0% found this document useful (0 votes)
532 views76 pages

Sam Kirtan As

Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
532 views76 pages

Sam Kirtan As

Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 76

1

Samkirtanas

SREE MAHA GANESHA


PANCHARATNAM
akiñchanārti mārjanaṃ
mudākarātta mōdakaṃ sadā
chirantanōkti bhājanam ।
vimukti sādhakam ।
purāri pūrva nandanaṃ surāri
kaḻādharāvataṃsakaṃ
garva charvaṇam ।
vilāsilōka rakṣakam ।
prapañcha nāśa bhīṣaṇaṃ
anāyakaika nāyakaṃ
dhanañjayādi bhūṣaṇam ।
vināśitēbha daityakam ।
kapōla dānavāraṇaṃ bhajē
natāśubhāśu nāśakaṃ namāmi
purāṇa vāraṇam ॥ 4 ॥
taṃ vināyakam ॥ 1 ॥
nitānta kānti danta kānti manta
natētarāti bhīkaraṃ navōditārka
kānti kātmajam ।
bhāsvaram ।
achintya rūpamanta hīna
namatsurāri nirjaraṃ
mantarāya kṛntanam ।
natādhikāpadudḍharam ।
hṛdantarē nirantaraṃ
surēśvaraṃ nidhīśvaraṃ
vasantamēva yōginām ।
gajēśvaraṃ gaṇēśvaram ।
tamēkadantamēva taṃ
mahēśvaraṃ tamāśrayē
vichintayāmi santatam ॥ 5 ॥
parātparaṃ nirantaram ॥ 2 ॥
mahāgaṇēśa
samasta lōka śaṅkaraṃ nirasta pañcharatnamādarēṇa
daitya kuñjaram । yō’nvaham ।
darētarōdaraṃ varaṃ varēbha prajalpati prabhātakē hṛdi
vaktramakṣaram । smaran gaṇēśvaram ।
kṛpākaraṃ kṣamākaraṃ arōgatāmadōṣatāṃ susāhitīṃ
mudākaraṃ yaśaskaram । suputratām ।
manaskaraṃ namaskṛtāṃ samāhitāyu raṣṭabhūti
namaskarōmi bhāsvaram ॥ 3 ॥ mabhyupaiti sō’chirāt
2

bālastāvatkrīḍāsaktaḥ
taruṇastāvattaruṇīsaktaḥ ।
Bhaja Govindam vṛddhastāvachchintāsaktaḥ
paramē brahmaṇi kō'pi na
bhaja gōvindaṃ bhaja saktaḥ
gōvindaṃ
gōvindaṃ bhaja mūḍhamatē । kā tē kāntā kastē putraḥ
samprāptē sannihitē kālē saṃsārō'yamatīva vichitraḥ
nahi nahi rakṣati ḍukṛṅkaraṇē kasya tvaṃ kaḥ kuta āyātaḥ
tattvaṃ chintaya tadiha bhrātaḥ
mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhiṃ manasi satsaṅgatvē nissaṅgatvaṃ
vitṛṣṇām nissaṅgatvē nirmōhatvam
yallabhasē nijakarmōpāttaṃ nirmōhatvē niśchalatattvaṃ
vittaṃ tēna vinōdaya chittam niśchalatattvē jīvanmuktiḥ

nārīstanabhara-nābhīdēśaṃ vayasi gatē kaḥ kāmavikāraḥ


dṛṣṭvā mā gā mōhāvēśam । śuṣkē nīrē kaḥ kāsāraḥ
ētanmāṃsavasādivikāraṃ kṣīṇē vittē kaḥ parivāraḥ
manasi vichintaya vāraṃ vāram jñātē tattvē kaḥ saṃsāraḥ

nalinīdala-gatajalamatitaralaṃ mā kuru dhana-jana-yauvana-


garvaṃ
tadvajjīvitamatiśaya-chapalam ।
harati nimēṣātkālaḥ sarvam
viddhi vyādhyabhimānagrastaṃ māyāmayamidamakhilaṃ hitvā
lōkaṃ śōkahataṃ cha samastam brahmapadaṃ tvaṃ praviśa
viditvā
yāvadvittōpārjanasaktaḥ
tāvannijaparivārō raktaḥ । dinayāminyau sāyaṃ prātaḥ
paśchājjīvati jarjaradēhē śiśiravasantau punarāyātaḥ ।
vārtāṃ kō'pi na pṛchChati gēhē kālaḥ krīḍati gachChatyāyuḥ
tadapi na muñchatyāśāvāyuḥ
yāvatpavanō nivasati dēhē
tāvatpṛchChati kuśalaṃ gēhē kā tē kāntā dhanagatachintā
gatavati vāyau dēhāpāyē vātula kiṃ tava nāsti niyantā
bhāryā bibhyati tasminkāyē trijagati sajjanasaṅgatirēkā
bhavati bhavārṇavataraṇē naukā
3

dvādaśa-mañjarikābhiraśēṣaḥ bhagavadgītā kiñchidadhītā


kathitō vaiyākaraṇasyaiṣaḥ । gaṅgājala-lavakaṇikā pītā ।
upadēśō'bhūdvidyā-nipuṇaiḥ sakṛdapi yēna murārisamarchā
śrīmachChaṅkara- kriyatē tasya yamēna na charchā
bhagavachCharaṇaiḥ
punarapi jananaṃ punarapi
jaṭilō muṇḍī luñChitakēśaḥ maraṇaṃ punarapi jananījaṭharē
kāṣāyāmbara-bahukṛtavēṣaḥ śayanam iha saṃsārē
paśyannapi cha na paśyati bahudustārē
mūḍhaḥ kṛpayā'pārē pāhi murārē
udaranimittaṃ bahukṛtavēṣaḥ
rathyācharpaṭa-virachita-
aṅgaṃ galitaṃ palitaṃ muṇḍaṃ kanthaḥ
daśanavihīnaṃ jātaṃ tuṇḍam puṇyāpuṇya-vivarjita-panthaḥ
vṛddhō yāti gṛhītvā daṇḍaṃ yōgī yōganiyōjita-chittaḥ
tadapi na muñchatyāśāpiṇḍam ramatē bālōnmattavadēva

agrē vahniḥ pṛṣṭhē bhānuḥ kastvaṃ kō'haṃ kuta āyātaḥ


rātrau chubuka-samarpita-jānuḥ kā mē jananī kō mē tātaḥ
karatala-bhikṣastarutalavāsaḥ iti paribhāvaya sarvamasāraṃ
tadapi na muñchatyāśāpāśaḥ viśvaṃ tyaktvā svapnavichāram

kurutē gaṅgāsāgaragamanaṃ tvayi mayi chānyatraikō viṣṇuḥ


vrata-paripālanamathavā dānam vyarthaṃ kupyasi
jñānavihīnaḥ sarvamatēna mayyasahiṣṇuḥ
bhajati na muktiṃ janmaśatēna bhava samachittaḥ sarvatra
tvaṃ
suramandira-taru-mūla-nivāsaḥ vāñChasyachirādyadi
śayyā bhūtalamajinaṃ vāsaḥ viṣṇutvam
sarva-parigraha-bhōgatyāgaḥ
kasya sukhaṃ na karōti virāgaḥ śatrau mitrē putrē bandhau
mā kuru yatnaṃ
yōgaratō vā bhōgaratō vā vigrahasandhau
saṅgaratō vā saṅgavihīnaḥ । sarvasminnapi paśyātmānaṃ
yasya brahmaṇi ramatē chittaṃ sarvatrōtsṛja bhēdājñānam
nandati nandati nandatyēva
4

kāmaṃ krōdhaṃ lōbhaṃ ḍuḥkṛṅkaraṇādhyayanadhurīṇaḥ


mōhaṃ śrīmachChaṅkarabhagavach
tyaktvā''tmānaṃ paśyati sō'ham Chiṣyaiḥ bōdhita
ātmajñānavihīnā mūḍhāḥ āsīchChōdhita-karaṇaḥ
tē pachyantē narakanigūḍhāḥ
bhaja gōvindaṃ bhaja
gēyaṃ gītā-nāmasahasraṃ gōvindaṃ
dhyēyaṃ śrīpati-rūpamajasram gōvindaṃ bhaja mūḍhamatē
nēyaṃ sajjana-saṅgē chittaṃ nāmasmaraṇādanyamupāyaṃ
dēyaṃ dīnajanāya cha vittam nahi paśyāmō bhavataraṇē

sukhataḥ kriyatē kāmābhōgaḥ Garuda Gamana tava


paśchādanta śarīrē rōgaḥ
yadyapi lōkē maraṇaṃ śaraṇaṃ Garuda gamana tava
tadapi na muñchati Charana kamala miha
pāpācharaṇam Manasila sathu mama nithyam
Manasila sathu mama nithyam
arthamanarthaṃ bhāvaya
nityaṃ Mama taapamapaakuru deva
nāstitataḥ sukhalēśaḥ satyam Mama paapamapaakuru deva
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ Jalaja nayana vidhi
Namuchi harana mukha
prāṇāyāmaṃ pratyāhāraṃ Vibudhavinutha padapadma
nityānitya vivēkavichāram । Vibudhavinutha padapadma
jāpyasamētasamādhividhānaṃ
kurvavadhānaṃ Mama taapamapaakuru deva
mahadavadhānam Mama paapamapaakuru deva
Bhujaga sayana bhava
gurucharaṇāmbuja- Madana janaka mama
nirbharabhaktaḥ Janana marana bhaya haari
saṃsārādachirādbhava muktaḥ Janana marana bhaya haari
sēndriyamānasa-niyamādēvaṃ
drakṣyasi nijahṛdayasthaṃ Mama taapamapaakuru deva
dēvam Mama paapamapaakuru deva

mūḍhaḥ kaśchana vaiyākaraṇō Shankachakradhara


5

Dushta daitya hara palavarasilo pavalincinavu


Sarva loka sarana baluga munula
Sarva loka sarana kabhayamiccinavu
meluga vasudevu
kudayincinavu
jo achyutananda jo jo baludai yundi gopaludainavu
mukunda
attugattina miga datte tinnade
jo achyutananda jo jo mukunda patti kodalu mūtipai rasinade
rave paramananda rama atte tinenani yatta yadaga
govinda vinnade
gattiga nidi donga
angajuni ganna ma yanna yitu kottumannade
rara
bangaru ginnelo palu posera gollavarindlaku gobbunakuboyi
donga nivani satulu kollaluga travi kundalanu neyi
gonkucunnara celluna maganandra jeligi yisayi
mungita nadara mohanakara cillatanamulu seya jellunatavoyi

govardhanambella goduguga repalle satulella gopambutonu


patti gopamma mi koduku ma yindla
kavarammuna nunna lonu mapugane vacci ma
kamsupadagotti manamulanu ni papade ceṟice
nivu madhurapuramu nemandumamma
nelacepatti
thivito nelina devakipatti
okani yalinidecci nokani
kadabetti
nandu nintanu jeri nayamu jagadamulu kalipinci
miṟanga satipatulabatti pagalu
candravadanalu niku seva nalujamulunu baludai natti
ceyanga maganandra chepatti madanudai
nandamuga varindla natti
naducundanga
mandalaku donga ma
Dolayam chala dolayam hare
mudduranga
dolayam
6

Dolayam chala dolayam hare Hari avatharamule akhila


dolayam devathalu

Dolayam chala dolayam hare Harilonive brahmandambulu


dolayam
Hari naamamule anni
Meena kurma varaaha, manthramulu
mrugapati avathaara
Hari hari hari hari hari anavo
danavaare guna saure, dharani manasa
dhara maru janaka
Hari hari hari hari hari anavo
Dolayam chala dolayam hare manasa
dolayam
Vishnuni mahimale vihitha
Vamana rama rama, vara kharmamulu
krushna avathara
Vishnuni pogadedi vedambulu
syamalanga ranga ranga, samaja
varada muraharana Vishnudokkade
vishwantharathmudu
Dolayam chala dolayam hare
dolayam Vishnuvu vishnuvani vedakavo
manasa
Daaruna buddha kaliki, dasha
vidha avathara Vishnuvu vishnuvani vedakavo
manasa
sirapane gosamane sri venkata
giri kutanilaya Achyuthudithade Aadiyu
nanthyamu
Dolayam chala dolayam hare
dolayam Achyuthude asuranthakudu

Achyuthudu Sri
Bhavamulona venkatadrimeedanide

Bhavamulona Achyutha Achyutha


bhahyamunandunu Sharananavo manasa

Govinda govinda ani koluvavo Achyutha Achyutha


manasa Sharananavo manasa
7

Shriman Narayana pādamu


balaripu gāchina pādamu
Shriman Narayana Sriman
Narayana kāmini pāpamu kaḍigina
pādamu
Shriman Narayana Ni pāmu tala niḍina pādamu
Shripadame Sharanu prēmatō śrīsati pisikēḍi pādamu
pāmiḍi turagapu pādamu
Kamalasati Mukha Kamala
Kamalahita parama yōgulaku pari pari
vidhamula
Kamalapriya Kamalekshana
vara mōsagēḍi nī pādamu
Kamala Sana-Sahita, Garuda tiru vēṅkaṭagiri tiramani cūpina
Gamana Shri parama padamu nī pādamu

Kamalanabha Ni Nama Ramayanam


Padakamalame Sharanu
Bala Kanda
Parama Yogijana Bhagadheya
Shri Suddha Brahma Parathpara
Paramapurusha Paratpara Rama
Kalaathmaka Parameswara
Paramatma Paramanurupa Shri Rama

Tiru Venkata Giri Deva Sesha Thalpa Sukha Nidritha


Sharanu Rama
Brahmadyamara Prarthita Rama
brahma kaḍigina pādamu
Chandra Kirana Kula Mandana
brahma kaḍigina pādamu Rama
brahmamu tānēni pādamu Srimad Dasaratha Nandhana
Rama
chēlagi vasudha kōlicina nī
pādamu Kausalya Sukha Vardhana
bali tala mōpina pādamu Rama
talakaga gaganamu tannina Vishwamitra Priyadhana Rama
8

Ghora Tataka Ghataka Rama Aganitha Guna Gana Bhushita


Maarichadini Paataka Rama Rama
Avani Tanayaa kaamitha Rama
Kaushika Mukha Samrakshaka
Rama Raakaachandra Samaanana
Srimad Ahalyoddharaka Rama Rama
Pithru Vaakyaasrita kaanana
Gauthama Muni Sampujita Rama
Rama
Suramuni Varagana Samstuta Priya Guha Viniveeditapada
Rama Rama
Tat Kshaalita Nija Mrdupada
Navika Dhavita Mrudupada Rama
Rama
Mithila Purajana Modhaka Bharadvaaja Mukhaa Nandaka
Rama Rama
Chitra Kuutaadri Nikeetana
Videha Maanasa Ranjaka Rama Rama
Trayambaka Kaarmukha
Bhanjaka Rama Dasaratha Santata Chintita
Rama
Sitarpitavara Malika Rama Kaikeeyii Tanayaartita Rama
Kruta Vaivaahika Kautuka
Rama Virachita Nija Pitri Karmaka
Rama
Bhaarathaarpita Nija Paduka
Bhargava Darpa Vinaasaka
Rama
Rama
Srimad Ayodhya Paalaka Rama
Rama Rama Jaya Raja Rama
Rama Rama Jaya Sita Rama
Rama Rama Jaya Raja Rama
Rama Rama Jaya Sita Rama
Aranya Kanda
Ayodhya Kanda
Dandakavana Jana Paavana
Rama
9

Dushta Viraadha Vinaasaana Garvitha Vaali Samharaka


Rama Rama
Vaanara Duta Preeshaka Rama
Shara Bhanga Sutikshnarchita
Rama Hithakara Lakshmana Samyuta
Agastyanugraha Vardhita Rama Rama

Gridhradhipa Samsevita Rama Rama Rama Jaya Raja Rama


Panchavathi Tata Susthita Rama Rama Rama Jaya Sita Rama

Shurpanakhaarti Vidhaayaka Sundara Kanda


Rama
Khara Dhushana Mukha Kapivara Santata Samsmrita
Sudhaka Rama Rama
Tadgathi Vighna Dhvamsaka
Sitaapriya Harinaanuga Rama Rama
Marichaarti Krtaasugaa Rama
Sitaapraanaa dhaaraka Rama
Vinashta Sitanvesaka Rama Dushta Dasaanana Dhuushita
Gridhraadhipa Gati Daayaka Rama
Rama
Shista Hanuumaadbhuushita
Sabari Datta Phalaasana Rama Rama
Kabandha Bahu Cheedhana Sitaa Vedhitha Kaakaavana
Rama Rama

