SANDHYAAVANDANAM
AACHAMANAM (sit in a squatting position, facing EAST or NORTH).
Achyutaaya namah // Anantaaya namah // Govindaaya namah
keshava – narayaNa (touch right & left cheek with right thumb)
maadhava – govinda (touch right & left eye with right ring finger)
vishNu – madhusoodhana (touch right & left nostril with right index finger)
tRivikrama – vaamana (touch right & left ear with right small finger)
sreedhara – hRushikesha (touch right & left shoulder with right middle finger)
padmanaabha (touch naval with all fingers of right hand)
daamodaraaya namaha (touch head with all fingers of right hand)
GANAPATHI DHYANAM
Shuklam bharadharam vishNum sasi varaNam cChaturBhujham prasanna vadanam Dhyayeth sarva
vignopa saanthaye
PRAANAYAAMA
om bhoohu om buvah om suvah om mahaha om janah om tapaha ogum satyam
om tatsavitur vareyNyam bHargo devasya dheemahi dheeyoh yonah prachodayaat
om aapah jyoti rasah amrutam bramha bhoorbhuvassuvarom
SANKALPAM
mama upaatta samasta durita kshaya dwaaraa sree parameshwara preetyartham
Depending on the time of the day
pRaatah sandhya Upasishye
madhyaanhikam Upasishye
saayam sandhyaam Upasishye
MARJANAM
om keshavaaya namaha - write OM on water with your ring finger
aapohishta mayo bhuvaha - Sprinkle water with ring finger on your head
taana oorje dadhatana - Sprinkle water with ring finger on your head
maheraNaaya chakshase - Sprinkle water with ring finger on your head
yovah shiva tamo rasah - Sprinkle water with ring finger on your head
tasya bhaajayate hanaha - Sprinkle water with ring finger on your head
ushateeriva maataraha - Sprinkle water with ring finger on your head
tasma aranga maamavaha - Sprinkle water with ring finger on your head
yas yakshayaya jinvadha - Sprinkle water your feet
aapo janayata chanaha - Sprinkle water with ring finger on your head
Om bhoorbhuvassuvaha - Take water in your hand and sprinkle around your head
Rigveda Sandhya Vandana V1 (smaartha Kriya Vidhi)
PRAASHNAM – take a little water in the palm and sip after reciting the following mantra.
PRAATAH SANDHYA
sooryashcha ma manyushcha manyu patayashcha manyukRutebhya
paapebhyo raKshantam yad raatriyaa paapa ma karisham
manasaa vaachaa hastaBhyam padBhyaam udareNa sishnya
raatrishta davalumbatu yad kinchid duritam mayi
idamaham maam amRuta yonau
soorye jyotishee juhomi svaaha
MADHYAANHA SANDHYA
aapas punantu pRuthveem pRuthvee poota punaatu maam
punantu bramhaNaspatir bramha poota punaatu maam
yaduchishTa mabhoOjyam yadva duShcharitam mama
sarvam punantu ma maposatamcha pratigrahaG svahaaha
SAAYAM SANDHYA
agnishcha ma manyushcha manyu patayashcha manyukRutebhya
paapebhyo raKshantam yadanha paapa ma karisham
manasaa vaachaa hastabhyam padbhyam udareNa sishnya
ahasta davalumpatu yad kinchid duritam mayi
idamaham maam amRuta yonau
satye jyotishi juhomi svaaha
DO AACHAMANAM
PUNAR MAARJANAM
dadhikraavaNNa iti mantrasya, vaamadeva rushihi anushTup Chandaha
dadhikraava devataa apaam prokshaNe viniyogaha
dadhikraavaNNo akaarisham - Sprinkle water with ring finger on your head
JishNorashvasya vaajinah - Sprinkle water with ring finger on your head
surabhino mukhaakarath - Sprinkle water with ring finger on your head
praNa aayugmshi taarishath - Sprinkle water with ring finger on your head
aapohishta mayo bhuvaha - Sprinkle water with ring finger on your head
taana oorje dadhatana - Sprinkle water with ring finger on your head
maheraNaaya chakshase - Sprinkle water with ring finger on your head
yovah shiva tamo rasah - Sprinkle water with ring finger on your head
tasya bhaajayate hanaha - Sprinkle water with ring finger on your head
ushateeriva maataraha - Sprinkle water with ring finger on your head
tasma aranga maamavaha - Sprinkle water with ring finger on your head
yas yakshayaya jinvadha - Sprinkle water your feet
aapo janayata Chanaha - Sprinkle water with ring finger on your head
Om boorbhuvassuvaha - Take water & sprinkle around your head
rutancha satyancha tapasodyata tadho raatree jaayataa tadaa samudro arNavaa
samudradarNavaa dadhi samvadvaro ajaayata
aho raatraani vidhatat viswasya mishadho vasi
soorya chandramaasou tadaayat poorvamagalpayat
divancha pruthveem santarishmato suva
Rigveda Sandhya Vandana V1 (smaartha Kriya Vidhi)
ARGHYA PRADHAANAM – Offering Water 3 Times
om boorbhuvassuvah tatsavitur vareyNyam bhargo devasya dheemahi dheeyo yonah
prachodayaat.
