ऊँ
संस्कृ तभारती (उत्तरतममळ्नाडु )
पत्राचारद्वारा संस्कृ तम्
परीक्षा – पररचयः
कालावम ः - होरात्रयम् ऄङकाः १००
अषाढः - मवकाररसंवत्सरः ५१२० जूलै - २०१९
॥कायााणां कमाणा पारं यो गच्छमत स बुमिमान्॥
नाम ____________________________
(full name with initials / surname)
पञ्जीकरणसङ््या (Regn. No.) ____________________________
जङ्गमदूरवाणी-सङ््या (Mobile. No.) ____________________________
वासप्रदेशः (Area of your residence) ____________________________
परीक्षाके न्द्रम् (Exam centre) ____________________________
Note:- Answers for questions in Part 2 are to be written in the pages provided at
the end.
குிப்பு :- இரண்டாம் பகுதியில் உள்ள கேள்விேளுக்கு ேடடசியில்
கோடுக்ேப்பட்டுள்ள பக்ேங்ேளில் பதில் எழுதவும்
प्रथमः भागः
1
(ऄ) ववशेषण-पदस्य ईवचतं रूपं विखत । (5)
Write the appropriate form of adjectives.
சரினா பனபடைடன எழுதவும்.
१) ______________ मेघान् पश्यतु । (नील)
२) _________________ परुु षााः परोपकारं कुर्वितत । (सज्जन)
३) भक्ााः ______________ पषु पपाः अचवितत । (सतु दर)
४) शक
ु ाः _______________ फलािन खादित । (मधरु )
५) ________________ नद्ां मीनााः सितत । (िर्शाल)
(अ) ईवचत-सङ््यावाचक/परू णप्रत्ययान्द्त-रूपं विखत । (पञ्च एव) (5)
Write the correct form of ordinals/numerals. (any five)
சரினா எண்கின் பனடப எழுதவும். (ஏததனும் ஐந்து)
१) दशरथस्य पत्ु ााः ______________ । (4)
२) पाण्डर्ेषु _________________ भीमाः अिस्त । (िितीय)
३) यर्ु काः भर्नस्य _________________ अट्टात् अर्तरित । (पञ्चिर्श
ं ित)
४) िशिबरस्य ___________ िदनािन गतािन । (8)
५) ______________ िदनाङ्के सस्ं कृ तपरीक्षा भिर्षयित । (त्योदश)
६) वृिा ________ पुत्रेण सह वसमत । (तृतीय)
(आ) ऄधस्तन-वाक्यानां प्रयोग-पररवततनं कुरुत । (पञ्चानाम)् (5)
Change the voice (any five). னன்ாட்டை நாற்வும் (ஏததனும் ஐந்து)
(ईदा. – छात्रः श्लोकं पठवत । -> छात्रेण श्लोकः पठ्यते ।)
१) अहं परीक्षां िलखािम । _________________________________ ।
२) साः देर्ं नमित । ___________________________________ ।
३) सपिनकााः देशं रक्षितत । _____________________________ ।
४) र्यं संस्कृ तं पठामाः । __________________________________ ।
५) मिहलााः जलं नयितत । ______________________________ ।
2
६) सा र्स्त्रं क्षालयित । ______________________________ ।
७) िशषयाः जलं िपबित । ______________________________ ।
(इ) ऄधस्तन-वाक्यानां प्रयोग-पररवततनं कुरुत । (पञ्चानाम)् (5)
Change the voice (any five). னன்ாட்டை நாற்வும் (ஏததனும் ஐந்து)
(ईदा. – छात्रेण पाठः पठ्यते । -> छात्रः पाठं पठवत ।)
१) गणेशने मोदकं खाद्ते । _________________________________ ।
२) बालके न कथा श्रतु ा । ___________________________________ ।
३) भक्े न पजू ा िियते । _____________________________ ।
४) सर्वाः संस्कृ तं पठ्यताम् । __________________________________ ।
५) रमेशने ग्रतथाः पठनीयाः । ______________________________ ।
६) बािलकया गीतं गीयते । ______________________________ ।
७) कृ षणेन फलम् अखाद्त । ______________________________ ।
(ई) अवरणे ववद्यमान-धातोः तव्यत/् ऄनीयर् प्रत्यायान्द्त-रूपं विखत । (5)
அடைப்புக் குிக்குள் உள் धातु-யினுடைன तव्यत/् ऄनीयर् प्रत्यायान्द्त-रूप-த்டத
எழுதவும்.