Rama Rama Jaya Raja Rama Krutha Chuudaamani Darshana


Rama Rama Jaya Sita Rama Rama
Kapivara Vachanasvaasita
Kishkinda Kanda Rama

Rama Rama Jaya Raja Rama


Hanumat Seevitha Nija Pada
Rama Rama Jaya Sita Rama
Rama
Nata Sugriva Bhishtada Rama
Yuddha kanda
10

Ravana Nidhana Prasthita Rama Saakeetha Puri Bhuushana


Vaanara Sainya Samaavrutha Rama
Rama Sakala Swiiya Samaanatha
Rama
Shooshita Saridhii Shaarthita
Rama Ratnala Satpithasthita Rama
Vibhishanaabhaya Daayaka Pattabhishekalankrita Rama
Rama
Paarthiva khula sammaanitha
Parvatha Seetu Nibandhaka Rama
Rama Vibhiishanaarpitha Rangaka
KumbhaKarna Sirascheedaka Rama
Rama
kisha Kulaanugrahakara Rama
Rakshasa Sanga Vimardhaka Sakala Jeeva Samrakshaka
Rama Rama
Ahimahi Ravana chaarana
Rama Samastha lokaadhaaraka Rama

Samhrtha Dasa Mukha Ravana Rama Rama Jaya Raja Rama


Rama Rama Rama Jaya Sita Rama
Vidhi Bhava Mukha Sura
Samsthuta Rama Uttara Kanda

Khasthita Dasaratha Vikshita Agastya Munigana Samstuta


Rama Rama
Sitaa Darshana Modita Rama Vishruta Dashakanthodbhava
Rama
Abhisiktha Vibhiishananata
Rama Sitalingana Nirvritha Rama
Puspaka Yaanaa-Rohana Rama Nithi Surakshita Janapada
Rama
Bharadvaajaa Bhinishevana
Rama Vipinatyajitha Janakaja Rama
Bharatha Praana Priyakara Kaaritala Vanasura Vadha
Rama Rama
11

Swarghata shambukha Bhayahara Mangala Dasaratha


Samstutha Rama Rama
Swatanaya Kushala Vananditha Jaya Jaya Mangala Sita Rama
Rama Mangalakara Jaya Mangala
Rama
Ashwameedhakratu Deekshita Sangatha Subha Vibhavodaya
Rama Rama
Kaalaa Veditha Surapada Rama Anandamrutha Varshaka Rama
Asritavatsala Jaya Jaya Rama
Raghupati Raghava Raja Rama
Ayodhyaka Jana Mukthida
Patitapavana Sita Rama
Rama
Vidhimukha Vibudhaanandakha
Rama
Hanuman Chalisa
Tejomaya Nija Rupaka Rama
Shri Guru Charan Sarooja-raj
Samsriti Bandha Vimoochaka
Nija manu Mukura Sudhaari
Rama
Baranau Rahubhara Bimala
Yasha
Dharmasthaapana Tatpara Jo Dayaka Phala Chari
Rama Budhee-Heen Thanu Jannikay
Bhakthiparaayana Muktida Sumirow Pavana Kumara
Rama Bala-Budhee Vidya Dehoo
Mohee
Sarwa Charaachara Paalaka Harahu Kalesha Vikaara
Rama
Sarwa Bhavaamaya Vaaraka Jai Hanuman gyan gun saagar
Rama Jai Kapees tihun lok ujagar
Ram doot atulit bal dhaama
Vaikunthaalaya Samsthita Anjani-putra Pavan sut naama
Rama Mahabir Bikram Bajrangi
Nithyaananda Padasthita Rama Kumati nivaar sumati Ke sangi
Kanchan varan viraaj subesha
Rama Rama Jaya Raja Rama Kaanan Kundal Kunchit Kesha
Rama Rama Jaya Sita Rama Haath Vajra Aur Dhvajaa biraje
Kaandhe moonj janevu sajai
Mangalam Shankar suvan kesari Nandan
12

Tej prataap mahaa jag vandan Jai bolo Hanuman ki


Vidyavaan guni ati chaatur Tumharo mantra Vibheeshan
Ram kaaj karibe ko aatur maana
Prabu charitra sunibe-ko rasiya Lankeshwar Bhay Sub jag jaana
Ram Lakhan Sita man Basiya Yug sahastra yojan par Bhaanu
Ram Lakshman Janaki Leelyo taahi madhur phal jaanu
Jai bolo Hanuman ki Prabhu mudrikaa meli mukh
Ram Lakshman Janaki maahee
Jai bolo Hanuman ki Jaladhi laanghi gaye achraj
Sukshma roop dhari Siyahi naahee
dikhaava Durgam kaaj jagat ke jete
Vikat roop dhari lank jaraavaa Sugam anugraha tumhre tete
Bhima roop dhari asur samhaare Ram duwaare tum rakhvaare
Ramachandra ke kaaj sanvaare Hoat na aagnya bin paisaare
Laaye Sanjeevan Lakhan Sub sukh lahai tumhaari sarnaa
Jiyaaye Tum rakshak kaahu ko darnaa
Shri Raghuveer Harashi ur Aapan tej samhaaro aapai
laaye Teenhon lok haank te kaanpai
Raghupati Keenhi bahut badaai Bhoot pishaach Nikat nahin
Tum mam priy Bharat sam aavae
bhaai Mahaveer jab naam sunaavae
Sahas vadan tumharo yash Ram Lakshman Janaki
gaavai Jai bolo Hanuman ki
Asa-kahi Shreepati kanthh Ram Lakshman Janaki
lagaavai Jai bolo Hanuman ki
Sanakadik Brahmaadi Naashai rog harai sab peera
Muneesha Japat nirantar Hanumat beera
Naarad-Shaarad sahit Aheesha Sankat se Hanuman chudaavai
Yam Kuber Digpaal Jahaan te Man Kram bachan dhyan jo
Kavi kovid kahi sake kahaan te laavai
Tum upkaar Sugreevahin Sab par Ram tapasvee raja
keenha Tin ke kaaj sakal Tum saja
Ram milaay rajpad deenha Aur manorath jo koi laavai
Soyi amit jeevan phal pavai
Ram Lakshman Janaki Charon Yug prataap tumhara
Jai bolo Hanuman ki Hai prasidh jagat ujiyaara
Ram Lakshman Janaki Sadhu Sant ke tum Rakhwaare
13

Asur nikandan Ram dulaare Jai bolo Hanuman ki


Ashta-sidhi nav nidhi ke dhaata Ram Lakshman Janaki
As-var deen Jaanki maata Jai bolo Hanuman ki
Ram rasaayan tumhare paasa Jai bolo Hanuman ki
Sada raho Raghupati ke daasa Jai bolo Hanuman ki
Ashta-sidhi nav nidhi ke dhaata Jai bolo Hanuman ki
As-var deen Jaanki maata
Ram rasaayan tumhare paasa Narayana Stotram
Sada raho Raghupati ke daasa
Ram Lakshman Janaki
Jai bolo Hanuman ki nārāyaṇa nārāyaṇa jaya gōvinda
Ram Lakshman Janaki harē
Jai bolo Hanuman ki nārāyaṇa nārāyaṇa jaya gōpāla
Tumhare bhajan Ram ko paavai harē
Janm-janm ke dukh bisraavai
Anth-kaal Raghupati pur jaayee karuṇāpārāvāra
Jahaan janm Hari-Bhakt varuṇālayagambhīra nārāyaṇa
Kahaayee ghananīradasaṅkāśa
Aur Devta Chit na dharehi kṛtakalikalmaṣanāśana nārāyaṇa
Hanumath seyi sarv sukh karayi
Sankat harai mitai sab peera yamunātīravihāra
Jo sumirai Hanumat Bal beera dhṛtakaustubhamaṇihāra
Jai Jai Jai Hanuman Gosaayee nārāyaṇa
Jai Jai Jai Hanuman Gosaayee pītāmbaraparidhāna
Kripa Karahu Gurudev ki naayi surakaḻyāṇanidhāna nārāyaṇa
Jo shat baar pathh kar koyi
Chhut hi bandi mahaa sukh hoyi mañjulaguñjābhūṣa
Jo yah padhe Hanuman Chalisa māyāmānuṣavēṣa nārāyaṇa
Hoy siddhi sakhi Gaureesa rādhādharamadhurasika
Tulsidas sadaa hari cheraa rajanīkarakulatilaka nārāyaṇa
Keejai Nath Hridaye mah dera
Keejai Nath Hridaye mah dera
muraḻīgānavinōda
Ram Lakshman Janaki
vēdastutabhūpāda nārāyaṇa
Jai bolo Hanuman ki
barhinibarhāpīḍa
Ram Lakshman Janaki
naṭanāṭakaphaṇikrīḍa nārāyaṇa
Jai bolo Hanuman ki
Ram Lakshman Janaki
14

vārijabhūṣābharaṇa māṃ muraḻīkara dhīvara pālaya


rājīvarukmiṇīramaṇa nārāyaṇa pālaya śrīdhara nārāyaṇa
jalaruhadaḻanibhanētra jalanidhi bandhana dhīra
jagadārambhakasūtra nārāyaṇa rāvaṇakaṇṭhavidāra nārāyaṇa

pātakarajanīsaṃhāra karuṇālaya tāṭakamardana rāma


māmuddhara nārāyaṇa naṭaguṇavividha surāma
agha bakahayakaṃsārē kēśava nārāyaṇa
kṛṣṇa murārē nārāyaṇa gautamapatnīpūjana
karuṇāghanāvalōkana nārāyaṇa
hāṭakanibhapītāmbara abhayaṃ
kuru mē māvara nārāyaṇa sambhramasītāhāra
daśaratharājakumāra sākētapuravihāra nārāyaṇa
dānavamadasaṃhāra nārāyaṇa achalōddhṛtachañchatkara
bhaktānugrahatatpara nārāyaṇa
gōvardhanagiri ramaṇa
gōpīmānasaharaṇa nārāyaṇa naigamagānavinōda rakṣita
sarayutīravihāra sajjana suprahlāda nārāyaṇa
ṛṣimandāra nārāyaṇa bhārata yatavaraśaṅkara
nāmāmṛtamakhilāntara
viśvāmitramakhatra nārāyaṇa
vividhavarānucharitra nārāyaṇa
dhvajavajrāṅkuśapāda ithi sri narayana stotram
dharaṇīsutasahamōda nārāyaṇa sampoornam

janakasutāpratipāla jaya jaya Vishnu Sahasranamam


saṃsmṛtilīla nārāyaṇa
daśarathavāgdhṛtibhāra daṇḍaka Om Shuklam Bharatharam
vanasañchāra nārāyaṇa Vishnum Sashivarnam
Chathurbhujam
muṣṭikachāṇūrasaṃhāra Prasanna Vadanam Dhyayeth
munimānasavihāra nārāyaṇa Sarva Vignopa Shanthaye
vālivinigrahaśaurya
varasugrīvahitārya nārāyaṇa Vyasam Vashita Naptharam
Shakte Poutramakalmasham
Parasharathmajam Vande
15

Shukathathum Thaponidhim Shree Bheeshma Uvacha


Vyasaya Vishnu Roopaya Jagath Prabhum Deva Devam
Vyasroopaya Vishanave Antham Purushothamam
Namovai Brahmanidhaye Sthuvan Nama Sahasrena
Vasishtaya Namonamaha Purusha Saththo Thithaha

Avikaraya Shuddhaya Nithyaya Thameva Char Chayanth


Paramathmane Nithyam Bhakthya Purusha
Sadhaika Roopa Roopaya Mavyayam
Vishnave Sarvajishnave Dhayayan Sthuvan
Namasyamsha Yajamanas
Yasya Smarana Mathrena Thamevacha 10
Janma Samsara Bandhanath
Vimuchyathe Namas Thasmai Anadhinidhanam Vishnum
Vishnave Prabha Vishanve Sarva Lokamahesvaram
Om Namo Vishnave Praba Lokadhyaksham Sthuvan
Vishnave. Nithyam Sarva Dhukka Thigo
Bhaveth
Shree Vaisham Payana Uvacha
Shruthva Dharmana Seshena Brahmanyam Sarva
Pavananicha Sarvashaha Dharmangyam Lokanam
Yudhishtara Shanthanavam Keerthivardhanam
Punarevabya Bashatha Lokanatham Mahath Bhootham
Sarva Bhootha Bhavothbhavam
Yudhishtira Uvacha
Kimekam Daivatham Loke Kim Esha Me Sarvadharmanam
Vápyekam Parayanam Dharmodhi Kathamo Mathaha
Sthuvantha Kam Kamarchanda Yath Bhakthya Pundari
Prapnuyur Manava Shubam Kaksham Sthavai Rar-Chen
Nara Ssatha
Go Dharma Sarva Dharmanam
Bhavatha Paramo Mathaha Paramam Yo Mahath Teja
Kim Japan Muchyathe Janthur Paramam Yo Mahath Thapaha
Janma Samsara Bandhanath Paramam Yo Mahath Brahma
Paramam Ya Parayanam
16

Pavithram Pavithram Yo Anaika Roopa Dhaithyantham


Mangalanancha Mangalam Namami Purushoth-Thamam
Daivatham Devathanancha
Bhoothanam Yovyaya Pitha 15 Asya Sree Vishnor Dhivya
Sahasranama Sthothra
Yatha Sarvani Bhoothani Mahamanthrasya
Bhavanthyadhi Yugagame Sri Vedhavyaso Bhagavan
Yasmimscha Pralayam Yanthi Rishihi
Punareva Yugakshaye anushtup Ch-Chandaha
Sri Mahavishnu Paramathma
Thasya Loka Pradhanasya Sirman Narayano Devatha
Jagan-Nadhasya Bhoopathe Amrutham Shoothbavo
Vishnor Nama Sahasrm Me Banurithi Beejam
Srunu Papa Bhayapaham Devakee Nandhan Srashtethi
Sakthihi
Uthbava Kshobhano Deva Ithi
Yani Namani Gounani
Paramo Manthraha
Vikyathani Mahathmanaha
Shankbhruth Nandhkee
Rushibhi Parigeerthani Thani
Vakshayami Bhoothaye Chakreethi Keelakam
Sharngadhanva Gadhadhara
Ithyasthram
Rushirnamnam Sahasrasya Radhangapani Rakshobhya Ithi
Vedhavyaso Mahamunihi Nethram
Chchando-Nushtup Thadha Thrisama Samaka Samethi
Dhevo Bhaghavan Dhevagee- Kavacham
Suthaha Aanandam Parbrahmethi Yonihi
Rudhu Sudharsank Kaala Ithi
Amrutham Soothbhavo Dhigbandhaha
Bheejam Shakthir Dhevaki Sri Viswaroopa Ithi Dhyanam
Nandhanaha
Thrisama Hrudhayam Thasya Sri Mahavishnup Preethyarthe
Shanthyarthe Viniyujyathe 20 Sahasra Nama Jape Viniyogaha

Vishnum Jishnum Dhyanam


Mahavishnum Prabhavishum Ksheerodhanvath Pradhese Susi
Maheswaram Mani Vilasath Saikathe
Mouthikanam
17

Malak Lupthasanastha Bavabayaharm


Spatikamani-Nibair Sarvalokaikanadham
Moukthikair Mandithaangaha

Suprai Rbhrai Radhaprai Megha Shyamam Peetha


Ruprivirasithair Muktha Kausheya Vcham
Bheeyuusha Varshaihi Shree Vatsangam Kausthubho
Anandheenap Puneeyaa Dhari Bhasithangam
Nalina Gadha Shankapaanir Punyopetham Pundari
Mukundhaha Kayadaksham Vishnum Vande
Sarva Lokaika Natham
Bhoop-Paathau Yasya Nabhir
Viyadhasoora-Nilach-Chandra Namas Samastha Bhothanam
Sauryau Cha Nethre Adi Bhoothaya Bhoo Bruthe
Karnavasa Siro Dhyaur- Aneka Roopa Roopaya
Mukamapi Dhahano Yasya Vishanve Prabha Vishnave
Vaastheyamapdhihi
Shashanka Chakram Saka Reeta
Andhastham Yasya Vishvam Kundalam Sappetha Vasthram
Soor-Nara-Khaga-Gho-Bhogi- Sarasi Ruheshanam
Gandharva-Dhaithyaihi Shara Vaksha Sthala Shobhi
Chitram Ramramyathe Tham Kausthubam Namami Vishnum
Thribhuvan-Vapusham Vishnu Shirasa Chathurbhujam 5
Meesham Namaami
Chayayam Parijathasya Hema
Shaanthakaram Simhasano Parihi
Bhujagasayanam Aasina Mam-Bhutha-Shyama-
Padhmanabham Suresam Mayadaksha Malankrutham
Vishwadharam
Gaganasadhrusham Chandrananam Chathur
Megavarnam Subhangam Bhahum Shree Vatsanghitha
Vakshasam
Lakshmi Kantham Rukmini Sathyabhamabhyam
Kamalanayanam Sahitham Kirshnamasraye
Yogihrudhyana Gamyam
Vandhe Vishnum Om
18