PRAAYASHCHITTA ARGHYAM – performing atonement for failure to perform at the proper time
PRAATAH SANDHYA
yadadya gacCha vRutrahaan udaaya abhisoorya sarvaan dateendra te vache
MADHYAANHA SANDHYA
utkedtbhee shrutamaagam vRushabhaam naryabasim astarameshi sooryah
SAAYAM SANDHYA
na tasya mayaa yaachanaa ripureeseetaa martya yo agnaye datacha havyadaatibhihi
AIKYAANUSANDHAANAM – Meditation to identify oneself with ParamaAtman
asavaadityo bramha bramhaiva hasmi
DO AACHAMANAM.
DEVA TARPANAM - (Morning Face East and during Noon & Evening Face North)
aadhityam tarpayami
somam tarpayami
angaarakam tarpayami
budhan tarpayami
bRuhaspatim tarpayami
shukran tarpayami
shanaischaram tarpayami
raahum tarpayami
ketum tarpayami
keshavam tarpayami
Narayanam tarpayami
Maadhavam tarpayami
Govindam tarpayami
Vishnum tarpayami
Madhusoodanam tarpayami
Trivkramam tarpayami
Vaamanam tarpayami
Sreedharam tarpayami
hRushikesham tarpayami
padmanadham tarpayami
daamodharam tarpayami
DO AACHAMANAM
Om Tad sath Bramharpanamasthu
End of Part-1 of Sandhyavandanam
Rigveda Sandhya Vandana V1 (smaartha Kriya Vidhi)
Part -2 of Sandhyavandanam
namo bramhaNNe devaya goh bramhana hitayacha, jagad hitaya krshnaya Govindaaya namo
nama
JAPA SANKALPAM (Morning face East, during Noon face North & during Evening face West.)
shuklaambaradharam vishNum sashivarNam chaturbhujam prasanna vadanam dhyaayet sarva
vighnopa saanthaye
DO PRAANAYAAMA
DO SANKALPAM
mama upaatta samasta durita kshaya dvaaraa shree parameshwara preetyartham
PRATAH - praatah sandhya gayatri maha mantra japam karishye
MAADHYANIKA - madhyaanhika gayatri mahaamantra japam karishye
SAYAM - saayam sandhyaa gayatri mahaamantra japam karishye
PRANAVA JAPAM
praNavasya rushihi brahma - Touch head with the fingers of right hand
devee gayathri Chandaha - Touch the upper lip with right hand fingers
paramaatma devataa - Touch your chest with right hand fingers
(recite touching the head)
bhooraadi sapta vyaahruteenaam atri bhrigu kutsa vasishTa goutama kashyapa aangeerasa
rushayaha
(recite touching the upper lip)
gayathri ushnig anushTup bruhati pankti trishTup jagateyah cChandaamsi
(recite touching the chest)
agni vaayuh arka vaageesha varuNa Indra vishvedeva devataah
DO PRAANAYAAMA (10 times)
GAYATHRI AAVAAHANAM – Invoking Gayathri Devi
ayatu iti anuvaakasya vaamadeva rushihi - recite touching the head
anushTup cChandaha - recite touching the upper lip
gayathri devataa - recite touching the chest
om ityekaaksharam brahmaa agnir devataa brahma preetyartham
gaayatrim cChandama paramaatmam svaroopam saajyam viniyogam
aayatu varadaa devi akshatram brahma samhitam
gayatri cChandasam mate idam brahma jushaswana
ojosi sahosi balamasi Brajosi devaanaam dhaama naamaasi
vishwamasi vishwaayuR sarvamasi sarvaayuR abhipoorom
Rigveda Sandhya Vandana V1 (smaartha Kriya Vidhi)
gaayatreem aavahayaami
saavitreem aavahayaami
saraswateem aavahayaami
cChandaRuShinaam aavahayaami
sriyam aavahayaami
gayathrya gayathriscChando vishvamitra rushihi savitaa devataa
agnir mukham brahma, shiro vishNu, hrudaya rudra, shikha pruthvee,
yoni praaNa apaana vyaano daana samaano sapraaNaa
shweta varNa sankhyayaana sagotra
gayathri chatur vishatyakshara tripada sadrushi
pancha sheershopanayane viniyogaha.
