीं लत्रिण्डेश्य ै नमः ।

47
984. ु ै नमः ।
ह्रींश्रीं लत्रगणाय
985. ह्रींश्रीं अम्बाय ै नमः ।
986. ह्रींश्रीं लत्रकोणगाय ै नमः ।
987. ह्रींश्रीं अनघाय ै नमः ।
988. ह्रींश्रीं अद्भत
ु र्ालित्राय ै नमः ।
989. ह्रींश्रीं वालञ्छतार्थ चप्रर्दालयन्य ै नमः ।
990. ह्रींश्रीं अभ्यासालतशयज्ञाताय ै नमः ।
991. ह्रींश्रीं षडध्वातीतरूलपण्य ै नमः ।
992. ह्रींश्रीं अव्याजकरुणामूतयच े नमः ।
993. ह्रींश्रीं अज्ञानध्वािर्दीलपकाय ै नमः ।
994. ह्रींश्रीं आबालगोपलवलर्दताय ै नमः ।
995. ु
ह्रींश्रीं सवाचनिङ्घ्यशासनाय ै नमः ।
996. ह्रींश्रीं श्रीर्क्रिाजलनलयाय ै नमः ।
997. ु न्दयै
ह्रींश्रीं श्रीमलिपिस ु नमः ।
998. ह्रींश्रीं श्रीलशवाय ै नमः ।
999. ह्रींश्रीं लशवशक्त्य ैक्यरूलपण्य ै नमः ।
1000. ह्रींश्रीं लललतालम्बकाय ै नमः ।
॥ॐ॥
अङ्गन्यासम ्
ऐं हृर्दयाय नमः ऐं कवर्ाय हं
क्लीं लशिसे स्वाहा क्लीं न ेत्रत्रयाय वौषि ्
सौः लशिाय ै वषि ् सौः अस्त्राय फि ्

48
भूभवचु स्सवु िोलमलत लर्दलग्वमोकः॥


॥ ध्यानम ॥

लसन्दूिारुणलवग्रहां लत्रनयनां मालणक्यमौललस्फुित ्



तािानायकशेििां लस्मतमिीमापीनवक्षोरुहाम ।्
पालणभ्यामललपूणिच त्नर्षकं ितोत्पलं लबभ्रतीं

सौम्ां ित्नघिस्थितर्िणां ध्यायेत्पिामलम्बकाम ॥

7. ु न्दयै
श्री लललतामहालत्रपिस ु नमः गन्धं समप चयालम (offer sandalwood paste)

8. ु न्दयै
श्री लललतामहालत्रपिस ु ु
नमः पष्पालण समप चयालम (offer flowers)

9. ु न्दयै
श्री लललतामहालत्रपिस ु नमः धूप ं आघ्रापयालम (show incense stick)

10. ु न्दयै
श्री लललतामहालत्रपिस ु नमः र्दीपं संर्दशचयालम (show dīpam)

11. ु न्दयै
श्री लललतामहालत्रपिस ु ्
नमः न ैवेद्यम समप चयालम (offer naivēdyam)

12. ु न्दयै
श्री लललतामहालत्रपिस ु ्
नमः कपूिच नीिाजनम सन्दशच
यालम
(show karpūra or other dīpam)

13. ु जलल
पष्पां


नमो र्देव्य ै महा-र्देव्य ै लशवाय ै सततम नमः ।

नमः प्रकृ त्य ै भद्राय ै लनयताः प्रणताः स्मताम ॥
सांगाय ै, सायधु ाय ै, सपलिवािाय ै, सवाचलत्मकाय ै,
श्री लललतामहालत्रपिस ु र्दं ु यै नमः, पष्पां ्
ु जललम समप चयालम ॥
49
14. अपिाध क्षमा प्रार्थ चन

अपिाध सहस्त्रालण लक्रयंत े अहर्वनशं मया


र्दासोय लमलत मां मत्वा क्षमस्व पिमेश्वलि ।1।
आवाहनं न जानालम न जानालम लवसज चनं
पूजां र् ैव न जानालम क्षम्तां पिमेश्वलि ।2।
मंत्रहीनं लक्रयाहीनं भलत हीनं सिेु श्वलि

यत्पूलजतं मया र्देलव पलिपूणं तर्दस्तमे ।3।
यर्दक्षि पर्द भ्रष्टं मात्राहीनं त ु यत्भवेत ्

तत्सवं क्षम्तां र्देलव नािायलण नमोस्तते ।4।
लवसग चबबदुमात्रालण पर्दपार्दाक्षिालण र्
न्यूनालतलितान्येतालन क्षमस्व पिमेश्वलि ।5।

गह्यालत ु गोप्त्रीत्वं गृहाणा स्म त्कृ तं जपं
गह्य
लसलद्धभचवत ु मे र्देलव त्वत्प्रसार्दान्महेश्वलि ।6।

15. समप चण

ु स्वालमन र्दे् लशक स्वात्म नायक


र्देव नार्थ गिो
त्रालह त्रालह कृ पा बसधो पूजां पूण च तिां कुरु॥

16. लललता मंगळम ्


श्री माता श्री माता ह्रीं श्रीं माता लललतांबा
श्री माता श्री माता ह्रीं श्रीं माता लललतांबा

50
श्री बाला श्री बाला ऐ ं क्लीं सौः बालांबा
श्री बाला श्री बाला ऐ ं क्लीं सौः बालांबा

कल्याणी कल्याणी ककाि रूपा कल्याणी


कल्याणी कल्याणी ककाि रूपा कल्याणी

ह्रींकािी ह्रींकािी ह्रींकाि पि सौख्यर्दा


ह्रींकािी ह्रींकािी ह्रींकाि पि सौख्यर्दा

श्री माता श्री माता ह्रीं श्रीं माता लललतांबा ॥


॥ श्री लललतासहस्रनाम पूजा सम्पूणमच ॥


॥ ॐ तत्सत र्ब्ह्माप चणमस्त ु ॥
*****

51

You might also like