0% found this document useful (0 votes)
292 views39 pages

889287-Kovida - Samasa - Notes - JD 2

This document discusses various types of samasa or compounding in Sanskrit. It defines samasa as the joining of multiple words into a single word. It describes the first type of tatpurusha samasa where the first member of the compound is joined to the last member of another word. Examples are given such as pūrvaṃ kāyasya and adhaḥ phalasya. Rules for tatpurusha samasa are also provided, such as the gender following the second member. The document encourages studying examples of compounds to understand their formation and usage.

Uploaded by

Hiral Bhatt
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
292 views39 pages

889287-Kovida - Samasa - Notes - JD 2

This document discusses various types of samasa or compounding in Sanskrit. It defines samasa as the joining of multiple words into a single word. It describes the first type of tatpurusha samasa where the first member of the compound is joined to the last member of another word. Examples are given such as pūrvaṃ kāyasya and adhaḥ phalasya. Rules for tatpurusha samasa are also provided, such as the gender following the second member. The document encourages studying examples of compounds to understand their formation and usage.

Uploaded by

Hiral Bhatt
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 39

॥ॐ॥

कोविद िर्गः (१) मार्ग २२,२०१९

॥समासप्रकरणम ्॥

समास: कः = अनेकस्य पदस्य एकपदीभवनम ् समासः।


सं-पूवक
व अस ् धातो: समसनम ् (कृत ् प्रत्यय:)

पाररभाविक-पदानि = समस्तपदम ्; पि
ू प
ग दम ्; उत्तरपदम ्; विग्रहिाक्यम ्

** सन्धध-समासयो: भेद: -
सधधे: प्रथमखण्डे ववभन्तत: श्रय
ू ते, समासे सामाधयत: प्रथमखण्डे ववभन्तत: ि श्रय
ू ते

** समासानधतरं यदद सधधे: अवकाश: भवतत, तदहव सन्धध: तनश्चयेन भवतत|

** संहहतैकपदे नित्या नित्या धातूपसर्गयो: |


नित्या समासे िाक्ये तु सा वििक्षामपेक्षते || काररका॥

• पथ
ृ क् लेखनं दोष:
• क्रमः तनन्श्चत: - पररवततुं न शतयते।
• मध्ये अधयेषां पदानां योजनं न करणीयम ्।
• समस्तपदात ् एक: एव ववभन्ततप्रत्यय: भवतत।

सामान्य नियमा:

१. सतबधतानामेव समास: भवतत| ततङधतानाम ् न भवतत | समासे पदद्ियमवप सब


ु न्तौ | **
२. द्वयो: द्वयो: एव यतगपत ् समासः भवतत | यत्र यत्र समस्तपदे त्रीणण अथवा तदधधकातन पदातन
सन्धत, तत्र प्रथम तथा दितीय पदात ् आरभ्य ववग्रहवातयम ् कतवव्यम ्। अनधतरं एकेकं पदस्य
मेलनेन अधग्रमातन ववग्रहवातयातन कततुं शतयते। When there are more than two पदs in a
समस्तपद, starting with the first पद, take the first two and make ववग्रहवातयम ्. Then take the
next two beginning with the earlier one. यथा – रजताचलशङ्
ृ गाग्रमध्यस्थायै नमो नम:।
रजतस्य अचलम ्। रजताचलस्य शङ्
ृ गम ्। रजताचलशङ्
ृ गस्य अग्रम ्।
रजताचलशङ्
ृ गाग्रस्य मध्यम ्। रजताचलशङ्
ृ गाग्रमध्ये ततष्ठतत |
३. परस्पर-अधवयः अन्स्त चेत ् एव समास: भवतत |
यथा – राज्ञ: पतत्र: - राजपतत्र:
भवतत दशवनं राज्ञ: पुत्र: चोरस्य धावतत | (अत्र परस्पराधवय: नान्स्त|)