Vishvam Vishnur Vashatkaro Eashana Pranadha Prano


Bhootha Bhavya Bhavath Jyeshta Shreshta Praja Pathihi
Prabhuhu Hiran Ya Garbho Bhoo
Bhoothakruth Bhoothabruth Gahrbho Madhavo Madhu
Bhavo Bhoothatma Bhootha Sudhanaha
Bhavanaha
Ishvaro Vikrami Thanvi Medavi
Bhoothatma Paramathma Cha Vikrma Kramaha
Mukthanam Parama Gathihi Anuththamo Duradarsha
Avya Yapurusha Sakshi Kruthangya Kruthi-Raathmavan
Kshetrgno Ksharo evacha
Suresha Sharnam Sharma
Yogo Yoga Vitham Netha Vishva Retha Prajabhvaha
Prdhana Purusheshwaraha Ahath Samvathsaro Wyallaha
Narasimha Vabhu Shreeman Prathyas Sarvadharshanaha 10
Keshava Purushothamaha
Ajas Sarvesh Varas Sidhas
Sarva Sharvash Shivas Sthanur Sidhi Sarva Dhiru Chithaha
Bhoothathir Nidhira Vyahayaha Vrusha Gabhir Meyathma Sarva
Sambhavo Bhavono Bartha Yoga Vinisruthaha
Prabava Prabhureeshwaraha
Vasur Vasumanas Sathya
Swambu Shambur Adithya Samathma Sammitha-Samaha
Pushkaraksho Mahasvanaha Amoga Pundarikaksho
Anadhi Nidhano Dhath Vidhath Vrushkarma Vrushakruthihi
Dhathu Ruthmaha 5
Rudro Bahushira Babrur
Appreyo Rishi Keshah Viswayoni Suchichrvaha
Padmnabho Mara Prabhuhu Amrudha Sachvadha Sthanur
Visha Karma Manusthvastha Vraroha Mahathapaha
Sthavishta Shtaviro-Dhruvaha
Sarvakaha Sarvavidhbaanur
Agrahya Sashvatha Krishno Vishwakseno Janardhanaha
Lokidaksh Pradhr Dhanaha Vedo Veda Vidhav Yango
Prabhuth Shrikuthama Pavithrm Vedango Vedvith Kavihi
Manglam Param
19

Loka Dhyakshas Surdhyaksho Amruthyus Sarva-Dhruk


Dharma Dhyaksho Krutha Simha-Sandhatha Sandhimam-
Kruthaha Stiraha
Chathurathma Chathur Ajo Durmarshanas-Shastha
Vyuhachathur Thamshta Vishruthatma Surariha
Chathur Bhujaha 15
Gurur Gurthamo Thama
Prajishur Bhojanam Bhoktha Sathyas Sathya Parakramaha
Sahishnur Jagatha Thijaha Nimisho Nimishas Sragvi
Anako Vijayo Jetha Vishva Vachaspathi Rutharathee
Yoni Punarvasuhu
Agraneer Gramanee Shreeman
Upendro Vamaha Pramshur Nyayo Netha Sameeranaha
Amogash Shsirurjithaha Sahasra Murtha Vishvatma
Atheendras Sangrahas Sargo Sahas-Rakshas-Sahasrapath
Dhruthatma Niyamo Yamaha
Aavarthano Nivruthathma
Vedyo Vaidyas-Sada-Yogi Samvradhas Sampra
Veeraha Madhavo Madhuhu Mardhanaha
Atheendriyo Mahamayo Ahas Samvarthako Vahni-
Mahothsaho Mahabalaha Ranilo Dharani Dharaha 25

Mahabuthir Mahaveeryo Suprasada Prasanathma


Mahashakthir Mahathyuthihi Vishwasruk Vishvabhuk
Anir Deshya Vabhu Shreema- Vibhuhu
Nameyathma Maha-Thri-Dhruk Sathkartha Sathkrudhas Sadhur
Janhoor Naryano Naraha
Maheshvaso Maheebartha
Shreenivasa Satham Gathihi Asangeyo Prameyathma
Aniruddas Surananndo Govindo Vishista Shista Kruch-Chuchihi
Gvindam Pathihi 20 Siddhartha Siddha Sankalpa
Siddhida-Siddhi Sadhanaha
Marichir Thamano Hamsas
Superno Pujagothamaha Vrushahee Vrushabho Vishnur
Hiranya Nabhas Suthapa Vrushaparva Vrusho Dharaha
Padmanabha Prajapthihi
20

Varthano Varthamanaksha Achyutha Prathitha Pranaha


Vivikta Shruth Sagaraha Pranatho Vasuvanujaha
Apam-Nidi Rathishtana
Subhujo Dhurtharo Vakmi Mapramatha Prathishtithaha 35
Mahendhro Vasudo Vasuhu Skandaha Skandadaro Duryo
Naikarupo Bruhathroopas Varado Vau Vahanaha
Sibhivishta Praksanaha Vaasudevo Bruhath Banur Adi
Deva Purandaraha
Ojas-Thejo Dhyuuthidhara
Prakashatma Pratapanaha Ashokas Stharanas Thara Shura
Ruddhas Spashta-Ksharo Shurir Janeswaraha
Manthra-Chandramshur Anukoola Shathavartha Padmi
Bhaskarathdhyuthihi 30 Padma Nibhekshanaha

Amrutham Shudh Bhavo Bhanu Padmanabho Ravindaksha


Shashabindu Sureshwaraha Padmagarba Sharirabruth
Aushadham Jagadha Sethu Maharthrir Ruthro Vruthathma
Sathya Dharma Parakramaha Mahaksho Garudadvajaha

Bhoothabhavya Bhavannatha Atula Sharabo Bheema


Pavana Pavano Nalaha Samayagno Havir Harhi
Kamaha Kamakruth Kantha Sarva Lakshana Lakshañyo
Kama Kamapratha Prabhuhu Lakshmivan Samithanjayaha

Yugadikruth Yugavartho Naika Viksharo Rohitho Margo


Mayo Mahasanaha Hethur Damodara Sahaha
Athrushyo Vyaktha Maheetharo Mahabhogo
Roopashcha Sahasrajita Vegavanami Thashanaha 40
Nandajith
Uthbhava Shobhano Deva
Ishto Vishishta Thisteshta Shreegarba Parmeshvaraha
Shikandi Nahursho Vrushaha Karanam Karanam Kartha
Krodhaha Krodhakruth Kartha Vikartha Gahnoguhaha
Vishva Bahoor Mahitharaha
Vyavasayovyvasthanas
Samasthana Sthando Druvaha
21

Pararthi Parama Spastha Dushta Suvratha Sumuga Sookshma


Pushta Subhekshanaha Sukosha Sukada Suhruth
Manoharo Jithakrodho
Ramo Viramo Viratho Margo Virabahur Vitharanaha
Neyo Nayo Nayaha
Veera Shakthimatham Sreshto Swapna Swavasho Vyapi
Dharmo Dharma Vithuthamaha Naikathma Naik Karmakruth
Vatsaro Vathsalo Vatsee
Vaikunta Purusha Prana Rathnagarbo Dhaneswaraha 50
Pranadha Pranava Prathuhu
Hiranyagharbha Shtrugno Dharmakrup Dharmakruth
Vyapto Vayu Rthokshajaha Dharmi Sathakshara
Maksharam
Ruthu Sudarshana Kala Avignatha Sahasramshur
Parameshti Parikrahaha Vidhata Krutha Lakshanaha
Ugra Smavatsaro Daksho
Vishramo Vishva Dakshinaha Gapasthinemi Sathvastha
45 Simho Bhootha Maheswaraha
Aadi Devo Mahadevo Devesho
Vishthara Sthavaras-Sthanu Devabruthguruhu
Pramanam Beejama Vyayam
Artho Nartho Mahakosho Uththaro Gopathir Goptha
Mahabhogo Mahadhanaha Gnankamya Purathanaha
Sharira Bhoothabruth Bhoktha
Anirvinna Sthavishtobua Kapindro Purdakshinaha
Dharmayubo Mahamakaha
Nakshathra Nemir Nakshthri Somabo Mrudhapa Soma
Kshamaha Kshaamaha Purjith Purshothama
Smihanaha Vinayo Jaya Sathyando
Darshaha Sathvatham Pathihi
Yagña Ejyo Mahejyascha
Krathu Sathram Sathangkadhihi
Sarva-Darshee Vimukthathma Jeevo Vinayitha-Sakshi
Sarvagno Gnana-Muth- Mukundo Mita Vikramaha
Thamam Ambonidhi-Ranandhathmaa
22

Maho-Dhadishayo-Ndhakaha Sanya-Sakruchama Shantho


55 Nishta Shanthi Parayanam

Ajo Mahaarha Swabhaavyo Shubaangah Shaantidha Srashta


Jidaa Mitrah Pramodhanaha k**udhah Kuvaleshayaha
Anando Nandano Nanda Satya Gohito Gopathir Goptha
Dharma Trivikramaha Vrushabaaksho Vrusha Priyaha

Maharshi Kapila Acharya Anivathee Nivruthaatma


Kritagño Metini Pathihi Samkshepta Kshema-
Tripada Tripaddhyaksho Maha Krucchivaha
Shrung Krutaantha Kruthu Sreevatsa-Vaksha Sreevasha
Sreepati Sreemataam Varaha
Maha Varaho Govinda
Sushenah Kanaka-Ngadhi Sridha Srishah Srinivasah
Ghuyo Gabeero Gahano Srinidhi Srivibha-Vanaha
Gupthash-Chakra Sridharah Srikarah Shreyah
Gadhadharaha Shriman Loka-Trayashrayaha
65
Vedha Swaango Jith Krishno
Druda-Sankrshano-Chuthaha Swaksha Swanga Shadanando
Varuno Vaaruno Vruksha Nandir Jyothir Ganeshwaraha
Pushkaraaksho Mahamanaha Vichitaatma Vidheyaatma
Satkeertis Chinna Shamshayaha
Bhagavan Bhagaha-Nandhi
Vana Malee Halaayudhaha Udeerna Sarvata-Chakshu-
Aadhithyo Jyothir Adhitya Raneesha Shaswata-Sthiraha
Sahishnur Gadhisattamaha Bhooshayo Bhushano Bhoothir
Vishoka Shoka Naashanaha
Sudhanwa Kanda Parashur
Dhaarundo Dhravinapradhaha Archishma-Narchita k**bho
Divas-Sprug Sarva-Drug-Vyaso Vishudhaatma Vishodhanaha
Vachaspathi-Rayonijaha Aniruddho Pratirata
Pradhyumno Mitavikramaha
Trisaama Saamagah Saamah
Nirvaanam Beshajam Bhishaku
23

Kalaneminiha Vira Shaurir Bhootavaso Vasudevo Sarvasu


Shoora Janeshwaraha Nilayo Nalaha
Trilokatma Trilokesha Keshava Darphaha Darpadho Dhrupto
Keshiha Harihi Durdharo-Dhaparajitaha

Kama Deva Kamapala Kamee Vishwa Murtir Mahamurthir


Kantha Krutaagamha Deeptamurtir-Amoortiman
Anirdheshyavapur-Vishur-Viro Aneka Moorti-Ravyakta
Anando Dhanan Jayaha 70 Shatamoorti Shataananaha

Bhramanyo Brahmankrud Eko Naika Sava Ka Kim Yatat


Brahma Brahma Brahma Pada Manutta-Mam
Vivardhanaha Lokabhandhur Lokanatho
Brahmavith Braahmano Brahmi Madhavo Bhaktha Vatsalaha
Brahmagnyo Braamana Priyaha
Suvarnavarno Hemaango
Mahakramo Mahakarma Varangash Santha Nangathi
Mahateja Mahoragaha Veeraha Visham Shoonyo
Maha-Krathur Mahayajva Drutashee Rachalas Chalaha
Mahayagno Maha Havihi
Amani Mandho Manyo
Stavya Stavapriya Sthothram Lokswami Trilokdhruk
Shthuthi Sthothaarana-Priyaha Sumedha Medhajo Dhanya
Purna Purayitha Punya Punya Satya Medha Dhara-Dharaha 80
Keerti Ranamayaha
Tejovrusho Dhyudhidhara
Manojavas Theerthagaro Sarva-Shastra-Brudam Varaha
Vasuredha Vasupradhaha Pragraho Nigraho Vyagro
Vasupradho Vasudevo Vasur Naika Shrungo Gadha-Grajaha
Vasumana-Havihi
Chaturmurti Chaturbahu
Satgati Sathkriti Satta Satbooti Chaturvyuha Chatur Gathihi
Satparayanaha Chatur Aatma Chturbhava
Shoora Seno Yajushresta Chturveda Videkapat
Sannivasa Suyamuhaha 75
24

Samavarto Nivruttatma Durjayo Adhruta Svadruta Svasya


Duradikramaha Pragvamso Vamsa-Vardhanaha
Dhurilabo Durgamo Durgo 90
Duravaso Durariha
Shubaango Lokasaranga Bharabrut Kathitho Yogi
Sthuthantus Tantu Vardhanaha Yogeesha Sarva-Kamadhaha
Indra Karma Mahakarma Ashrama Shramana Kshama
Krutakarma Krutagamaha Suparno Vayu Vahanaha

Uthbhava Sundara Sundho Dhanurdharo Dhanurvedho


Ratna Nabha Sulochanaha Dando Damayita Damaha
Arko Vajasana Shrungi Jayantu Aparajita Sarvashaho Niyantha
Sarva Vijjayee 85 Niyamo Yamaha

Suvarna Bindhurakshobya Satvavaan Satvika Satya Satya


Sarva Vageshwara Shwaraha Dharma Parayanaha
Mahahrudho Mahakartho Abhipr aya Priyar Horha
Mahabhootho Mahanidhihi Priyakrit Preetivardhanaha

kumudha Kundhara Kundha Vihaya Sagatir Jyoti Suruchir


Parjanya Pavano Nilaha Huta Bug Vibhuhu
Amrutasho Mrutavapu Ravir Virochana Surya Savitha
Sarvagnya Sarvato Mukhaha Ravi-Lochanaha

Sulabha Suvrata Siddha Ananta Hutabuk Bhoktha


Shatrujit Shatrutapanaha Sugadho Naikajhograjaha
Nyakrodho Dumbaro Anirvirna Sadhamasrshi
Chwaththas Chanuraan- Lokhadhistana-Madhbutaha 95
Dhranishoo Dhanaha
Sanat Sanat-Anamah Kapila
Shasrarchi Saptjihva Saptaida Kapiravyaha
Sapta Vahanaha Svastidah Svatikrut Svasti
Amoorti-Ranakho Chindyo Svastibuk Svasti Dakshinaha
Bhaya-Krut Bhayanashanaha
Anur Bruhat Krusha Sthoolo
Aroudhra Kundali Chakri
Guna Brun Nir-Guno-Mahan
Vikram Yurjitha Shasanaha
25