GAYATHRI NYAASAM
saavitrya rushi vishvaamitraha - recite touching the head
niChrudgaayatree Chandaha - recite touching the upper lip
savitaa devata - recite touching the chest
Chant GAYATHRI MANTRA (Morning 108 times, Noon 32 Times and Evening – 64 Times)
“Om bhoorbhuvassva tatsavitur vareyeNyam bhargodevasya dheemahi dheeyo yonah
prachodayaat.”
GAYATHRI UPASTHAANAM – (Prayer to Gayathri Devi to return to her abode)
DO PRAANAYAAMA
Depending on the time of the day
praatah sandhyaam upasthaanam karishye (praatah sandhyaa)
aadityam upasthaanam karishye (madhyaanhikam sandhyaa)
saayam sandhyaa upasthaanam karishye (saayam sandhyaa)
SOORYA UPASTHAANAM – Prayer to Sun to return to his abode recited facing same direction in which
Gayathri japa is done.
PRAATAH SANDHYA
mitrasya charshani druto avo devasya sanaasi dyumnam chitra sravasthamam
mitro janaan yataayati bruvaano mitro dataara pruthveem udatyam
mitra srushTir nimisha abhishTe mitraaya havyam grutavajjuhodha
prasamitra marto astu prayaswaan yastha aaditya sikshati vrutena
na hanyate na jeeyate dvoto sannama aho asnodhayantito na doorath
Jaatha vedase sunavaama soma maraathi yadho nidha hadhi veda sana parishathathi durgaani
viswaa naaveva sindhum duritaath yagnihi
pisanga brushtinam brunam pisasi mindra samRunam sarvam raksho nibarhaya
badhram karnebhi sRunayama deva badhram pasyema akshabirya jatraha
sthirai rangeyhi dushtuvaanga sathaubhi vyasena deva hitham yadayuhu
kesya agnim kesi visham kesi pibarthi rodhasi kesi viswam swadruche kesidam jyothi ruchyathe
Rigveda Sandhya Vandana V1 (smaartha Kriya Vidhi)
MADHYAANHIKAM
aakrushNo na rajasaa vartamaano niveshayan amrutam martyancha
hiraNyanena savitaa ratheno devo yadi bhuvanani pasyantachakshur
devahitam purastashchakra mucharat pasyema saradaam satham
jeevema saradaam satham hamsa suchisat vasur antareeksha sathotaa
vedishadatir droNa sat nrushatvarsaat rutasat vyomaasa tabja koja rutaja aadrija rutam bruhaat
udatyam jaata vedasam devam vahanti hetava drushe
visvaya sooryam apatye dayavo yadaa nakshatraya andyaktubhi sooryaaya viswa chakshase
chitraan devaanaam udagadaaneekam chakshur mitrasya varuNasyaagnye
aapradyava pruthvee antariksha soorya aatma jagatastas dushacCha
tat sooryasya devatvam tan mahitwam madhya kartor vidhaatam
sancha bhara yadeda yukta haridaasa sadastat aadratri vaasa sthaanu te asmaihi
tanmitrasya varuNasya abhi chakshe sooryo roopam gruNunte dyou roopasthe
SAAYAM SANDHYA
imam me varuNa sruti hava madhya cha mruDaya
tvaamavasyu raachake tatwayaami bramhaNa vandamaana sthadasaaste yajamaano havirbhi
aheLamaano varuNeha bhodyurusa maana aayu pramoshi
yacChidite visho yadaa pradeva varuNa vratam minimasi
dyavi dyavi yat kinchedam varuNa daivye jane abhidroham
manushyascharamasi achiteh yat tava dharma yoyopima
maanastasma tenaso deva reerisha kita vaaso yad reeripur na dheevi yad vaagha
satya mutayanna vidma sarvaataa vishya stitireva devataa te syaama varuNa priyasa