** उपपदसमासे अवप कृदधतस्य समास: भवतत | ततङ्धतस्य न भवतत|


यथा - कतम्भं करोतत (कतम्भकार:) धनं ददातत (धनदः) इत्यादद



कोविद पाठ ३ (२) मार्ग २९,२०१९

समासस्य प्रमुखा: प्रभेदा:


१) अव्ययीभाि: २) तत्परु
ु ि: ३) बहुव्रीहहः ४) द्िंद्ि:

तत्परु
ु िस्य भेदा: -
१) सामाधय तत्परु
त ष (द्ववतीयात: सप्तमीववभक्तिपयुंतम ् )
२) कमवधारयः (नव भेदा:)
३) द्ववगत: (तद्धधताथे / उत्तरपदे / समाहारे )
४) नञ ् प्रभत
ृ य: - नञ ् तत्परु
त ष: / कतसमास: / गततसमास: / प्राददसमास: / उपपदसमास:

समासप्रक्रियायाः क: िम:?

१. पूव-व उत्तरपदयो: प्राततपददकं स्वीकतमव: | गणानां ईश: - गण, ईशः


२. सधधे: अवकाश: अन्स्त चेत ् सन्धधः कतवव्या: | गण + ईश = गणेश:
३. ललङग–वचन–ववभन्तत तनणवय: | पतं / एकवचन / द्वव ववभक्ति-.
४. समस्तपदं लभ्यते | गणेशं भजे |

अर्ग: ज्ञायते र्ेत ् समास: ज्ञायते | समास: ज्ञायते र्ेत ् अर्ग: ज्ञायते |

समासाध्ययिस्य िम:

१. समासस्य सामाधयज्ञानम ्, उदाहरणातन।


२. सदृशानाम ् उदाहरणानाम ् अभ्यास:।
३. काव्येषत / ग्रधथेषत प्रयतततानां समासानाम ् ववमशव:।
४. गतरो: वा व्याख्यानेभ्य: वा नत
ू नसमासानां ज्ञानम ्।
उदाहरणातन – पाववतीपततः - पाववती + पततः - सन्धध: नान्स्त – इका।प।ंत १।१
परमेश्वरः – परम ईश्वरः - परमेश्वरः अका।प।तं १।१
कोविद पाठ ि. ५ एवप्रल ५, २०१९

तत्परु
ु ि समास: सामाधय तत्पतरुषसमासस्य सप्त प्रभेदा: सन्धत| तेषां नामातन समासस्य पव
ू प
व दस्य ववभन्ततनतगतणमन्स्त |

प्रर्मा तत्परु
ु िः - समासस्य पूिप
ग दे (पूि/ग अपर/उत्तर/अधर/अधग) + िष्ठ्यन्तम ् सब
ु न्तम ्
(एकं पदम ्)

उदा – पव
ू ुं कायस्य - पव
ू क
व ाय: अधरं पववतस्य – अधरपववत: अपरं गह
ृ स्य – अपरगह
ृ म्
उत्तरं शालाया: - उत्तरशाला अधुं फलस्य – अधवफलम ्

विशेिनियमा:

** समासे पव
ू प
व दम ् नकाराधतं अन्स्त चेत ् िकारस्य लोप: भिनत |
यथा – राज्ञ: पतत्र: - राजन ् + पतत्र: = राजपतत्र: आत्मन: ज्ञानम ् – आत्मन ् + ज्ञानम ् = आत्मज्ञानम ्
कमवणां त्यागम ् – कमवन ्+त्यागम ् =कमवत्यागम ् नाम्ना संकीतवनम ् – नामन ्+संकीतवनम ् = नामसंकीतवनम ्

** तत्परु
त षसमासे समस्तपदस्य ललङ्गम ् उत्तरपदस्य ललङ्र्म ् अिुसत्ृ य भिनत |

यथा - राज्ञ: पतत्र: - राजन ् + पतत्र: = राजपतत्र: (पतं) राज्ञ: पतत्री - राजन ् + पतत्र: = राजपतत्री (स्त्री)