Shabdhatika Shabtasaha Yogño Yagñapatir Yajva


Shishira Sarva-Reekaraha Yagnango Yagna Vahanaha

Akroora Peshalo Daksho Yagñabrudth Yagñakruth


Dakshinaha Kshminam Varaha Yagñee Yagñabhug Yagña
Vidhvatthamo Veedhabhaya Sadhanaha
Punya-Shravana Keertanaha Yagnandha-Krudh Yagna-
Guhya Manna-Mannadha
Uttarano Dushkruthiha Punyo Evacha
Dur-Swapna Nashanaha
Veeraha Rakshna Sandho Atmayoni Svayam Jato
Jivana Paryasthithaha Vaikhana Samagayanaha
Devaki Nandhana Shruasta
Anantharoopo-Nanthasreer Kshideesha Papa Nashanaha
Jithamanyur Bayapahaha
Chathurasro Gabheerathma Sanghabrun Nandagi Chakri
Ivdhisho Vyadhsho Dhisaha Sharnga Dhanva Gadha
100 Dharaha
Rathanga Pani Rakshobhya
Anathir Bhoorbhavo Lakshmi Sarva Prharanayudhaha
Suviro Ruchirangadhaha
Janano Jana-Janmadir Bhimo Sarva Prharanayudha Om Nama
Bhima Parakramaha Ithi

Adara Nilayo Dhatha Pushpa Vana Mali Gadhi Sharngi


Hasa Praja-Garaha Shangi Chakri Chanandhagi
Urdhvaga Satpata Chara Shreeman Narayano Vishnur
Pranadha Pranava Pranaha Vasudeva Abhirakshathu 108
(Repeat Three Times)
Pramanam Prana Nilaya
Pranabrut Prana Jivanaha Itheetham Kirtaniyasya
Tatvam Tatva Videkatma Keshavasya Mahatmanaha
Janma Mrutyu Jarathigaha Namnam Sahasram Divyanam
Asheshena Prakeertitham
Bhoorbhuva Svastha-Srusthara
Savita Prapitamahaha
26

Ya Idham Shrunuya Nityam Durgan-Yadhitharat-Yashu


Yaschabhi Parikeertayeth Purusha Purushotamam
Nashubam Prapnuyath Kimchit Stuvan Nama Sahasrena Nityam
Somutreha-Cha-Manavaha Bhakti Samanvitaha

Vedhaantago Bhramana-Syat Vasudevashrayo Martyo


Kshatriyo Vijayee Bhavet Vasudeva Parayanaha
Vaishyo Dhana Samruta-Syat Sarva Papa Vishuddhatma
Shoodhra Sukha-Mavapnuyat Yadhi Brahma Sanathanam 10

Dharmarthi Prapnuath Dharma Na Vasudeva Bhaktana-


Marthaarthi Charthmapnuyath Mashubham Vidhyate Kvachith
Kama-Navapnuyat Kami Janma Mrutyu Jara Vyadhi
Prajarti Chapnuyat Prajam Bhayam Naivo Pajayathe

Bhaktiman Ya Sathodhdaya Imam Sthava-Madheeyana


Shuchi-Sthagahamanasaha Shraddha Bhakti Samanvitaha
Sahasram Vasudevasya Namna- Yujyetatma Sukha Kshanti
Metath Prakeertayedh 5 Shree-Dhriti Smruti Keertibhihi

Yasha Prapnoti Vipulam Yadhi Nakrodho Na Cha Matsaryam


Pradhanya-Mevacha Na Lobho Nashubha Pathihi
Achalam Shriya Mapnoti Bhavanthi Kruta Punyanam
Shreya Praphnothya- Bhaktanam Purushottame
Nuththamam
Dhyausa Chandhrarka Nakshtra
Nabhayam Kvachitapnoti Kamdhisho Bhoor Mahodatihi
Veeryam Tejascha Vindhati Vasudevasya Veeryena
Bhavat-Yarogo Dyutiman Bala Vidrutani Mahatmanaha
Roopa Gunanvitaha
Sa-Sooraasoora Gandharvam
Rogarto Muchyate Rogath Sa-Yakshorka Raakshasam
Baddho Muchyetha Jagathvase Varthathetham
Bhandhanaath Krushnasya Sasarasaram 15
Bhayan Muchyeta Bheethasthu
Muchyetapana apataha
27

Indhriyani Mano Buddhi Nadheyanti Parabhava Om Nam


Satyam Tejo Balam Dhrithihi Iti
Vasudevatmakan Yahoohu
Kshetram Kshetrangya Evacha Arjuna Uvacha
Padma Patra Vishalaksha
Sarvakamana Machara Padmanabha Surottama
Prathamam Parikalphithaha Bhaktanam Anuraktanam Trata
Achara Prabhavo Dharmo Bhava Janardhana
Dharmasya Prabhurachyuthaha Shree Bhagavan Uvacha
Yo Maam Nama Shahasrena
Rushay Pitharo Devo Shtotu Michathi Pandava
Mahabhootani Dhatavaha Sohamekena Slokena Stuta
Jangama Jangamam Chedham Evana Sumshayaha
Jagan Naryanodh Bhavam Sthuta Evana Samshaya Om
Nama Ithi
Vyasa Uvacha
Yogo Gyanam Tada
Vasanaadh Vasudevasya
Saankhyam Vidhya Shilpadhi
Vasitam Bhuvanatrayam
Karmacha
Sarva Bhoota Nivasosi
Vedha Shaastrani Vigyana
Vasudeva Namosthuthe
Metat Sarvam Janardhanath
Sri Vasudeva Namosthutha Om
Nama Ithi 25
Eko Vishnur Mahat Bhootam Parvat Uvacha
Pruthak Bhootani Yenekashaha Kenopayena Lakhuna Visnor
Treen Lokan Vyapata Nama Sahasrakam
Bhootatma Bungthe Vishva Patyathe Pandithair Nityam
Bhugavyaha 20 Srothu Micchamyaham Prabho
Ishwara Uvacha
Imam Shavam Bhaghavatho Shreerama Rama Ramethi
Vishnor Vyasena Keertidam Rame Rame Manorame
Padethya Ichchet Purusha Sahasra Nama Thattulyam
Shreeya Prapthum Sukhani Cha Rama Nama Varanane (Repeat
This Verse Three Times)
Vishveshra Majam Devam Shree Rama Nama Varanana
Jagadha Prabhu Vapuyayam Om Nama Ithi
Bhajanthiye Pushkaraksham Brahmo Uvacha
Nadheyanti Parabhavam Namo Swananthaya Sahasra
28

Murthaye Shasra Padakshi Sai baba dhoop aarti


Siroru Bahave
Sahasra Namne Purushaya 1. Arati Saibaba
Saswate Sahasr Kodi
Yugadarine Namaha Arati Sai Baba. Saukhyadatara
Sahasra Kodi Yuga Darine Nam Jiva. Caranarajatali
Om Nama Ithi Dyava dasa visava, bhakta
Sanjaya Uvacha visava
Etra Yogeshwara Krishno Yatra Aarti…
Partho Dhanur Dharaha Jaluniya ananga. Sasvarupi rahe
Tatra Shri Vijayo Bhutir danga Mumuksa janan davi.
Dhruva Neetir Mathir Mama Nija dola Sriranga. Dola
Shree Bhagavan Uvacha Sriranga
Ananya Shinttha Yantoma Aarti…
Yejana Paryu Pasathe Jaya mani jaisa bhava.
Tesham Nityabhiyuktanam Tayataisa anubhava Davisi
Yogakshemam Vahamyaham dayaghana,
30 Aisi tuzi he mava, tuzi he mava.
Paritranaya Sadhunam Aarti…
Vinashaya Cha Dhushkrutam Tumace nama dhyata. Hare
Dharma Samsathapanarthaya Sansruthivyatha
Sambhavami Yuge Yuge Agadha Tava karani. Marga
davisi anatha, davisi anatha.
Arta Vishanna sithilascha Aarti…
Bheetha Koreshu Cha Kaliyuga Avatara, Saguna
Vyathishu Vartamanaha Brahma sachara
Samkeertya Narayana Shabta Avatirna zalase Svami Datta
Matram Vimukta Dhukka Digambara, Datta Digambara.
Sukhino Bhavanthu Aarti…
Athan Divasa Gurvari.Bhakta
kariti vari.
Kayena Vacha
Prabhupada Pahavaya Bhava
Manasendriyerva Budhyatma
Bhayanivari, bhayanivari.
Nava Prakrute Swabhavath
Aarti…
Karomi Yadyat Sakalam
Maza nijadravya theva, Thava
Parasmai Narayanayetu
carana-raja-seva
Samarpayami
Magane heci aata, Tumhan
29

devadideva, devadideva. mama, Deva Deva.


Aarti… Kayane Vaca manasendriyairva.
Ichita Dina chatak Nirmala toya Budhyatmanava prakriti
nijasukha svabhavat
Pajaven Madhava Ya Sambhala Karomi yadyatsakalam
apuli bhaka, apuli bhaka. parasmai. Narayanayeti
Aarti… samarpayami.
Acchutam keshavam
2. Siradi maze Pandharapura ramanarayanam
Krishnadamodaram vasudevam
Siradi Maze Pandharapura. Sai
harim
Baba Ramavare.
Sridharam Madhavam
Baba Ramavara. Sai Ramavara.
Gopikavallabham,
Sudha bhakti chandrabhaga,
Janakinayakam Ramacandran
Bhava Pundalika jaga.
bhaje.
Pundalika jaga, Bhava
Pundalika jaga. 4. Namasmarana
Yaho yaho avaghe jana, Kara
Babansi vandana Hare Rama, Hare Rama, Rama
Babansi vandana, Saisi Rama Hare Hare
vandana. Hare Krishna, Hare Krishna,
Ganu mhane Baba Sai. Dhava Krishna Krishna Hare Hare
pava mazi ai. (3 times)
Pava maze ai. Dhava pava mazi
ai. 5. Namaskarastaka

3. Ghalina lotangana Anantha tula te kase re stavave


Anantha tula te kase re namve
Ghalina lotangana vandina Anantha mukhanca sine sesa
carana, Dolyanni pahina rupa gatan Namaskara sastanga Sri
tuze Sainatha.
Preme aligina, anande pujina, Smarave mani tvatpada nitya
Bhave ovalina mhane Nama. bhave Urave tari bhaktisati
Tvameva mata ca pita tvameva, svabhave
Tvameva bandhusca sakha Tarave jaga taruni mayatata
tvameva Namaskara sastanga Sri
Tvameva vidya dravinam Sainatha.
tvameva, Tvameva sarvam Vase jo sada davaya santa
30

lilaDise ajnya lokanpari jo vyapaka tu.


jananla Sruti Sara, Anusaya-trikumara
Pari antari jnana kaivalyadata. Aisa yei ba
Namaskara sastanga Sri Kasi Snana Japa, prathidivasi.
Sainatha. Kohlapura bhiksesi
Bari ladhala janma ha manavaca Nirmala nadi tunga, jala prasi,
Nara sarthaka sadhanibhuta Nidra mahura desi. Aisa yei ba
saca Zoli lombatase vama kari.
Dharu Sai preme galaya ahanta Trisula damaru-dhari
Namaskara sastanga Sri Bhaktan varada sada sukhakari
Sainatha. Deshila Mukti cari Aisa yei ba
Dharave kari sana alpajna bala Payi paduka japamala
Karave amhan dhanya cumboni kamandalu mrgachala Dharana
gala karisi Ba
Mukhi ghala preme khara grasa Nagajata muguta sobhato
ata. Namaskara sastanga Sri matha. Aisa yei ba
Sainatha. Tatpara tuzya ya he dhyani.
Suradhika jyanchya pada Aksaya tyanche sadani
vandhitati Sukadika jyate Lakshmi vasakari dinarajani.
samanatva deti Raksisi sankata varuni Aisa yei
Prayagadi tirthe padi ba
namrahota. Namaskara sastanga Ya pari dhyana tuze Gururaya
Sri Sainatha. drsya kari nayanan ya
Tuzya jya pada pahata gopabali Purnanandha sukhe hi kaya.
Sada rangali citsavarupi milali Lavisi hariguna gaya.
Kari rasakrida save Krsnanatha. Aisa yei Ba. Sai Digambara.
Namaskara sastanga Sri Akshayarupa Avatara Sarvahi
Sainatha. vyapaka tu.
Tula magato magane eka dyave Sruti Sara, Anusaya-trikumara
Kara joditho dina atyanta bhave Aisa yei ba
Bhavi Mohaniraja ha tari aata.
Namaskara sastanga Sri 7. Sri Sainatha Mahima
Sainatha. Stotram

6. Aisa yei Ba Sada satsavarupam cidananda


kandam jagatsambhavasthana
Aisa yei Ba. Sai Digambara. samhara he tum
Akshayarupa Avatara Sarvahi Svabhaktecchaya manusam
31

darsyamtam, namamisvaram mevabhiramam, sada sajjanaih


sadgurum sainatham. Sanstutam sannamaddhih,
Bhavadhvantavidvamsa Janamodadam bhaktabhadra-
martandamidayam pradham tam, namamisvaram
manovaggatitam sadgurum sainatham.
munirdhyanagamyam Ajanmadhyamekham param
Jagat-vyapakam nirmalam brahma saksat svayam
nirgunam tvam, namamisvaram sambhavam ramameva
sadgurum sainatham. vathirnam
Bhavbambhodhi Bhavadarsanatsam Punitah
magnarditanam jananam, praboham, namamisvaram
svapada-sritanam sadgurum sainatham.
svabhaktipriyanam Sri Saisa Krpanidhe khiladrnam
Samudharanartha kalau sarvarthasiddhiprada
sambhavantam, namamisvaram Yusmatpadarajah
sadgurum sainatham. prabhavamatulam dhatapivakta
Sada nimbavrksasya kshamah
muladhivasat sudhastravinam Sadbhaktya saranam
titka mapya priyam tam krtanjaliputah samprapito-smi
Tarun kalpavrksadhikam Prabho,
sadhayantam, namamisvaram Srimat Sau paresapada-
sadgurum sainatham. kamalannanyaccharanyam
Sada kalpavrksasya mama.
tasyadhimule Sairupadhara Raghavottamam
bhavedbhavabuddhaya bhakta kama vibhudha
saparyadhisevaam dhrumam Prabhum.
Nrnam kurvathaam bhuktimukti Mayayopahatacitta suddhaye,
ptadam tam, namamisvaram cintaya myahamaharnisam-
sadgurum sainatham. muda.
Anekasruta tarkya lilavilasaih, Saratsudhamsu pratima-
samaviskrtesana prakasham, kripatapatram tava
bhasvatprabhavam sainatha
Ahambhavahinam Tvadhiyapadabja samsritanam
prasannatmabhavam, svacchayay tapamapakarotu.
namamisvaram sadgurum Upasanadaivata Sainatha,
sainatham. stavair mayopasanina
Satam visrama rama stutastvam
32

Ramenmano me tava kadihi ruso.


padayugme, bhrngo, yathabje Puso na sunabai tya maja na
makarandalubdhah. bhratrjaya puso
Anekajanmarjita papasankshyo, Puso na priya soyare, priya sage
bhavedhbhavatpada saroja na jnati puso.
darsanat Puso suhrda na sakha, svajana
Ksamsva sarvana paradha naptabandhu puso,
punjakan prasida Saisa Guro Pari na Guru Sai ma, majavari
dayanidhe. kadihi ruso.
Sri Sainatha caranamrta puta Puso na anala mule, taruna
cittastatpada sevanaratah vrddhahi na puso,
satatam ca bhaktya Puso na Guru dhakute, maje na
Sansara janya duritau dhavinir thora sane puso.
gathaste kaivalyadhama Puso naca bhalebure, sujana
paramam samavapnuvanti. sadhuhi na puso,
Stotrametatpathedbhaktya yo Pari na Guru Sai ma, majavari
narastanmanah sada kadihi ruso.
Sadguru Sainathasya krpa Ruso catura tattvavit vibudha
patram bhaved dhruvam. prajna jnani ruso,
Sainatha krpa sarvadrusatpadya Rusohi vidusi striya kusala
kusumavalih panditahi ruso,
Sreyase ca manah sudhyai Ruso mahipati vati bhaiaka
premasutrena gumfita. tapasihi ruso,
Govindasuriputrena Na Datta Guru Sai ma, majavari
Kasinathabhidhayina kadihi ruso.
Upasanityupakhyena Sri Sai Ruso javi rsi muni anagha
Gurave’ rpita. siddha yogi ruso,
Ruso hi grhadevata, ni
8. Sri Guruprasada – Yacana kulagramadevi ruso.
– Dasata Ruso khala pisaccahi malina
dakinihi ruso,
Ruso mama priyambija
Na Datta Guru Sai ma, majavari
mahavari pitahi ruso,
kadihi ruso.
Ruso mama priyangana,
Ruso mrga khaga krmi, akila
priyasutatmajahi ruso.
jivajantu ruso,
Ruso bhagini bandhuhi, svasura
Ruso vitapa prasatara acala
sasubai ruso
apagabdhi ruso.
Na Datta Guru Sai ma, majavari
33