SAMASHTI ABHIVAADANAM
sandhyaaye namaha
saavithriye namaha
gayathriye namaha
saraswathiye namaha
sarvebhyo devataabhyo namo namaha
kaamo karshed manyura karshed namo namaha
PRAVARA – ABHIVAADHYE
abhivaadhye vaSishta shaKya parashara traya rusheya pravaraanvita
parashara gotra ashvilaayana sootra rig veda adhyaaya
keshava sharmaNaam aham asmibhoh
DIGDEVATAA VANDANAM
praachyai dishe namaha – Face East
dakshiNayai dishe namaha – Face South
prateechyai dishe namaha – Face West
udeechyai dishe namaha – Face North
oordhvaaya namaha – Face East and look Up
aadhaaraaya namaha – Face East and look down
antarikshaaya namaha – Face East and look straight
bhoomyai namaha – Face East and look at earth
brahmaNe namaha – Face East and look straight
vishnave namaha – Face East and look straight
mrutyuve namaha – Face East and look straight
Rigveda Sandhya Vandana V1 (smaartha Kriya Vidhi)
YAMA VANDANAM (STAND FACING SOUTH)
yamaaya namaha, yamaaya dharmaraajaaya mrutyuve antakaaya cha
vaivasvataaya kaalaaya sarva bhoota kshayaaya cha
ouDumbharaaya dagnaaya neelaaya parameshTine
vRukodharaaya chitraaya chitraguptaaya vai namaha
chitra guptaaya vai namaha om namo iti
HARIHARA VANDANAM (STAND FACING WEST)
rutagam satyam para brahma purusham krushNa pingaLam
oordhvaretam viroopaaksham vishva roopaaya vai namaha
vishwa roopaaya vai namaha om namaha iti
narmadayaye namah prathar narmadaye namo nisi
namosthu narmadhe tubhyam trahi maam visha sarpada
apa sarpa badhraMthe dhooram gacCha maha yasa
janamejayasya yagnanthe aasthika vachanam smaran
jarath karer jarath karvam samuthpanno maha yasa
aasthika sathya santho maam pannaGebhyo abhi rakshathu
SOORYA NAARAAYANA VANDANAM (STAND FACING NORTH)
namah saavitre jagadeka chakshushe
Jagath prasooti sthiti naasha hetave
trayeen maayayaa triguNaatma dhaariNe
virinchi naaraayaNa shankara aatmane
dhyeya sadaa savitru manDala madhyavartee
naaraayaNa sarasijaasana sannivishTa
keyooravaan makara kunDalavaan
kireeTi haari hiraNyavapur druta shankha chakra
shankha chakra gadaa paaNe dwaarakaa nilayaachyute
govinda punDareekaaksha rakshamaam saraNaagatam
aakaashat paThitam toyam yadaa gacChati saagaram
sarva deva namaskaara sree keshavam prati gacChati
sree keshavam prati gacChati om namo iti
SAMARPANAM - (sit down & take little water in your palm and pour it through fingers reciting this mantra)
kaayena vaachaa manase indriyarva buddhyaatma naavaa prakrute svabhaavaat
karomi yadyat sakalam parasmai naaraayaNaaya iti samarpayaami
mantraheenam kriyaheenam bhaktiheenam janardhane yadkridamtu mayadeva paripoorNam
kShmastuthe
DO AACHAMANAM
RAKSHAA (For Protection, chant this mantra and sprinkle a little water at the spot where japa was done and
touch the forehead between eyebrows with your ring finger)
adya no devaa savitaa prajaavat saavee soubhagam para duswapneeya suva
viswaani deva savitaa duritaani paraa suvaa yad bhadram tama asuva
Rigveda Sandhya Vandana V1 (smaartha Kriya Vidhi)