द्वितीया तत्परु
ु ि: -

पि
ू प
ग दम ् द्वितीयान्तम ् सब
ु न्तम ् + (श्रित, अतीत, पनतत, र्त, अत्यस्त, प्राप्त, आपन्ि) ( एकं पदम ्)

उदा – कृष्णं + धश्रत: कृष्णधश्रत: कूपं + पततत: - कूपपततत: द:त खं + अतीत: - द:त खातीत:
संशयम ् + आपधन: - संशयापधन: अरण्यं + अत्यस्त: - अरण्यात्यस्त: लक्ष्यं + प्राप्त: - लक्ष्यप्राप्त:
कोविदः िर्गः ७ – एवप्रल १२, २०१९

तत
ृ ीया तत्परु
ु ि: - त्रीणण प्रभेदा: सन्धत | पव
ू प
व दं तत
ृ ीयाधतम ् अन्स्त |

१. हे तुिार्क: तत
ृ ीयान्तम ् (कारणदशगकम ्) + सब
ु न्तम ्
यथा – मदे न अधध: - मदाधध: ववद्यया माधय: ववद्यामाधय:
पङ्केन कलष
त म ् – पङ्ककलष
त म्

२. कताग / करणम ् + क्त प्रत्ययान्त: शब्द: (कमगणण क्त प्रत्यय:)


रामेण हत: - रामहत: बाणेन ववद्ध: - बाणववद्ध:
रज्जज्जवा बद्ध: - रज्जजतबद्ध: काललदासेन रधचत: - काललदासरधचत:

३. तत
ृ ीयान्तम ् + सदृशार्ाग: / ऊिार्ाग: / लमि:
मात्रा सदृशी – मातस
ृ दृशी वपत्रा तल्
त य: - वपतत
ृ तल्य: ;
एकेन ऊनम ् – एकोन पादे न ऊनम ् – पादोन

४. तत
ृ ीयान्तम ् व्यञ्जिम ् / लमिीकरणम ् –
क्षीरे ण अधनम ् – क्षीराधनम ्; दध्ना ओदन: - दध्योदन: ;
गतडन
े धाना: - गतडधाना: शाकेन अधनम ् – शाकाधनम ्


→ →
→ →
→ →
→ →
→ →
→ →
→ →
→ →
कोविदः िर्गः ९ – एवप्रल १९, २०१९

र्तर्
ु ी तत्परु
ु ि: समास:

१) र्तर्थ
ु यगन्तम ् + ( बलल, हहत, सख
ु , रक्षक्षत)
भूतेभ्य: बलल: - भत
ू बलल: स्वजनेभ्य: सतखम ् – स्वजनसतखम ् सवेभ्य: दहतम ् – सववदहतम ्

२) र्तर्थ
ु यगन्तम ् + अर्ग
पतत्राय अयम ् – पतत्राथवम ् लोकाय अयम ् – लोकाय अयम ्

अर्गशब्दे ि र्तर्
ु ीतत्परु
ु िे कृते विशेष्ठयम ् आश्रित्य ललंर्-िर्ि-विभक्क्त: भिनत|
यदा ललंर्म ् स्पष्ठटं ि भिनत, तदा िपस
ंु कललंर्म ् स्िीकरणीयम ्|
यथा – दे वाथव: धूप: / दे वाथाव पूजा / दे वाथुं नैवेद्यम ्

विशेिः नियमः -
यदा क्रियाविशेिणत्िेि प्रयोर्: क्रियते, िपङ्
ु सकललंर्े द्वितीया विभक्तः भिनत|
यथा – पतत्राथुं पचालम, दानाथुं स्थापयालम, शीघ्रं ललखतत, मधदं चलतत, परुषं मा वद

अपिादा: सुखेि जीवतत, विलम्बेि आगच्छतत

** बहु / मन्द / शीघ्र / अश्रधक: इनत क्रियाविशेिणशब्दा:, ि क्रक अव्ययानि|

पञ्र्मी तत्पुरुि: समास:

पञ्र्म्यन्तम ् + भय / भीनत: / भीत: / भी


यथा - चोरात ् भयम ् / लसंहात ् भीतत: / व्याघ्रात ् भीतत: / वन्ृ श्चकात ् भी:
कोविदः िर्गः ११ – एवप्रल २६, २०१९

िष्ठठी तत्पुरुि: == िष्ठ्यन्तम ् + सुबन्तम ्

उदाहरणातन –

धमवस्य क्षेत्रम ् – धमवक्षेत्रम ्,

पाण्डवानाम ् अनीकम ् – पाण्डवानीकम ्,

कतलस्य क्षय: - कतलक्षय:

स्वस्य जना: - स्वजना:

** सामाधयत: यत्र अधय: कोऽवप तत्परु


त ष: न दृश्यते, तत्र षष्ठी तत्परु
त ष: भवतत|

** यत्र समस्तपदस्य ववभन्तत: प्रथमा ववभन्तत: ववहाय अधया; तत्र तन्स्मन ् / तेषाम ् इत्यादद शब्दा: सन्धत|

$$ अस्मद् / यष्त मद् शब्दयो: समासे एकवचने मत ् / त्वत ् आदे श: भवतत| बहुिर्िे अस्मद् / युष्ठमद् भिनत|

उदाहरणानि –

तव दास: - त्वद्दास: यष्त माकम ् अपेक्षा – यष्त मदपेक्षा

आवयो: मैत्री – अस्मद्मैत्री मम तनवास - मन्धनवास:

अस्माकं कतवव्यम ् – अस्मत्कतवव्यम ् मम दातयत्वम ् – मद्दातयत्वम ्

सप्तमी तत्परु
ु ि: -

१. सप्तम्यन्तम ् + (निपुण / पटु: / समर्ग: / कुशल: / शूर: / धूत:ग / क्रकति: / शौण्ड:)


शास्त्रे तनपण
त : - शास्त्रतनपण
त म् काये कतशल: - कायवकतशल: वाधच पटत – वातपटत:
अक्षेषत शौण्ड: – अक्षशौण्ड: ( अक्ष – द्यत
ू े अस्य प्रयोगः भवतत dice)

२. सप्तम्यन्तम ् + क्त प्रत्ययान्त शब्दा:

३. योगे रत: - योगरत: / काये रत: - कायवरत:


**इदमस्तु सक्न्िकृष्ठटं समीपतरिनतग र्ैतदो रूपम ्।
अदसस्तु विप्रकृष्ठटं तहदनत परोक्षे विजािीयात ् ॥ (इदम ्-एतद्-अदस ्-तद् प्रयोगववषये)
कोविद िर्गः १३ मे ३,२०१९

अधये समासे पव
ू -व उत्तर पदा: अथेन लभधना: भवतत|
यथा १) गह
ृ ं गत: गह
ृ ं लभधन: गत: लभधन: | २) राम: भतत: राम: लभधन:, भतत: लभधन: |

कमगधारये द्ियो: पदयो: एकस्य विियस्य सम्बधः - एकं पदं

िि प्रभेदा:

१. विशेिण पूिप
ग द कमगधारय समास:
उधनत: वक्ष
ृ : - उधनतवक्ष
ृ : नील: मेघ: - नीलमेघ: सध
त दरं गह
ृ म ् – सतधदरगहृ म ्
भयङ्करं वनम ् – भयङ्करवनम ् वीरा: योधा: - वीरयोधा: मधतराणण फलातन -मधतरफलातन
अधग्रमसप्ताहे – अधग्रम: सप्ताह: तन्स्मन ्