Ruso kha pavanagni vara avani Hari Aum Yajnena


pancatattve ruso, yajnamayajanta Devastani
Na Datta Guru Sai ma, majavari dharmani prathamanyasan
kadihi ruso. Te ha nakam mahimanah
Ruso vimala kinnara amala sacanta yatra Purve sadhya santi
yakinihi ruso, devah.
Ruso sasi khagadihi, gagani Aum Rajadhirajaya
tarakahi ruso. prasahyasahine namo vayam
Ruso amararajahi adaya vaisravanaya kurmahe.
Dharmaraja ruso, Sa me kamanka makamaya
Na Datta Guru Sai ma, majavari mahyam Kamesvaro vaisravano
kadihi ruso. dadhatu
Ruso mana sarasvati, capalacitta Kuberaya Vaisravanaya
tehi ruso, Maharajaya Namaha
Ruso vapu disakhila kathina Aum Svasti. Sam Rajam
kala rohi ruso. Bhaujyam. Svarajyam
Ruso sakala visahi mayi tu Vairajyam Para,eshtayam
brahmagola ruso, Rajyam
Na Datta Guru Sai ma, majavari Maharajyamadhipatya mayam
kadihi ruso. Samantaparyayi
Vimudha mhanuni haso, maja Syatsarvabhaumah
na matsarahi daso, Sarvayusya Antadaparardhat
Padabhiruci ulhaso, prithivyai samudraparyanthaya
jananakardami na faso. ekaraliti.
Na durga dhrtica dhaso, Tadapyesa slok’bhi gito
asivabhava mage khaso, marutah parivestaro
Prapanci mana he ruso, drdha Maruttasyavasangrhe,
virakti citti thaso. Aviksitasaya
Kunachi ghrna naso na ca sprha kamaprervisvedevah sahasada
kasaci aso, iti.
Sadaiva hrdayi vaso, manasi Sri Narayana Vasudeva
dhyani Sai vaso. Sachidananda Sadguru Sainatha
Padi pranaya vorso, nikhila Maharaja Ki Jaya.
drsya Baba diso,
Na Datta Guru Sai ma, upari 10. Prarthana
yacanela ruso.
Karacharanakrtam vakkayajam
9. Puspanjali karmajam va
34

Sravananayanajam va manasam Pathimage ubhi dola lavuniya


va’ paradham jani
Viditamaviditam va
sarvametatksamasva. 3. Utha utha sri sainath guru
Jaya Jaya karunabdhe Sri charana kamala dawa Aadhi
Prabho Sainatha vyadi bhavatapa varuni tara
Sri sacchidananda sadguru jadviwa Geli tumha soduniya
Sainatha maharaja ki Jai. bhawatama rajani vilaya Pari hi
Aum Rajadhiraja Yogiraja agnyanasi tumachi bhulawi
Parabrahma Sainatha Maharaja yogmaya Shakti na amha
Sri sacchidananda sadguru Yatkinchitahi tijala saraya
Sainatha maharaja ki Jai. Tumhich teetay saruni dawa
mukha jana taraaya Bho sainath
Kakad Aarti
maharaj bhawa timirnashaka
ravi Agnyani amhi kiti
1. Joduniya kara charani thevila tumhicha varnavi thorawi Tee
Matha Parisawi vinanti majhi warnita bhagale bahuvadani
sagurunatha Aso-naso bhava alo shesha vidhi kavi Sakurpa
tujhiya thaya Kripa drishti pahe houni mahima tumacha
majkade sadgururaya Akhandita tumhicha wadwa wa Utha
asawe aise watate payi Sanduni Utha… Bhaktha mani sadbhaw
sankocha thav thodasa dei Tuka dharuni je tumha anusarale
manhane deva maji vedi wakudi Dhayastawa Te darshan tumche
Namhe – bhavapasha hati dwari ubhe thele Dhyanastha
apulya todi tumhasa pahuni man amuche
dhale Pari Twad vachanamruta
2. Utha panduranga ata prabhat Prashayate atur jhale Ughaduni
samayo patala Vaishnawancha netra kamala deenabhandu
mela garudapari datala Garuda- ramakanta Pahiba krupa drushti
para pasuni mahadwara paryant balaka jashi mata Ranjavi
Suravaranchi mandi ubhi madhurvani Hari tapa Sai Natha
joduniya hata Suka sanakadika Aamhich Apule Kajastawa tuja
narad tumbar bhaktanchyakoti kashtavito Deva Sahan Karishil
Trishula damaroo gheuni ubha te aikuni dyawi bheta Krishna
girjecha pati Kaliyugicha Dhawa Utha Utha Aadhi Wyadi
bhakta nama ubha kirtani
35

4. Utha Panduranga ata darshan Cinmaya…Kakada…Cinmaya


dya sakala Jhala Arunodaya Bhoo-kechar vyapuni avaghe
sarali nidrechi vela Sant sadhu hrudhkamali rahasi Tochi datta
muni avaghe jhaleti gola Soda deva tu shiradi rahuni pawasi
Sheje sukh ata baghu dhya Rahooni yethe anyatrahi too
mukh kamala Rang Mandapi baktanstava dhavasi Nirasuniya
maha dwari jhalise dati Man sankata dasa anubhava davisi
utavil roop pahawaya drushti Na Kale tvalliahi konya Deva
Rahi rakhumabai tumha yewoo va manava
dhya daya Sheje halawooni jage Cinmaya…Kakada…Cinmaya
kara devaraya Garuda Twadhyasa dundu bhine sare
hanumanta ubhe pahati waata ambara he kondale Saguna
Swargiche surwara gheuni ale murti pahanya atura jan shirdi
bobhat Jale mukta dwar labh ale Prashuni twad vachanamrita
jhala rokada Vishnu dasa nama amuche dehabhana harpale
ubha gheuni kakada Soduniya durabhimana manasa
twatcharni wahile Krupa
5. Gheuniya pancharati karoo karuniya sai maule dasa padari
babansi arti Karoo sai si. Karoo ghyawa
babansi arti Utha utha ho Cinmaya…Kakada…Cinmaya
bandhav owalu ha ramadhav
Karuniya Sthira man, Pahu 7. Bhakticiya poti bodh kakada
gambhir he dhyana Saiche hey jyothi Panchaprana jivebhave
Krishna natha datt sai jado chitt ovalu arti Ovalu arti majya
tujhepai pandharinatha majya sainatha

6. Kakada arti karito sainatha Donhi Kara jodoni charani


deva Chinmaya roopa dakhavi thevila matha Kaya mahima
gheuni balaka laghu seva varnu ata sangane kiti Koti
Kamakrodha mada matsara brahmahatya mukha pahata jati
atuni Kakada kela Vairagyache Rahi rukhumabai ubhya doghi
toopa ghalooni mi to bhijavila do bahi Mayura piccha chamare
Sai natha guru bhakti jwalane to dhallti thaiche thai Tuka mhane
mi petawila Tad wruthi jaluni deepa gheuni unmaneeta shobha
gurune parakash padila Dwaita Vite vari ubha dise lawanya
tama nasuni milavi tatswaroopi gabha.
jeewa
36

8. Utha sadhu santa sadha puravi manovasana Ravi


apulale heeta Jaila jaila ha pragata hawooni twarita
nardeha mag kaincha ghalawi alasa Tasa guruhi
bhagwanta Uthoniya pahate sodawi sakala dushkruti lalasa
baba uba ase vite Charana Haroni abhimanahi jadawi
tayancha gomate amruta drishti tatpadi bhavana Samartha guru
avaloka Utha utha ho vegesi sainatha puravi manovasana
chala jawooya rawoolasi Jalatila Gurusi upama dise vidheehari
patakanchya rasi kakad arti haranchi uni Kuthoni maga yei
dekhiliya Jage kara tee kavani ya ugi pahooni
rukminivara, deva ahe nijsurata Tujjhicha upama tula bharavi
Vege limbalona kara drishta shobhate sajjana Samartha guru
hoila tayasi Dari wajantri vajati sainatha puravi manovasana
dhola damame garjati Hote Samadhi utroniya guru chala
kakada aarti majhya sadguru mashidikade Twadiya vachnokti
rayanchi Simvhanada shankha tee madhur variti sakade
bheri ananda hoto mahadwari Ajataripu sadguro akhila pataka
Keshavraja vitewari nama bhanjana Samartha guru
charana vandito Sainath guru sainatha puravi manovasana
majhe aaee, Majla thava dyava Aha susamayasi ya guru
payee Datt raj guru majhe aaee, uthoniya baisale Vilokuni
Majla thava dyava payee Sri padashrita tadiya apade nasile
satchidanand sadguru Sainath Asa suhitkari ya jagati konihi
maharaja ki jai anya na Samartha guru sainatha
puravi manovasana Ase bahuta
9. Prabhat samayi nabha subha shahana pari na jya guruchi
ravi prabha fakali Samare guru kripa Na tatswahita tya kale
sada asa samayi tya chale na karitase rikamya gapa Jari
kali Manhoni kara jodoni karu gurupada dhari sadrudha
ata guru prarthana Samartha bhaktine to mana Samartha guru
guru sai natha puravi sainatha puravi manovasana
manovasana Tama nirasi bhanu Guro vinati mi kari hridaya
ha guru hi nasi agnyanata mandiri ya basa Samasta jaga
Parantu guruchi kari na ravihi he guruswarupachi thaso
kadhi samyata Punha timira manasa Ghado satata satkruti
janma ghe gurukrupeni agnyana matihi de jagatpavana Samartha
na Samartha guru sainatha guru sainatha puravi
37

manovasana Premeya ashtakasi 12. Tuja kaya deu sawalya mee


padhuni guruvara prarthiti je khaya tari ho Tuja kaya deu
prabhati Tyanche chittasee deto sadguru mee khaya tari ho Mi
akhila Haruniya Bhranti mee dubali batik namyachee jaa
nitya shanti Aise he shree hari (2 times) Uchhishta
sainathekathuni Suchvile jevi ya tula dene hi goshta na bari ho (2
baalakasi, Tevi tya krisnapayi times) Tu jagannatha, tuja deu
namuni Savinaye arpito kasire bhakari (2 times) Nako
ashtakasi..…9 Sri anta madiya pahu sakhya
Sachindananda Sadguru bhagwanta - shrikanta
Sainatha Maharaja ki Jaya. Madhyanha ratra Ultoni geli hi
aata - ana chitta. Ja Hoila tujha
10. Sai rahama najar karna, re kakada ki raulantari ho (2
Bachoon ka palan karna Jana times) Anatila bhakti
tumane jagat pasara, Sabahi naivedyahi nanapari (2 times)
jooth jamana Sai raham najar
karna… Main andha hoon 13. Sri sadguru baba sai (2
banda apaka, Mujako prabhu times) Tuja wanchuni ashraya
dikhlana Sai raham najar nahi, bhutali (2 times) Mi papi
karna… Das ganu kahe aab kya patita dheemananda (2 times)
bolu, Thaka gayi meri rasana Tarane mala gurunatha,
Sai raham najar karna… jhadakari (2 times) Tu
shantishamecha meru ho, (2
11. Raham najar karo, aba more times) Tu bhavarnaviche taru
sai Tuma bina nahi mujhe maa guruvara (2 times) Guruvara
baap bhai - Raham …. Main majasi pamara, ata udddhvara
andha hoon banda tumhara (2 Twarita lavlahi, Twarita lavlahi,
times) Main na janoo (3 times) Mi budato bhavabhaya dohi,
allah ilahi-Raham najar Karo uddhvara. Sri sadguru…. Sri
Khali jamana main neh gamaya sacchidananda sadguru Sainatha
(2 times)…. Sathi akharka (3 maharaja ki Jai. Aum
times) kiya na koi-Raham najar Rajadhiraja Yogiraja
Karo Apne mashidka jhadoo Parabrahma Sainatha Maharaja
ganu hai (2 times) Malik Sri sacchidananda sadguru
hamare (3 times), tum baba sai - Sainatha maharaja ki Jai.
Raham najar Karo
Madhyana Aarti
38

1. Pancarati Aarti…

Gheuniya Pancharati, Karu Jaya mani jaisa bhava.


Babansi Arati, Tayataisa anubhava Davisi
dayaghana,
Karu Saisi Arati, Karu Babansi
Arati. Aisi tuzi he mava, tuzi he mava.

Utha utha ho bandhava. Ovalu Aarti…


ha rakhumadhava.
Tumace nama dhyata. Hare
Sai Ramadhava. Ovalu ha Sansruthivyatha
rakhumadhava.
Agadha Tava karani. Marga
Karuniya Sthira Mana Pahu davisi anatha, davisi anatha.
gambhira he dhyana
Aarti…
Sai ce he dhyana Pahu gambira
he dhyana. Kaliyuga Avatara, Saguna
Brahma sachara
Krsnanatha datta-Sai. Jado citta
tuje payi Avatirna zalase Svami Datta
Digambara, Datta Digambara.
Citta Deva Payi. Jado citta tuje
payi. Aarti…

2. Arati Saibaba Athan Divasa Gurvari.Bhakta


kariti vari.
Arati Sai Baba. Saukhyadatara
Jiva. Caranarajatali Prabhupada Pahavaya Bhava
Bhayanivari, bhayanivari.
Dyava dasa visava, bhakta
visava Aarti…

Aarti… Maza nijadravya theva, Thava


carana-raja-seva
Jaluniya ananga. Sasvarupi rahe
danga Mumuksa janan davi. Magane heci aata, Tumhan
devadideva, devadideva.
Nija dola Sriranga. Dola
Sriranga Aarti…
39

Ichita Dina chatak Nirmala toya Pahasi premane tu Hindu


nijasukha yavanahi, Davisi atmatvane
vyapaka ha Sai.
Pajaven Madhava Ya Sambhala
apuli bhaka, apuli bhaka. Jaya Deva, Jaya Deva…

Aarti… Deva Sainatha tvatpadanata


vhave, Paramaya mohita
2 A. Jaya Deva janamocana zani vhave
Jaya Deva Jaya Deva Datta Tvakrpaya sakalance sankata
Avadhuta, O Sai Avadhuta nirasave, Desila tari de tvadyasa
Krsnane gave.
Joduni kara thava carani thevito
mata. Jaya Deva, Jaya Deva…
Jaya Deva, Jaya Deva… 3. Siradi maze Pandharapura
Avatarasi tu yeta dharmate glani Siradi Maze Pandharapura. Sai
nasti kannahi tu lavisi Baba Ramavare.
nijabhajani
Baba Ramavara. Sai Ramavara.
Davisi nana lila asankhya
rupani, Harisi dinance tu Sudha bhakti chandrabhaga,
sankata dinarajani. Bhava Pundalika jaga.

Jaya Deva, Jaya Deva… Pundalika jaga, Bhava


Pundalika jaga.
Yavana-svarupi ekya darsana
tva didhale, Samshaya Yaho yaho avaghe jana, Kara
nirasuniya tadadvaita ghalavile Babansi vandana
Gopichanda Manda tvaci Babansi vandana, Saisi
uddharile, Momina vansi vandana.
janmuni lokan tariyale.
Ganu mhane Baba Sai. Dhava
Jaya Deva, Jaya Deva… pava mazi ai.
Bheda na tattavi Hindu- Pava maze ai. Dhava pava mazi
yavananca kahi, Davayasi zala ai.
punarapi naradehi
40

4. Ghalina lotangana Hare Rama, Hare Rama, Rama


Rama Hare Hare
Ghalina lotangana vandina
carana, Dolyanni pahina rupa Hare Krishna, Hare Krishna,
tuze Krishna Krishna Hare Hare

Preme aligina, anande pujina, (3 times)


Bhave ovalina mhane Nama.
6. Puspanjali
Tvameva mata ca pita tvameva,
Tvameva bandhusca sakha Hari Aum Yajnena
tvameva yajnamayajanta Devastani
dharmani prathamanyasan
Tvameva vidya dravinam
tvameva, Tvameva sarvam Te ha nakam mahimanah
mama, Deva Deva. sacanta yatra Purve sadhya santi
devah.
Kayane Vaca manasendriyairva.
Budhyatmanava prakriti Aum Rajadhirajaya
svabhavat prasahyasahine namo vayam
vaisravanaya kurmahe.
Karomi yadyatsakalam
parasmai. Narayanayeti Sa me kamanka makamaya
samarpayami. mahyam Kamesvaro vaisravano
dadhatu
Acchutam keshavam
ramanarayanam Kuberaya Vaisravanaya
Maharajaya Namaha
Krishnadamodaram vasudevam
harim Aum Svasti. Sam Rajam
Bhaujyam. Svarajyam
Sridharam Madhavam Vairajyam Para,eshtayam
Gopikavallabham, Rajyam

Janakinayakam Ramacandran Maharajyamadhipatya mayam


bhaje. Samantaparyayi
Syatsarvabhaumah
5. Namasmarana
41

Sarvayusya Antadaparardhat Pari antari jnana kaivalyadata.


prithivyai samudraparyanthaya Namaskara sastanga Sri
ekaraliti. Sainatha.