(ईदा. – ऄस्मावभः सस्ं कृतं ___________ (पठ्) ।
(ऄस्मावभः संस्कृतं पवठतव्यम् / ऄस्मावभः संस्कृतं पठनीयम् ।)
१) अस्मािभाः परोपकाराः ________________ (कृ ) ।
२) धिनके न धनं ________________ (दा) ।
३) छात्ेण परीक्षा ________________ (िलख)् ।
४) मनषु येण अधमवाः _________________ (त्यज)् ।
५) सर्वाः िनयमााः ___________________ (पाल)् ।
(उ) ईवचत-पदं वचत्वा ररक्तस्थानावन पूरयत । (10)
१. सीता गीतं _______________ । (गायितत, गायेत,् गायतत)ु
२. देर्ने र्राः _______________ । (दत्तर्ती, दत्तर्ान,् दत्ताः)
3
३. बालके न पाठाः ______________ । (पिठताः, पिठतर्ान,् पिठतम)्
४. जनपाः धमवाः _____________ । (पालयतत,ु पालयत,ु पाल्यताम)्
५. मयरू े ण ________________ । (नृत्यतते, नृत्यित, नृत्यते)
६. यर्ु कााः देशसेर्ां ______________ । (कुयवाःु , करोित, करोत)ु
७. ऋिषिभाः मतत्ााः _______________ । (द्रष्ााः , दृष्,ं द्रष्ा )
८. पषु पेण _______________ । (िर्कस्यतते, िर्कस्यते, िर्कासयतते)
९. रामेण रार्णाः ________________ । (िजतम,् िजतााः,िजताः)
१०. भारतेन िर्जयाः _______________ । (प्राप्तव्यम,् प्राप्तव्याः, प्राप्तव्यााः)
(ऊ) सवन्द्धं कृत्वा सवन्द्ध-नाम वचत्वा विखत । (पञ्चानाम)् (10)
यण्, सवणादीर्ाः, पूवारूपम्, गुणः, वृमिः, यान्तवान्तादेशः
(ईदा. – ऄवस्त + आवत = ऄस्तीवत , सवणतदीघत-सवन्द्धः
१) कायव + आलयाः = ______________ , _____________
२) स + एर् = ______________ , ________________
३) चतद्र + उदयम् = ______________ , ______________
४) इित + अिप = ______________ , ________________
५) तौ + अत् = ______________, __________________
६) सर्े + अिप = ______________, _________________
७) परम + अथवाः = ______________, ________________
(ॠ) सवन्द्धच्छे दं कुरुत । (पञ्चानाम)् (5)
१) महेशाः = _____________ + _____________
२) देर्ािर्ित = _____________ + _____________
३) जलेऽिस्मन् = _____________ + _____________
४) प्रत्यर्दत् = _____________ + _____________
५) अष्पश्वयवम् = _____________ + _____________
4
६) सप्तिषवाः = _____________ + _____________
७) गजाननाः = _____________ + _____________
(ए) ईवचत-वचत/् चन-प्रयोगं वचत्वा ररक्तस्थानावन पूरयत । (5)
१. ___________ र्ृद्धा कथां र्दित । (कािचत,् किित,् कािनिचत)्
२. अध्यापकाः ___________ बालकम् आहूतर्ान् । (कािचत,् किित,् किञ्चत)्
३. गृहस्र्ािमनी ___________ सेर्काय र्स्त्रं दत्तर्ती । (कस्मपिचत,् कािित,् कािचत)्
४. मम लेखनी __________ पितता । (कािञ्चत् ,कुत्िचत,् कितिचत)्
५. ____________ र्ृक्षात् फलािन स्र्ीकृ तािन । (कस्मपिचत,् कस्मािचचत,् किित)्
(ऐ) दत्तावन पदावन ईपयुज्य वाक्यावन रचयत । (पञ्चानाम)् (5)
யாக்கினங்கட அடநக்கவும். (ஏகதனும் ஐந்து) / Make sentences. (any five)
(पवततः, सेवा, िेखनी, गृहम,् प्रकोष्ठः, राष्ट्रम,् संस्कृतम,् ववचारः, परोपकारः)
१) _______________________________________________
२) _______________________________________________
३) _______________________________________________
४) _______________________________________________
५) _______________________________________________
(ओ) ईवचत-पदावन वचत्वा सभ
ु ावषतं परू यत । (एकम् एव) (2)
Complete any one subhashitam with the help of the words given.