*** अक्स्मि ् समासे विग्रहिाक्यं द्िेधा भिनत। यथा –

१) उधनतवक्ष
ृ ः - उधनत: वक्ष
ृ : - अ) उधनत: च स: वक्ष
ृ : | (आ) उधनत: च असौ वक्ष
ृ : च |
उधनता: च ते वक्ष
ृ ा: च | उधनता: च इमातन वक्ष
ृ ाणण च |
२) श्रेष्ठमानव: - i) श्रेष्ठ: मानव: Ii) श्रेष्ठ: च असौ मानव: च iii) श्रेष्ठ: च स: मानव:
३) आप्तलमत्रम ् – i) आप्तम ् च इदं / तत ् / एतत ् लमत्रम ्
४) वप्रयपतत्रा: - i) वप्रया: पतत्रा: ii) वप्रया: च ते पतत्रा:
५) स्वाद्वधन: i) स्वाद त अधनम ् ii) स्वाद त च इदं / तद् अधनम ्

*** कमगधारये स्त्रीललङर्विशेिणािां पक्ु ललङ्र्शब्द्ित ् रूपं भिनत | (केधचत अपवादाः भवन्धत)
उधनता बाललका – उधनतबाललका चततरा नारी – चततरनारी कतशला कमवकरी – कतशलकमवकरी
बद्
त धधमती छात्रा – बद्
त धधमच्छात्रा यव
त तत नातयका – यव
त नातयका तधवी लता – तनल
त ता

*** कमगधारये महत ् शब्दस्य ‘आत्िम ्’ भिनत | यथा


महत ् भारतम ् – महाभारतम ् महती दे वी – महादे वी महान ् कवव: - महाकवव:
महासेना – महती सेना महत ् काव्यम ् – महाकाव्यम ् महत्य: नद्य: - महानद्य:
महत ् भाष्यम ् – महाभाष्यम ् महत ् वातयम ् – महावातयम ्
कोविदः िर्गः १५ – मे १७,२०१९

कमगधारयः - िि प्रभेदा:

ववशेषण-पव
ू प
व द कमवधारय नीलमेघ: नील: मेघ:

ववशेषण-उत्तरपद कमवधारय वैयाकरणखसधू च: वैयाकरण: खसधू च:

ववशेषण-उभयपद-कमवधारय कृताकृतम ् कृतम ् अकृतम ्

उपमान-पूवप
व द-कमवधारय कतसतमकोमलम ् कतसतम इव कोमलम ्

उपमान-उत्तरपद-कमवधारय नरव्याघ्र: व्याघ्र: (इव) नर:

सम्भावना-पूवप
व द कमवधारय गङ्गानदी गङ्गा (इतत) नदी

अवधारणा-पव
ू प
व द कमवधारय ववद्याधनम ् ववद्या (एव) धनम ्

मध्यमपद-लोपी कमवधारय शाकपाधथवव: शाकवप्रय: पाधथवव:

मयूरव्यंसकादद-कमवधारय दे शाधतरम ् अधय: दे श:

मतख्या: rare

१. विशेिण-पि
ू प
ग द कमगधारय – Very common यत्र पव
ू प
व दं ववशेषणं भवतत – अपवादत: उत्तरपदं ववशेषणम ्।

२. उपमाि-पूिप
ग द-कमगधारय: – उपमािम ् (पि
ू प
ग दम ्) + साधारणधमग:
कतसम
त कोमलम ् – कतसम
त म ् इव कोमलम ् शैला: इव उधनता: - शैलोधनता:
दहमम ् इव शीतलम ् – दहमशीतलम ् घन: इव श्याम – घनश्याम:
चधरसतधदरं मतखम ् – चधर इव सतंदरं मतखम ् नवनीतमद
ृ ल
त ं हृदयम ् – नवनीतम ् इव मद
ृ ल
त ं मतखम
कैलासगौर: - कैलास इव गौर: कतशाग्रतनलशता मतत: - कतशाग्रम ् इव तनलशता
वज्रकठोरं मन: - वज्र इव कठोरम ् मन: कतधदधवला: दधता: - कतधदा: इव धवला: दधता:

३. उपमाि-उत्तरपद-कमगधारय: - उपमेय: + उपमािम ्


नरव्याघ्र: - व्याघ्र: इव नर: परु
त षलसंह: - लसंह: इव परु
त ष:
राजलसंह: - लसंह: इव राजा चरणकमलम ् – कमलम ् इव चरण:
वदनारववधदम ् – अरववंद: इव वदनम ् स्त्रीरत्नम - रत्नम ् इव स्त्री
करककसलय: - ककसलय: इव कर: पन्ण्डतशादव ल
ू : - शादव ल
ू : इव पन्ण्डत:

** व्याघ्र: / लसंह: / शादव ल


ू : / कतञ्जर: / रत्नम ् इत्यादद शब्दा: िेष्ठठत्िनिदशगका: |
*** उत्तरपदस्य ललङ्गं समस्तपदस्य ललङ्गं भवतत।
परित ् ललङ्र्म ् तत्परु
ु िे (परस्य शब्दस्य ललङ्गं, समस्तपदस्य ललङ्गं भवतत।)

४. अिधारणा-पि
ू प
ग द-कमगधारय: - अिधारणारूपं विशेिणम ् + विशेष्ठयम ् it represents a type of ववशेषणम ्)
(अवधारणा – तनश्चयः)

ववद्या एव धनम ् – ववद्याधनम ् ज्ञानम ् एव अन्नन: - ज्ञानान्नन:


वववेक: एव सम्पत ् – वववेकसम्पत ् गरु
त : एव दे व: - गरु
त दे व:
कीततवधश्रया – कीततव: एव श्री: (तया) वानबाणै: - वाक् एव बाण: तै:

५. सम्भाििा-पूिप
ग द-कमगधारय: - सम्भाििा (संज्ञा proper noun) + जानत:

गङ्गा इतत नदी – गङ्गानदी आम्रवक्ष


ृ : - आम्र: इतत वक्ष
ृ :


उपमान-उत्तरपद-कमवधारय:

कमवधारय:

कमवधारय:

उपमान-उत्तरपद-कमवधारय:

कमवधारय:

उपमान-पव
ू प
व द-कमवधारय:

कमवधारय:

उपमान-पव
ू प
व द-कमवधारय:

कमवधारय:

उपमान-उत्तरपद-कमवधारय:

अवधारणा-पूवप
व द-कमवधारय:

कमवधारय:

उपमान-उत्तरपद-कमवधारय:

उपमान-पव
ू प
व द-कमवधारय:
उपमान-उत्तरपद-कमवधारय:

तत्परु
ु ि: - ि सब
ु न्तः

सब
ु न्तः (कतत्साथे / तनधदाथे indicates contempt)

यथा - कतन्त्सता बवत धः – कतबवत धः कतन्त्सतः परु


त षः – कतपरु
त षः कतन्त्सतं कमव – कतकमव

कतकायवम ् कतराष्ट्रम ् कतभोजनम ् कतवक्ष


ृ ः
कदधनम ् कदश्वः कदप
त दे शः कदषवभः

कुसमासे विशेिरूपाणण –
कापरु
त षः कवोष्णम ् कत्तण
ृ म् कदषवभः

३. प्राहदसमासः – प्रादयः सब
ु न्तः

२२ उपसर्ागः

प्र । परा । अप । सम । अिु । अि । निस ् । निर् । दस


ु ् । दरु ् । वि । आङ् । नि ।
अश्रध । अवप । अनत । सु । उत ् । अलभ । प्रनत । परर । उप

यत्र समासेषत पूवप


व दम ् एतेषत अव्ययेषत अधयतमं (one of these) भवतत तत्र प्राददसमासः भवतत ।

उदाहरणातन -
प्रगतः आचायवः – प्राचायवः शोभनं भावषतम ् – सतभावषतम ् ववगतः अथावत ् – व्यथवः
अततक्राधतः दे वम ् – अततदे वम ् अलभगतः मख
त म ् – अलभमख
त म्