Tadapyesa slok’bhi gito Bari ladhala janma ha manavaca


marutah parivestaro Nara sarthaka sadhanibhuta
saca
Maruttasyavasangrhe,
Aviksitasaya Dharu Sai preme galaya ahanta
kamaprervisvedevah sahasada Namaskara sastanga Sri
iti. Sainatha.

Sri Narayana Vasudeva Dharave kari sana alpajna bala


Karave amhan dhanya cumboni
Sachidananda Sadguru Sainatha gala
Maharaja Ki Jaya. Mukhi ghala preme khara grasa
ata. Namaskara sastanga Sri
7. Namaskarastaka
Sainatha.
Anantha tula te kase re stavave
Suradhika jyanchya pada
Anantha tula te kase re namve
vandhitati Sukadika jyate
Anantha mukhanca sine sesa samanatva deti
gatan Namaskara sastanga Sri
Prayagadi tirthe padi
Sainatha.
namrahota. Namaskara sastanga
Smarave mani tvatpada nitya Sri Sainatha.
bhave Urave tari bhaktisati
Tuzya jya pada pahata gopabali
svabhave
Sada rangali citsavarupi milali
Tarave jaga taruni mayatata
Kari rasakrida save Krsnanatha.
Namaskara sastanga Sri
Namaskara sastanga Sri
Sainatha.
Sainatha.
Vase jo sada davaya santa
Tula magato magane eka dyave
lilaDise ajnya lokanpari jo
Kara joditho dina atyanta bhave
jananla
42

Bhavi Mohaniraja ha tari aata. Ya pari dhyana tuze Gururaya


Namaskara sastanga Sri drsya kari nayanan ya
Sainatha.
Purnanandha sukhe hi kaya.
8. Aisa yei Ba Lavisi hariguna gaya.

Aisa yei Ba. Sai Digambara. Aisa yei Ba. Sai Digambara.
Akshayarupa Avatara Sarvahi Akshayarupa Avatara Sarvahi
vyapaka tu. vyapaka tu.

Sruti Sara, Anusaya-trikumara Sruti Sara, Anusaya-trikumara


Aisa yei ba Aisa yei ba

Kasi Snana Japa, prathidivasi. 9. Sri Sainatha Mahimna


Kohlapura bhiksesi Stotrama

Nirmala nadi tunga, jala prasi, Sada satsavarupam cidananda


Nidra mahura desi. Aisa yei ba kandam jagatsambhavasthana
samhara he tum
Zoli lombatase vama kari.
Trisula damaru-dhari Svabhaktecchaya manusam
darsyamtam, namamisvaram
Bhaktan varada sada sukhakari sadgurum sainatham.
Deshila Mukti cari Aisa yei ba
Bhavadhvantavidvamsa
Payi paduka japamala martandamidayam
kamandalu mrgachala Dharana manovaggatitam
karisi Ba munirdhyanagamyam
Nagajata muguta sobhato Jagat-vyapakam nirmalam
matha. Aisa yei ba nirgunam tvam, namamisvaram
sadgurum sainatham.
Tatpara tuzya ya he dhyani.
Aksaya tyanche sadani Bhavbambhodhi
magnarditanam jananam,
Lakshmi vasakari dinarajani.
svapada-sritanam
Raksisi sankata varuni Aisa yei
svabhaktipriyanam
ba
43

Samudharanartha kalau sambhavam ramameva


sambhavantam, namamisvaram vathirnam
sadgurum sainatham.
Bhavadarsanatsam Punitah
Sada nimbavrksasya praboham, namamisvaram
muladhivasat sudhastravinam sadgurum sainatham.
titka mapya priyam tam
Sri Saisa Krpanidhe khiladrnam
Tarun kalpavrksadhikam sarvarthasiddhiprada
sadhayantam, namamisvaram
sadgurum sainatham. Yusmatpadarajah
prabhavamatulam dhatapivakta
Sada kalpavrksasya kshamah
tasyadhimule
bhavedbhavabuddhaya Sadbhaktya saranam
saparyadhisevaam krtanjaliputah samprapito-smi
Prabho,
Nrnam kurvathaam bhuktimukti
ptadam tam, namamisvaram Srimat Sau paresapada-
sadgurum sainatham. kamalannanyaccharanyam
mama.
Anekasruta tarkya lilavilasaih,
samaviskrtesana Sairupadhara Raghavottamam
bhasvatprabhavam bhakta kama vibhudha
dhrumam Prabhum.
Ahambhavahinam
prasannatmabhavam, Mayayopahatacitta suddhaye,
namamisvaram sadgurum cintaya myahamaharnisam-
sainatham. muda.

Satam visrama rama Saratsudhamsu pratima-


mevabhiramam, sada sajjanaih prakasham, kripatapatram tava
Sanstutam sannamaddhih, sainatha

Janamodadam bhaktabhadra- Tvadhiyapadabja samsritanam


pradham tam, namamisvaram svacchayay tapamapakarotu.
sadgurum sainatham.
Upasanadaivata Sainatha,
Ajanmadhyamekham param stavair mayopasanina
brahma saksat svayam stutastvam
44

Ramenmano me tava Hari Aum Yajnena


padayugme, bhrngo, yathabje yajnamayajanta Devastani
makarandalubdhah. dharmani prathamanyasan

Anekajanmarjita papasankshyo, Te ha nakam mahimanah


bhavedhbhavatpada saroja sacanta yatra Purve sadhya santi
darsanat devah.
Ksamsva sarvana paradha Aum Rajadhirajaya
punjakan prasida Saisa Guro prasahyasahine namo vayam
dayanidhe. vaisravanaya kurmahe.

Sri Sainatha caranamrta puta Sa me kamanka makamaya


cittastatpada sevanaratah mahyam Kamesvaro vaisravano
satatam ca bhaktya dadhatu

Sansara janya duritau dhavinir Kuberaya Vaisravanaya


gathaste kaivalyadhama Maharajaya Namaha
paramam samavapnuvanti.
Aum Svasti. Sam Rajam
Stotrametatpathedbhaktya yo Bhaujyam. Svarajyam
narastanmanah sada Vairajyam Para,eshtayam
Rajyam
Sadguru Sainathasya krpa
patram bhaved dhruvam. Maharajyamadhipatya mayam
Samantaparyayi
Sainatha krpa sarvadrusatpadya Syatsarvabhaumah
kusumavalih
Sarvayusya Antadaparardhat
Sreyase ca manah sudhyai prithivyai samudraparyanthaya
premasutrena gumfita. ekaraliti.
Govindasuriputrena Tadapyesa slok’bhi gito
Kasinathabhidhayina marutah parivestaro
Upasanityupakhyena Sri Sai Maruttasyavasangrhe,
Gurave’ rpita. Aviksitasaya
kamaprervisvedevah sahasada
10. Puspanjali
iti.
45

Sri Narayana Vasudeva Nirgunaci sthiti keisi akara ali,


Baba akara ali,
Sachidananda Sadguru Sainatha Sarva ghati bharuni urali Sai
Mauli.
Maharaja Ki Jaya.
Ovalu…
11. Prarthana Raja tama sattva tighe mazya
prasavali, mazyavara maya
Karacharanakrtam vakkayajam prasavali
karmajam va Mayaciye poti keisi maya
udbhavali
Sravananayanajam va manasam Ovalu…
va’ paradham Saptasagari keisa khela
mandila, Baba khela mandila,
Viditamaviditam va Kheluniya khela avagha vistara
sarvametatksamasva. kela.
Jaya Jaya karunabdhe Sri Ovalu…
Prabho Sainatha Brahmandici racana keisi
dakhavili dola, Baba dakhavali
Sri sacchidananda sadguru dola,
Tuka mhane maza Svami krpalu
Sainatha maharaja ki Jai. bhola.
Ovalu…
Aum Rajadhiraja Yogiraja
2. Arati Jnanarayaci
Parabrahma Sainatha Maharaja
Arati Jnanraja,
Sri sacchidananda sadguru Mahakeivalyateja
Sainatha maharaja ki Jai. Seviti Sadhu santa, Manu
vedala maza.
Arati Jnanaraja…
Seja Aarti Lopale jnana jagi, Hita nenati
koni
1. Pachahi Tattvanci Arati Avatara Panduranga, Nama
Thevile jnani.
Ovalu arati mazya Arati Jnanaraja…
Sadgurunatha, mazya Sainatha, Kanakace tata kari, Ubhya
Panchahi tatvanca dipa lavila Gopika nari
ata Narada Tumbaraho,
46

Samagayana kari. Dhavuni bhakta vyasana harisi


Arati Jnanaraja… darsana desi tyala ho (x 2)
Pragata guhya bole, Viswa Zale asatila kasta atisaya
Brahmaci kele tumace ya dehala ho.
Rama Janardani, Payi Mastaka Jaya Jaya ...
thevile. Ksama sayana sundhara hi
Arati Jnanaraja… sobha sumana seja tyavari ho (x
2)
3. Arati Tukaramaci Ghyavi thodi bhakta jananci
pujanadi cakari ho (x 2)
Arati Tukarama, Svami
Ovalito pancaprana jyoti sumati
Sadgurdhama
kari ho. (x 2)
Sachidanandha murti, Paya
Seva kinkara bhakta priti attara
dakhavi amhan.
parimala vari ho.
Arati Tukarama…
Jaya Jaya ...
Raghave sagarata, Jaisse pasana
Soduni jaya dukha vatate, Sai
tarile
tvacharanasi ho (x 2)
Teise he tukobace, Abhanga
Ajnestava tava asiprasada
raksile
gheuni nija sadanasi ho (x 2)
Arati Tukarama…
Jato ata yeu punarapi
Tukita Tulanesi, Brahma Tukasi
tvaccaranace pasi ho (x 2)
ale
Uthavu tujala Saimaule, nijahita
Mhanoni Ramesvare, carani
sadhayasi ho.
mastaka thevile
Jaya Jaya ...
Arati Tukarama…
5. Ata Swami Sukhe
4. Jaya Jaya Sainatha
Ata Svami Sukhe Nidra kara
Jaya Jaya Sainatha ata pahudave
avadhuta, Baba kara Sainatha
mandiri ho,
Cinmaye he sukhadhama jauni
Alavito sapreme tujala arati
pahuda ekanta.
gheuni kari ho.
Vairagyaca kunca gheuni cauka
Jaya Jaya Sainatha ata pahudave
zadila, Baba cauka zadila
mandiri ho.
Tyavari supremaca sidakava
Ranjavasi tu madhura boluni
didhala.
maya jasi nija mula ho (x 2)
Ata…
Bhogisi vyadhi tuca haruniya,
Payaghadaya ghatalya sundara
nija sevaka dukhala ho (x 2)
navavidha bhakthi, Baba
47

navavidha bhakthi Tuka mhane ata citta. Karuni


Jnanacya samaya lavuni rahilo niscita.
ujalalya jyoti.
Ata… 7. Prasada Milalyanantara
Bhavarthaca mancaka (Pada)
hrdayakasi tangila, Baba Kasi
Pavala prasada ata Vitho nijave,
tangila
Baba ata nijave.
Manaci sumane karuni kele
Apula to srama kalo yetase
sejela.
bhave.
Ata…
Ata Svami sukhe nidra kara
Dvaitace kapata lavuni ekatra
Gopala, Baba Sai dayala
kele, Baba ekatra kele
Purale manoratha jato apule
Durnuddhicya gathi soduni
sthala.
padade sodile.
Tumhansi jagavu amhi apulya
Ata…
cada, Baba apulya cada.
Asa trsna kalpaneca soduni
Subhasubha karme dosa
galabala, Baba soduni galabala
haravaya pida.
Daya ksama santi dasi ubhya
Ata Svami…
sevela.
Tuka mhane didhale uchistace
Ata…
bhojana, Uchistace bhojana
Alaksya unmani gheuni, Baba
Nahi nivadile amhan apulaya
najuka duhsala, Baba najuka
bhinna.
duhsala
Ata Svami…
Niranjan Sadguru Svami
nijavila sejela Lalakara
Ata… Sri Sachidananda Sadguru
Sadguru Sainatha Maharaja Sainatha Maharaja Ki Jaya
Ki Jaya… Aum Rajadhiraja Yogiraja
Sri Gurudeva Datta. Parabrahma Sainatha Maharaja
Sri sacchidananda sadguru
6. Prasada Milanyakarita
Sainatha maharaja ki Jai.
Pahe Prasadaci vata. Dyave
Nirvana Shatakam
dhuvoniya tata
Sesa gheuni jaina. Tumace
zaliya bhojana. Mano buddhi ahankaara
Zalo ata ekaseva. Tumha alavito chitthaani naaham
Deva.
48

Na cha shrothra jihve na cha Chidhaanandha roopah


ghraana nethre shivoham shivoha

Na cha vyoma bhoomir na thejo Na me mruthyu shankaa na me


na vaayuh jaathi bhedhaha

Chidhaanandha roopah Pithaa naiva me naiva maathaa


shivoham shivoham na janmaha

Na cha praana sangnyo na vai Na bandhur na mithram gurur


panchavaayuh naiva shishyaha
Na vaa saptha dhaathur na vaa Chidhaanandha roopah
panchakoshah shivoham shivoham

Na vaak paani paadham na Aham nirvikalpo niraakaara


chopastha paayu roopo

Chidhaanandha roopah Vibhuthvaacha sarvathra


shivoham shivoham sarvendhriyaanaam

Na me dhvesha raagau na me Na chaasangatham naiva


lobha mohau mukthir na meyaha

Na me vai madho naiva Chidhaanandha roopah


maathsarya bhaavaha shivoham shivoham

Na dharmo na chaartho na
Maha Mrityunjaya Mantra
kaamo na mokshaha
Aum Tryambakam yajaamahe
Chidhaanandha roopah
sugandhim pushtivardhanam |
shivoham shivoham
Urvaarukamiva bandhanaan-
Na punyam na paapam na
mrityormuksheeya maamritaat ||
saukhyam na dhukham
Chandrashekara Ashtakam
Na manthro na theertham na
vedhaa na yagnyaha
chandraśēkhara chandraśēkhara
Aham bhojanam naiva bhojyam chandraśēkhara pāhimām |
na bhokthaa
49

chandraśēkhara chandraśēkhara mavyayaṃ


chandraśēkhara rakṣamām ǁ chandraśēkharamāśrayē mama
kiṃ kariṣyati vai yamaḥ ǁ 4 ǁ
ratnasānu śarāsanaṃ rajatādri
śṛṅga nikētanaṃ yakṣa rājasakhaṃ bhagākṣa
śiñjinīkṛta pannagēśvara haraṃ bhujaṅga vibhūṣaṇam
machyutānala sāyakam | śailarāja sutā pariṣkṛta
kṣipradagda puratrayaṃ chāruvāma kaḻēbaram |
tridaśālayai rabhivanditaṃ kṣēḻa nīlagaḻaṃ paraśvadha
chandraśēkharamāśrayē mama dhāriṇaṃ mṛgadhāriṇam
kiṃ kariṣyati vai yamaḥ ǁ 1 ǁ chandraśēkharamāśrayē mama
kiṃ kariṣyati vai yamaḥ ǁ 5 ǁ
mattavāraṇa mukhyacharma
kṛtōttarīya manōharaṃ bhēṣajaṃ bhavarōgiṇā
paṅkajāsana padmalōchana makhilāpadā mapahāriṇaṃ
pūjitāṅghri sarōruhaṃ | dakṣayajJṇa vināśanaṃ
dēva sindhu taraṅga śrīkara triguṇātmakaṃ trivilōchanaṃ |
sikta śubhra jaṭādharaṃ bhukti mukti phalapradaṃ
chandraśēkharamāśrayē mama sakalāgha saṅgha nibarhaṇaṃ
kiṃ kariṣyati vai yamaḥ ǁ 2 ǁ chandraśēkharamāśrayē mama
kiṃ kariṣyati vai yamaḥ ǁ 6 ǁ
kuṇḍalīkṛta kuṇḍalīśvara
kuṇḍalaṃ vṛṣavāhanaṃ viśvasṛṣṭi vidhāyakaṃ
nāradādi munīśvara punarēvapālana tatparaṃ
stutavaibhavaṃ bhuvanēśvaraṃ saṃharaṃ tamapi prapañcha
| maśēṣalōka nivāsinaṃ |
andhakāntaka māśritāmara krīḍayanta maharniśaṃ
pādapaṃ śamanāntakaṃ gaṇanātha yūtha samanvitaṃ
chandraśēkharamāśrayē mama chandraśēkharamāśrayē mama
kiṃ kariṣyati vai yamaḥ ǁ 3 ǁ kiṃ kariṣyati vai yamaḥ ǁ 7 ǁ