சரினா பசாற்கடத் ததர்வு பசய்து ஏததனும் ரு றுாரிதத்டத
முழுடநனாக்கவும்.
१. (सवन्द्मत्रिक्षणवमद,ं अपद्गतं, गुणान,् वहताय)
पापाितनर्ारयित योजयते _____________ गह्य
ु ं िनगहू ित _____________ प्रकटीकरोित ।
____________च न जहाित ददाित काले _________________ प्रर्दितत सतताः ॥
२. ( सन,् कपतरू ः, सौरभं, जहात्येव)
स्र्भार्ं न _________ साधरु ापद्गतोऽिप ____________।
_____________ पार्कस्पृष्ाः _____________ लभतेतराम् ॥
5
वितीयः भागः
(ऄ) ससन्द्दभं तवमळ्/अङ्गि/संस्कृतेन वा व्या्यात । (िे एव) (6)
Explain with reference to context in Tamil, English or Sanskrit. (Any two).
தநிழ்/ஆங்கிம்/றம்ஸ்க்ருதத்தில் இைம் சுட்டி பாருள் யிக்கவும்.
(ஏததனும் இபண்டு)
१. “दिक्षणा मास्तु । भक्तत्या एर् अहं सततष्ु ाः ।”
२. “अश्वं िर्ना अिप यागाः पणू वाः भर्त,ु यागफलं च भर्तु । ”
३. “आश्रमे नितदनी अिस्त । सा कामधेनोाः पत्ु ी । तां पजू य ।”
४. “मम देहं खाद । धेनंु त्यज । ”?
(अ) सूक्तेः ऄथं तवमळ्/ अङ्गि /संस्कृतेन वा विखत । (ियोः एव) (4)
Write the meaning of the सूवक्तः in Tamil, English or Sanskrit. (Any two)
தநிழ்/ஆங்கிம்/றம்ஸ்க்ருதத்தில் பாருள் எழுதவும். (ஏததனும் இபண்டு).
१. “अल्पाक्षररमणीयं याः कथयित स खलु र्ाग्गग्गमी ।”
२. “बहुिर्घ्नास्तु सदा कल्याणिसद्धयाः ।”
३. “िनयतो यत् धमो र्प तमशङ्काः समाचर ।”
४. “गृहीत इर् के शेषु मृत्यनु ा धमवमाचरे त् ।”
(आ) श्लोकस्य ऄन्द्वयं भावाथं च तवमळ्/अङ्वगि/संस्कृतेन वा विखत। (ियोः एव) (8)
Write the prose order and meaning of shlokas in Tamil, English or Sanskrit. (Any two).