प्राददसमासे तत्परु
ु िसमासस्य उत्तरपदप्राधान्यस्य अपवादः भवतत –

पदस्य ललङ्र्ं पि
ू प
ग दािुसारं भिनत, उत्तरपदािुर्ुणं ि भिनत।

४.र्नतसमासः - र्नतः (तनत्य पव


ू प
व दे ) सब
ु न्तः
गततः – व्याकरणशास्त्रस्य संज्ञा ।

क्वि-प्रत्ययान्तः – अभत
ू तद्भािे क्विः (converting something into something it wasn’t earlier)

अशत
त लं शत
त लं कृत्वा – शत
त लीकृत्य असरलं सरलं कृत्वा – सरलीकृत्य अनष्त णम ् उष्णं कृत्वा – उष्णीकृत्य
अस्पष्टं स्पष्टं कृत्वा – स्पष्टीकृत्य अश्रेणणं श्रेणणं कृत्वा – श्रेणणकृत्य अस्वादं त स्वादं त कृत्वा – स्वादक
ू ृ त्य

(अत्र मूलस्य शब्दस्य अकाराधतपदं ईकाराधतः भवतत। इ / उ काराधतपदं दीघव ई/ऊकाराधतं भवतत।)

*** ववशेषतनयमः – समासे लयप ् – समासे तत्वा प्रत्ययस्य ल्यप ् भवतत।

५.उपपदसमास – उपपदम ् (ववग्रहवातये ततङ्धतम ्)

उपपदम ् इतत व्याकरणस्य संज्ञा।

कतम्भकारः – कतम्भं करोतत सूत्रधारः – सूत्रं धरतत धनदः – धनं ददातत


पङ्कजः – पङ्के जायते सववज्ञः - सवुं जानातत

ललङ्गत्रये अवप भवतत –

भयङ्करः / भयङ्करी / भयङ्करम ् जलद / जलदा / जलदम ् अम्बतजः / अम्बज


त ा / अम्बज
त म्
भाष्यं करोतत – भाष्यकृत ् / भाष्यकारः
त्रयाणां लोकानां समाहारः – त्रत्रलोकी पञ्चानां वटानां समाहारः – पञ्चवटी
नवानां रात्रीणां पञ्चानाम ् अङ्गानां पञ्चाङ्गम ्

त्रयाणां भव
त नानां समाहारः – त्रत्रभतवनम ्
पञ्चानाम ् रात्रीणां
त्रत्रभव
त नम ्, पञ्चाङ्गम ् इत्यादद।

अत्र राजा गच्छतत उत दत


ू ः गच्छतत? दत
ू ः गच्छतत। अतः राजदत
ू ः इतत
समासे दत
ू स्य प्राधाधयम ्। तत्परु
त षः।

१) कूपपनततः उधरतत। अत्र कूपम ् उधरतत अथवा पतततम ् उधरतत? पतततम ् - तस्य प्राधाधयम ्। तत्परु
त षः।
२) शास्त्रप्रिीणः वदतत। अत्र शास्त्रं वदतत उत प्रवीणं वदतत ? प्रवीणं वदतत। तस्य प्राधाधयम ्। तत्परु
त षः।
३) रामलक्ष्मणौ गच्छतः – रामः गच्छतत उत लक्ष्मणः गच्छतत ? उभौ गच्छतः। अतः िधिः उभयपदप्रधानः
४) पाणणपादं क्षालय – पाणी क्षालनीयौ, उत पादौ ? उभौ। अतः िधिः उभयपदप्रधानः
५) पीताम्बरः गच्छतत – पीतवणवः गच्छतत उत अम्बरं गच्छतत ? उभयं न। यः पीतवणवम ् अम्बरं धरतत तादृशः
कन्श्चत ् गच्छतत। अतः






-0-0-0-0-0-0-0-0-

You might also like