pañchapādapa puṣpagandha bhaktavatsala marchitaṃ


padāmbuja dvayaśōbhitaṃ nidhimakṣayaṃ haridambaraṃ
phālalōchana jātapāvaka dagdha sarvabhūta patiṃ parātpara
manmadha vigrahaṃ | mapramēya manuttamaṃ |
bhasmadigda kaḻēbaraṃ sōmavārina bhōhutāśana sōma
bhavanāśanaṃ bhava pādyakhilākṛtiṃ
50

chandraśēkhara ēva tasya dadāti Sinduraruna vigraham,


mukti mayatnataḥ ǁ 8 ǁ trinayanam, manikya
moulisphura tharanayaka
Lalitha Sahasranama Stotram shekharam, smitamuki, maapina
vakshoruham Panibhya
malipurnaratna chashakam,
Asyashri lalita sahasranama
raktothpalam bibhrathim
stotramala mahamantrasya,
Sowmyam ratna
vashinyadi vagdevata
ghatastharaktacharanam
Rushayaha anushtup chandaha
Dhyayetparamambikam
shree lalita parabhatarika maha
tripura sundari devata, aim Arunam karuna tarangithakshim
bijam, klim sakti, sauh kilakam, Dhruta paashankusha
mama sarvaabhistaa pushpabana chapam
phalasiddhyarthe jape
viniyogah. Animadi bhiravrutam
mayukhaihi ahamithyeva
karanyasamu vibhavaye, bhavanim
aim angustabhyam namah, klim Dhyayetpadmasanastham
tarjanibhyam namah, sauh vikasita Vadanaam
madhyamabhyam namah, sauh padmapatrayathakshim
anamikabhyam namah, klim Hemabham pitavastram
kanisthikabhyam namah, aim karakalita Lasadhemapadmam
karatala karaprsthabhyam varamgim Sarvalankara yuktam
namah satata mabhayadam
Bhaktanamram bhavanim Shree
anganyasamu
vidyam shantamurthim sakala
aim hrdayaya namah, klim suranutam
sirase svaha, sauh sikhayai Sarvasampatpradathrim
vasat, sauh kavachaya hum,
Sakunkuma vilepana
klim netratrayaya vausat, aim
malikachunbi kasturikam
astrayaphat
Samamdahasi tekshenam
bhurbhuvassuvaromiti sasharachapa pashankusham
digbandhah Asheshajana mohini
marunamalya bhushojwalam
DHYANAM
51

Japakusuma bhasuram Nava-champaka pushpabha


japavidhao smaramyabhikam nasa-danda virajita

Lalitha Sahasranama Stotram Tarakanti tiraskari nasa-bharana


Lyric bhasura

Sree-mata shree maha raghni Kadamba manjari klupta karna-


shreematsimhasa neshvaree pura mano-hara

Chidagni kunda-sambhuta deva- Tatanka yugali-bhuta tapa-


karya samudyata nodupa mandala
Udyadbanu saha-srabha chatur- Padma-raga shila-darsha pari-
bahu saman-vita bhavi kapolabhuh

Raga-swarupa pashadya Nava-vidruma binbashree


krodha-karamku-shojvala nyakkari radanachadha

Mano-rupekshu kodanda Shudha vidyankurakara


panchatanmatra sayaka dvijapankti dvayojvala

Nijaruna prabha-pura majja Karpura-vitikamoda


dbrahmanda mandala samakarsha dhigantara

Chanpaka shoka punnaga Nijasallapa madhurya


sowgandhika lasatkacha vinirbhastitha kachapi

Kuruvinda mani shrenee Mandasmita prabhapura majja


kanatkotira mandita tkamesha manasa
Ashtami chandra vibhraja Anakalita sadrusya chubuka
dalikasthala shobhita shree virajita

Mukha-chandra kalamkaabha Kamesha badha mangalya


mruga-nabhi visheshaka sutra-shobhita kandhara

Vadanas-mara mangalya Kanakamgada keyura kamaniya


gruhatorana chillika bhujanvita

Vakthra-lakshmi pari-vaha Ratnagrai-veya chintakalola


chalanminabha lochana mukta phalanvita
52

Kameshvara prema-ratna mani Sarvaruna navadyangi


prati-panasthani sarvabharana bhushita

Nabhyalavaala romali lata phala Shiva-kameshvarankastha shiva


kuchadvayi svadhina vallabha

Lakshyaroma latadharata Sumeru shrunga-madhyastha


samunneya madhyama shreemannagara nayika

Stana-bhara dalanmadhya patta- Chintamani gruhamtashtha


bandha-valitraya pancha bramhasana sthita
Arunaruna koushumbha vastra Mahapadmatavi samstha
bhasvatkatitati kadanba vanavasini

Ratna kinkinikaramya Sudha sagara madhyastha


rashanadama bhushita kamakshi kamadayini

Kamesha-gynata sowbhagya Devarshigana sanghata


marda-voru dvayanvita stuyamanatma-vaibhava

Manikya makuta kara Bhandasura vadhodyukta-


janudvaya virajita shakti-sena samanvita

Endra-gopa parikshipta Sanpatkari samaruda sindhura


smaratunabha janghika vrajasevita

Guda-gulpha kurma prushta Asvarudadhishtitasva koti


jayishnu prapadanvita kotibiravruta
Nakhadidhiti sanchanna Chakra-raja radharudha sarva-
namajana tamoguna yudha parishkruta

Padadvaya prabhajala parakruta Geya-chakra radha-ruda


saroruha mantrini parisevita

Shinjana mani manjeera Kiri-chakra radha-rudha


mandita shreepadambuja dandanadha puraskruta

Marali mandagamana maha- Jvala malinikakshipta vahni


lavanya shevadhihi prakara madhyaga
53

Bhandasainya vadhodyukta Kantadhah-kati paryanta


shakti vikrama harshita madhyakuta swarupini

Nitya parakra matopa Shakti-kutaika thapanna


nirikshana samuthsaka katyadhobhaga dharini

Bhanda-putra vadhodyukta Mulamantratmika


balavikrama nandita mulakutatraya kalebara

Mantrinyamba virachita Kulamrutaika rasika


vishangavadha toshita kulasanketapalini
Vishukra prana harana varahi Kulamgana kulantastha kaolini
viryanandita kulayogini

Kameshvara mukhaloka kalpita Akula samayantastha


shreeganeshvara samayachara tatpara

Maha-ganesha nirbhinna Muladharaika nilaya bramha


vighnayantra praharshita grandhi vibhedini

Bhanda-surendra nirmukta Manipuranta rudita Vishnu


shastra pratyastra varshini grandhi vibhedini

Karanguli nakhotpanna Aagyna-chakrantaralastha


narayana dashakrutihi rudra-grandhi vibhedini

Maha pashupatastragni Sahasrarambujaruda


nirdagdhasura sainika sudhasarabhi varshini
Kameshvarastra nirdagda Tatillata samaruchi
sabhandasura shunyaka shatchakropari samsthita

Bramhopendra mahendradi Mahashakti-kundalini bisatantu


devasamsthuta vaibhava taniyasi

Hara netragni samdagda kama Bhavani bhavanagamya


sanjivanaoshadhihi bhavaranya kutarika

Shreemadvagbhava kuutaika Bhadrapriya bhadra-murti


swarupa mukhapankaja rbhakta-sowbhagyadayini
54

Bhakta-priya bhakti-gamya Nirvikalpa nirabadha nirbheda


bhakti-vashya bhaya-paha bhedanashini

Shanbhavi sharadaraadhya Nirnasha mrutyumadhani


sharvani sharmadayini nishkriya nishparigraha

Shankari shrikari sadhvi Nistula nilachikura nirapaya


sarachandra nibhanana niratyaya

Shatodari shantimati niradhara Durlabha durgama durga


niranjan dukha-hantri sukhaprada
Nirlepa nirmala nitya nirakara Dushta-dura durachara shamani
nirakula doshavarjita

Nirguna nishkala shanta Sarvagyna saandrakaruna


nishkama nirupaplava samanadhika varjita

Nityamukta nirvikara Sarva-shaktimayi sarvamangala


nisprapancha nirashraya sadgatiprada

Nitya-shudha nitya-budha Sarveshvari sarwamayi


niravadya nirantara sarvamantra svarupini

Nishkarana nishkalanka Sarva-yantratmika


nirupadhirni rishvara sarvatantrarupa manonmani

Niraga ragamadhana nirmada Maheshvari mahadevi


madanashini mahalakshmi rmrudapriya
Nishchinta nirahankara nirmoha Maharupa mahapujya
mohanashini mahapataka nashini

Nirmama mamata hantri Mahamaya magasatva


nishpapa papanashini mahashakti rmaharatihi

Nishkrodha krodhashamani Mahabhoga mahaishvarya


nirlobha lobhanashini mahavirya mahabala

Nisamshaya samshayaghni Maha-bhudi rmahasidhi rmaha


nirbhava bhavanashini yogeshvareshvari
55

Mahatantra mahamantra Supta pragynatmika turya


mahayantra mahasana sarvavastha vivarjita

Mahayaga kramaradya srushtikartri bramharupa goptri


mahabhairava pujita govinda rupini

Maheshvara mahakalpa Samharini rudrarupa


mahatandava sakshini tirodhanakarishvari

Mahakamesha mahishi Sadashivanugrahada


mahatripura sundari panchakrutya parayana
Chatushashtyu pacharadya Bhanumandala madhyastha
chatushashti kalamayi bhairavi bhagamalini

Maha chatushashti koti yogini Padmasana bhagavati


gana sevita padmanabha sahodari

Manuvidya chandra vidya Unmesha nimishotpanna


chandramandala madhyaga vipanna bhuvanavalihi

Charurupa charuhasa Sahasrashirsha vadana


charuchandra kaladhara sahasrakshi sahasrapath

Charachara jagannadha Aa bramhakita janani


chakraraja niketana varnasrama vidhayini

Parvati padmanayana padmarga Nijagya rupa nigama


samaprabha punyapunya phalaprada
Pancha pretasanasina Shruti simanta sindhurikruta
panchabramha swarupini padabja dhulika

Chinmayi paramananda Sakalagama sandoha shukti


vigynana ghanarupini sanputa mouktika

Dhyana dhyatru dhyeya rupa Purushardhaprada purna


dharma dharma vivarjita bhogini bhuvaneshvari

Vishvarupa jagarini swapanti Ambika nadi nidhana


taijasatmika haribramhendra sevita
56

Narayani naadarupa namarupa Vijaya vimala vandya


vivarjita vandarujana vatsala

Hrimkari hrimati hrudya Vagvadini vamakesi


heyopadeyavarjita vahnimandala vasini

Rajarajarchita ragyni ramya Bhaktimatkalpa latika


rajivalochana pashupasha vimochani

Ranjani ramani rasya Samhruta shesha pashanda


ranarkinkini mekhala sadachara pravartika
Rama rakendhu vadana ratirupa Tapatrayagni samtapta
ratipriya samahladana chandrika

Rakshakari rakshasaghni rama Taruni tapasaradhya


ramana lampata tanumadhya tamo-paha

Kamya kamakala rupa kadamba Chithi stathpada lakshyardha


kusumapriya chidekarasa rupini

Kalyani jagatikanda karunarasa Swatmananda lavibhuta


sagara bramhadyanamda santatihi

Kalavati kalalapa kantha Para pratyakchiti rupa pashyanti


kadanbari priya paradevata

Varada vamanayana vaaruni Madhyama vaikharirupa


madavihvala bhaktamanasa hamsika
Vishvadhika vedavedya Kameshwari prananadi
vindhyachala nivasini krutaghya kamapujita

Vidhatri vedajanani vishnu Shrungara rasa sampurna jayaa


maya vilasini jalamdhara sthita

Kshetra-swarupa kshetresi Odyana peeta nilaya bindu


kshetra kshetragyna palini mandala vasini

Kshaya-vrudhi vinirmukta Rahoyaga kramaradhya


kshetrapala smarchita rahastarpana tarpita
57

Sadyaha prasadini Tatvasana tatvamayi


vishvasakshini sakshivarjita panchakoshantara sthita

Shadamga devata yukta Nisima mahima nitya-yaovana


shadgunya paripurita madashalini

Nityaklinna nirupama nirvana Madaghurnita raktakshi


sukhadayini madapatala gandabhuh

Nitya shodashika rupa shree Chandana drava digdhangi


kantardha sharirini chanpeya kusumapriya
Prabhavati prabha rupa prasidha Kushala komalakara kurukulla
parameshwari kuleshvari

Mulaprakruti ravyakta Kulakundalaya koulamarga


vyaktavyakta swarupini tatpara sevita

Vyapini vividhakara vidya kumara gananadhamba tushtihi


vidya swarupini pushti rmati rdhrtihi

Mahakamesha nayana Shanti swastimati kantirnandini


kumudahlada koumudi vignanashini

Bhaktahardha tamobheda Tejovati trinayana lolakshi


bhanumadbanu santatihi kamarupini

Shivaduti shivaradhya Malini hansini matha


shivamurti shivankari malayachala nivasini
Shivapriya shivapara Sumukhi nalini subhru
shishteshta shishta-pujita shobhana suranayika

Aprameya svaprakasha Kalakanti kantimati kshobhini


manovacha magochara sukshmarupini

Chichaktish chetanarupa Vajreshvari vamadevi


jadashakti rjadatmika vayovastha vivarjita

Gayatri vyahruti sandhya Sideshvari sidhavidya


dvijabrunda nishevita sidhamata yashasvini
58

Vishudhichakra nilaya Medhonishta maduprita


raktavarna trilochana bandinyadi samanvita

Khatvangadi praharana Dadyannasakta hrudaya kakini


vadanaika samanvita rupadharini

Payasanna priya tvakstha Muladharanbujarudha


pashuloka bhayankari panchavaktrasdhi sampdhita

Amrutadi mahashakti samvruta Ankushadi praharana varadadi


dakinishvari nishevita
Anahatabja nilaya shyamabha Mudgaodanasakta chitta
vadanadvaya sakinyamba swarupini

Damshtrojvala kshamaladi Aagynachakrabja nilaya


dhara rudhira sansthita shuklavarna shadanana

Kalaratryadi shaktyaogha vruta Majasansdha hansavati


snigdhao-dana priya mukhyashakti samanvita

Mahavirendra varada Haridranaika rasika hakini rupa


rakinyanba swarupini dharini

Manipurabja nilaya vadanatraya Sahasradala padmasdha sarva


sanyuta varnopashobhita

Vajradi kayudhopeta Sarvayudha dhara shukla


dayaryadibhiravruta sansdhita sarvatomukhi
Rakta-varna mansanishta Sarvaodana pritachitta
gudannaprita manasa yakinyamba swarupini

Samsta bhakta sukhada Svahasvadha mati rmedha


lakinyanba swarupini shrutih smrutiranuttama

Svadhishtananbujagata Punyakirtih punyalabhya


chaturvaktra manohara punyashravana kirtana

Shuladyayudha sampanna Pulomajarchita bandhamochani


pitavarna tigarvita bandhuralaka
59

Vimarsharupini vidya viyadadi Kataksha kinkaribhuta kamala


jagatprasuh koti sevita

Sarvavyadhi prashamani Shirasdhita chandranibha


sarvamrutyu nivarini phalasdhendra dhanuh prabha

Agraganya chintyarupa Hrudayasdha ravi prakhya


kalikalmasha nashini trikonantara dipika

Katyayani kalahantri Dakshayani daityahantri


kamalaksha nishevita dakshayagyna vinashini
Tanbula purita mukhi dadimi Darandolita dirghakshi
kusumaprabha darahasojvalanmukhi