தநிழ் / ஆங்கிம் / றம்ஸ்க்ருதத்தில் உடபடை யரிடசனில் பாருள்
யிக்கவும். (ஏததனும் இபண்டு)
१. तमेर्ं गणु सम्पतनं रामं सत्यपरािमम् ।
यौर्राज्येन संयोक्ुम् ऐचछत् प्रीत्या महीपिताः ॥
२. रामस्य दियता भायाव िनत्यं प्राणसमा िहता ।
सीताप्यनगु ता रामं शिशनं रोिहणी यथा ॥
३. िचत्कूटं गते रामे पत्ु शोकातरु स्तथा ।
राजा दशरथाः स्र्गं जगाम िर्लपन् सतु म् ॥
(इ) संस्कृते ऄनुवादं कुरुत । (पञ्चानाम)् (5)
Translate into Samskritam. (Any five).
றம்ஸ்க்ருதத்தில் பநாமி பனர்க்கவும். (ஏததனும் ஐந்து)
6
१. Let truth be spoken by all.
எல்கலாராலும் உண்டை கபசப்படட்டும்.
२. She may not sing the song.
அவள் பாடாைல் இருக்ேக் கூடும்.
३. He came by bus.
அவர் கபருந்தில் வந்தார்.
४. It’s very easy to converse in Samskritam.
ஸம்ஸ்க்ருதத்தில் கபசுவது ைிேவும்சுலபம்.
५. She crosses the river.
அவள் திடய ேடக்ேிறாள்.
६. The little girl listened to the story.
சிறுைி ேடத கேட்டாள்.
७. There is a beautiful city is in India.
பாரதகதசத்தில் ஒரு அழேிய ேரம் உள்ளது.
(ई) गद्यांशं पवठत्वा संस्कृतेन ईत्तरत । (5)
Read the passage and answer the questions in samskritam.
த்திடன டித்து றம்ஸ்க்ருதத்தில் தில் அிக்கவும்.
सस्ं कृ तं भारतस्य अितप्राचीना भाषा अिस्त । महाभारत-रामायणयोाः कथा सस्ं कृ तेन िलिखता अिस्त ।
भास-श्रीहषव-कािलदासादीनां भाषा अिप संस्कृ तम् एर् । र्ेदोपिनषदादयाः संस्कृ ते सितत । अिितीया भगर्द्गीता,
अनेकािन दशवनािन शास्त्रािण च संस्कृ ते सितत । भारतीयिचततनस्य साराः संस्कृ ते एर् अिस्त । संस्कृ तं भारतस्य
सांस्कृ ितक-भाषा । संस्कृ तेन सम्भाषणं संस्कृ ित-रक्षणाय उत्कृ ष्ं साधनम् अिस्त । अताः एर् संस्कृ तस्य पठनं पाठनं
च स्र्धमवाः इित र्यं िचततयामाः ।
१. भारतस्य प्राचीनतमा भाषा का ?
२.कयोाः इितहासयोाः कथा संस्कृ ते अिस्त ?
३. के षां कर्ीनां भाषा अिप संस्कृ तम् एर् ?
४. स्र्धमवाः काः इित अस्माकं िचततनम् ?
५.सम्स्कृ तेन सम्भाषणं िकमथं कुमवाः ?
(उ) एकं शीषतकम् ऄवधकृत्य सस्ं कृतेन पञ्चवाक्यावन विखत । (5)
Write five sentences on any one of the below given topics in Sanskrit.
ஏததனும் ரு தடப்ில் ஐந்து யரிகள் றம்ஸ்க்ருதத்தில் எழுதவும்.
१. रामायणे भ्रातृस्नेहाः । २. मम प्रथम-संस्कृ त-सम्भाषण-िशिबरम्
7
(ऊ) पञ्च-वाक्ययः संस्कृतेन वचत्र-वणतनं कुरुत । (5)
Describe the given picture in Samskritam in five sentences.
ஐந்து யாக்கினங்கால் றம்ஸ்க்ருத்தில் ைத்டத யர்ணிக்கவும்.
(िचत्पतङ्गाः – butterfly/வண்ணத்துப் பூச்சி)
शुभम्