Mrugashi mohini mudhya Gurumurtirgunanidhi rgamata


mrudani mitrarupini guhajanmabhuh

Nityatrupta bhaktanidhi Deveshi dandanitisdha


rniyantri nikhileshvari daharakasha rupini

Maityradi vasanalabhya Pratipanmukhya rakanta


mahapralaya sakshini tidhimandala pujita

Parashaktih paranishta Kalatmika kalanadha kavyalapa


pragynana Ghana rupini vinodini

Madhvipanalasa matta matruka Sachamara rama vani savya


varna rupini dakshini sevita
Mahakailasa nilaya mrunala Aadishakti rameyatma parama
mrudu dorlata pavanakrutih

Mahaniya dayamurti rmaha Anekakoti bramhanda janani


samrajyashalini divyavigraha

Aatmavidya mahavidya Klinkari kevala guhya


shreevidya kamasevita kaivalyapada dayini

Shree shodashakshari vidya Tripura trijagadvandya trimurti


trikuta kamakotika stridasheshvari
60

Tryakshari divyagandhadya Bhasharupa bruhatsena


sindura tilakanchita bhavabhava vivarjita

Uma shailendra tanaya gauri Sukharadhya shubhakari


gandharava sevita shobhana sulabhagatih

Vishvagarbha svarnagarbha Rajarajishvari rajyadayini


varada vagadhishvari rajyavallabha

Dhyanagamya parichedya Rajatkrupa rajapita niveshitanija


gynanada gynanavigraha shrita
Sarvavedanta samvedya Rajyalakshmih koshanadha
satyananda svarupini chaturanga baleshvari

Lopamudrarchita lilaklupta Samrajya dayini satyasandha


bramhanda mandala sagara mekhala

Adrushya drushyarahita Dikshita daityashamani


vigynatri vedyavarjita sarvaloka vashankari

Yogini yogada yogya Sarvardhadatri savitri


yogananda yugandhara sachidananda rupini

Echashakti gynashakti Deshakala parichinna sarvaga


kriyashakti svarupini sarvamohini

Sarvadhara supratishta sada Sarsvati shastramayi guhanba


sadrupa dharini guhyarupini
Ashtamurti raja jaitri lokayatra Sarvopadhi vinirmukta
vidhayini sadashiva pativrata

Ekakini bhumarupa nirdvaita Sanpradayeshvari sadhvi


dvaitavarjita gurumandala rupini

Annada vasudha vrudha Kulottirna bhagaradhya maya


bramhatmaikya svarupini madhumati mahi

Bruhati bramhani bhramhi Gananba guhyakaradhya


bramhananda balipriya komalangi gurupriya
61

Svatantra sarvatantreshi Svargapavargada shudha


dakshanamurti rupini japapushpa nibhakrutih

Sanakadi samaradhya Ojovati dyutidhara yagynarupa


shivagynana pradayini priyavrata

Chitkala nandakalika premarupa Duraradhya duradhatsha


prinankari patalikusuma priya

Nama parayana prita nandivida Mahati merunilaya


nateshvari mandarakusuma priya
Midhya jagadadhishtana Viraradhya viradrupa viraja
muktida muktirupini vishatomukhi

Lasyapriya layakari lajja Pratyagrupa parakasha pranada


ranbhadi vandita pranarupini

Bhavada vasudhavrusthih Martanda bairavaradhya


paparanya davanala mantrininyasta rajyadhuh

Daurbhagyatula vatula Tripureshi jayatsena


jaradhvanta raviprabha nistraigunya parapara

Bhagyabdhi chandrika bhakta Satyagynanananda rupa


chittakeki ghanaghna samarsya parayana

Rogaparvata dambholi Kapardini kalamala kamadhu


rmrutyudaru kutarika kamarupini
Mahishvari mahakali mahagrasa Kalanidhih kavyakala rasagyna
mahashana rasa sevadhih

Aparna chanidika Pushta puratana pujya pushkara


chandamundasura nishudini pushkarekshana

Ksharakshatmika sarvalokeshi Paranjyotih parandhamah


vishadharini paramanuh paratpara

Trivargadatri subhaga tryanbaka Pashahasta pashahantri


trigunatmika paramantra vibhedini
62

Murta murta nityatrupta Karya karana nirmukta


munimanasa hansika kamakeli tarangita

Satyavrata satyarupa Kanatkanaka tatanka lilavigraha


sarvantaryamini sati dharini

Bramhani bramhajanani Ajakshaya vinirmukta mugdha


bahurupa budharchita kshipraprasadini

Prasavitri prachandagyna Antarmukha samaradhya


pratishta prakatakruti bahirmukha sudurlabha
Praneshvari pranadatri Trayi trivarganilaya trisdha
panchashatprita rupini tripuramalini

Vishrunkhala viviktasdha Niramaya niralanba svatmarama


viramata viyatprasuh sudhasrutih

Mukunda muktinilaya Sansarapanka nirmagna


mulavigraharupini samudharana pandita

Bhavagyna bhavarogaghni Yagyna priya yagynakartri


bhavachakra pravartini yajamana svarupini

Chandasara shastrasara Dharmadhara dhanadhyaksha


mantrasara talodari dhanadhanya vivardhini

Udarakirti rudhamavaibhava Viprapriya viprarupa


varnarupini vishvabhramana karini
Janma mrutyu jaratapta jana Vishvagrasa vidrumabha
vishrantidayini vaishnavi vishnurupini

Sarvopanisha dudghushta Ayoni ryoninilaya kulasdha


shantyatita kalatmika kularupini

Ganbhira gaganantahsdha Viragoshtipriya vira


garvita ganalolupa naishkarmya nadarupini

Kalpana rahita kashta kanta Vigynanakalana kalya vidagdha


kantardha vigraha bhaindavasana
63

Tatvadhika tatvamayi Panchami panchabhuteshi


tatvamardha svarupini panchasankhyopacharini

Samagana priya saumya Shashvati shashvataishvarya


sadashiva kutunbini sarmada shanbhumohini

Savyapasavya margasdha sarva Dharadhara suta dhanya


padvi nivarini dharmini dharmavardini

Svasdha svabhavamadhura Lokatita gunatita sarvatita


dhira dhirasamarchita shamatmika
Chaitanyardhya samaradhya Bandhuka kusuma prakhya bala
chaitanya kusumapriya lilavinodini

Sadodita sadatushta tarunaditya Sumangali sukhakari


patala suveshadya suvasini

Dakshina dakshinaradhya Suvasinyarchana prita shobhana


darasmera mukhambuja shudhamanasa

Kaulini kevalanarghya Bindutarpana santushta purvaja


kaivalyapada dayni tripuranbika

Stotrapriya stutimati shruti Dashamudra samaradhya tripura


sanstuta vaibhava shrivanshankari

Manasvini manavati maheshi Gynanamudra gynanagamya


mangalakrutih gynana gyneya svarupini
Vishvamata jagadhatri Yonimudra trikhandeshi
vishalakshi viragini trigunanba trikonaga

Pragalbha paramodara Anaghadbhuta charitra


paramoda manomayi vanchitardha pradayini

Vyomakeshi vimanasdha vajrini Abhyasatishaya gynata


vamakeshvari shadadhvatita rupini

Panchayagyna priya Avyaja karunamurti


panchapreta manchadhishayini ragynanadhvanta dipika
64

Aabalagopa vidita sarva jñānināmapi chētāṃsi dēvī


nullanghya shasana bhagavatī hi sā

Shrichakraraja nilaya balādākṛṣya mōhāya mahāmāyā


shrimatripura sundari prayachChati

Shri shiva shivashaktyaikya durgē smṛtā harasi


rupini lalitambika bhītimaśēṣajantōḥ

Yvam shri lalita devya namnam svasthaiḥ smṛtā matimatīva


sahasrakam jaguh śubhāṃ dadāsi ।

SRI DURGA SAPTA dāridryaduḥkha bhayahāriṇi kā


SHLOKI tvadanyā

śiva uvācha sarvōpakārakaraṇāya sadārdra


chittā
dēvī tvaṃ bhaktasulabhē
sarvakāryavidhāyini sarvamaṅgaḻamāṅgaḻyē śivē
sarvārthasādhikē
kalau hi
kāryasiddhyarthamupāyaṃ śaraṇyē tryambakē gaurī
brūhi yatnataḥ nārāyaṇi namō'stu tē

dēvyuvācha śaraṇāgatadīnārtaparitrāṇaparāy
aṇē
śṛṇu dēva pravakṣyāmi kalau
sarvēṣṭasādhanam sarvasyārtiharē dēvi nārāyaṇi
namō'stu tē
mayā tavaiva
snēhēnāpyambāstutiḥ sarvasvarūpē sarvēśē
prakāśyatē sarvaśaktisamanvitē

asya śrī durgā saptaślōkī bhayēbhyastrāhi nō dēvi durgē


stōtramantrasya nārāyaṇa ṛṣiḥ, dēvi namō'stu tē
anuṣṭup Chandaḥ, śrī mahākāḻī
mahālakṣmī mahāsarasvatyō rōgānaśēṣānapahaṃsi tuṣṭā-
dēvatāḥ, śrī durgā prītyarthaṃ ruṣṭā tu kāmān sakalānabhīṣṭān
saptaślōkī durgāpāṭhē viniyōgaḥ
65

tvāmāśritānāṃ na vipannarāṇāṃ asti guhyatamaṃ vipra


sarvabhūtopakārakam
tvāmāśritā hyāśrayatāṃ prayānti
devyāstu kavacaṃ puṇyaṃ
sarvabādhāpraśamanaṃ tacchṛṇuṣva mahāmune
trailōkyasyākhilēśvari
prathamaṃ śailaputrī ca
ēvamēva tvayā dvitīyaṃ brahmacāriṇī
kāryamasmadvairi vināśanam
tṛtīyaṃ candraghaṇṭeti
iti śrī durgā saptaślōkī kūṣmāṇḍeti caturthakam

oṃ namaścaṇḍikāyai pañcamaṃ skandamāteti


ṣaṣṭhaṃ kātyāyanīti ca
nyāsaḥ
saptamaṃ kālarātrīti
asya śrī caṇḍī kavacasya | mahāgaurīti cāṣṭamam
brahmā ṛṣiḥ | anuṣṭup chandaḥ |
navamaṃ siddhidātrī ca
cāmuṇḍā devatā | aṅganyāsokta navadurgāḥ prakīrtitāḥ
mātaro bījam | navāvaraṇo
mantraśaktiḥ | digbandha uktānyetāni nāmāni
devatāḥ tatvam | śrī jagadambā brahmaṇaiva mahātmanā
prītyarthe saptaśatī
agninā dahyamānastu
pāṭhāṅgatvena jape viniyogaḥ ||
śatrumadhye gato raṇe
Devi kavacham
viṣame durgame caiva
oṃ namaścaṇḍikāyai bhayārtāḥ śaraṇaṃ gatāḥ

mārkaṇḍeya uvāca na teṣāṃ jāyate kiñcidaśubhaṃ


raṇasaṅkaṭe
oṃ yadguhyaṃ paramaṃ loke
sarvarakṣākaraṃ nṛṇām nāpadaṃ tasya paśyāmi
śokaduḥkhabhayaṃ na hi
yanna kasyacidākhyātaṃ tanme
brūhi pitāmaha yaistu bhaktyā smṛtā nūnaṃ
teṣāṃ vṛddhiḥ prajāyate
brahmovāca
ye tvāṃ smaranti deveśi rakṣase
tānnasaṃśayaḥ
66

pretasaṃsthā tu cāmuṇḍā vārāhī namasteஉstu mahāraudre


mahiṣāsanā
mahāghoraparākrame
aindrī gajasamārūḍhā vaiṣṇavī
mahābale mahotsāhe
garuḍāsanā
mahābhayavināśini
māheśvarī vṛṣārūḍhā kaumārī
trāhi māṃ devi duṣprekṣye
śikhivāhanā
śatrūṇāṃ bhayavardhini
lakṣmīḥ padmāsanā devī
prācyāṃ rakṣatu māmaindrī
padmahastā haripriyā
āgneyyāmagnidevatā
śvetarūpadharā devī īśvarī
dakṣiṇeஉvatu vārāhī nairṛtyāṃ
vṛṣavāhanā
khaḍgadhāriṇī
brāhmī haṃsasamārūḍhā
sarvābharaṇabhūṣitā pratīcyāṃ vāruṇī
rakṣedvāyavyāṃ mṛgavāhinī
ityetā mātaraḥ sarvāḥ
sarvayogasamanvitāḥ udīcyāṃ pātu kaumārī aiśānyāṃ
śūladhāriṇī
nānābharaṇāśobhāḍhyā
nānāratnopaśobhitāḥ ūrdhvaṃ brahmāṇī me
rakṣedadhastādvaiṣṇavī tathā
dṛśyante rathamārūḍhā devyaḥ
krodhasamākulāḥ evaṃ daśa diśo rakṣeccāmuṇḍā
śavavāhanā
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ
halaṃ ca musalāyudham jayā me cāgrataḥ pātu vijayā
pātu pṛṣṭhataḥ
kheṭakaṃ tomaraṃ caiva
paraśuṃ pāśameva ca ajitā vāmapārśve tu dakṣiṇe
cāparājitā
kuntāyudhaṃ triśūlaṃ ca
śārṅgamāyudhamuttamam śikhāmudyotinī rakṣedumā
mūrdhni vyavasthitā
daityānāṃ dehanāśāya
bhaktānāmabhayāya ca mālādharī lalāṭe ca bhruvau
rakṣedyaśasvinī
dhārayantyāyudhānītthaṃ
devānāṃ ca hitāya vai
67

trinetrā ca bhruvormadhye hṛdaye lalitā devī udare


yamaghaṇṭā ca nāsike śūladhāriṇī

śaṅkhinī cakṣuṣormadhye nābhau ca kāminī


śrotrayordvāravāsinī rakṣedguhyaṃ guhyeśvarī tathā

kapolau kālikā rakṣetkarṇamūle pūtanā kāmikā meḍhraṃ gude


tu śāṅkarī mahiṣavāhinī

nāsikāyāṃ sugandhā ca kaṭyāṃ bhagavatī rakṣejjānunī


uttaroṣṭhe ca carcikā vindhyavāsinī
adhare cāmṛtakalā jihvāyāṃ ca jaṅghe mahābalā
sarasvatī rakṣetsarvakāmapradāyinī

dantān rakṣatu kaumārī gulphayornārasiṃhī ca


kaṇṭhadeśe tu caṇḍikā pādapṛṣṭhe tu taijasī

ghaṇṭikāṃ citraghaṇṭā ca pādāṅgulīṣu śrī


mahāmāyā ca tāluke rakṣetpādādhastalavāsinī

kāmākṣī cibukaṃ rakṣedvācaṃ nakhān daṃṣṭrakarālī ca


me sarvamaṅgaḷā keśāṃścaivordhvakeśinī

grīvāyāṃ bhadrakāḷī ca romakūpeṣu kauberī tvacaṃ


pṛṣṭhavaṃśe dhanurdharī vāgīśvarī tathā

nīlagrīvā bahiḥ kaṇṭhe nalikāṃ raktamajjāvasāmāṃsānyasthime


nalakūbarī dāṃsi pārvatī
skandhayoḥ khaḍginī antrāṇi kālarātriśca pittaṃ ca
rakṣedbāhū me vajradhāriṇī mukuṭeśvarī

hastayordaṇḍinī rakṣedambikā padmāvatī padmakośe kaphe


cāṅgulīṣu ca cūḍāmaṇistathā

nakhāñchūleśvarī rakṣetkukṣau jvālāmukhī


rakṣetkuleśvarī nakhajvālāmabhedyā
sarvasandhiṣu
stanau rakṣenmahādevī
manaḥśokavināśinī
68

śukraṃ brahmāṇi! me tatsarvaṃ rakṣa me devi! jayantī


rakṣecchāyāṃ chatreśvarī tathā pāpanāśinī

ahaṅkāraṃ mano buddhiṃ padamekaṃ na gacchettu


rakṣenme dharmadhāriṇī yadīcchecchubhamātmanaḥ

prāṇāpānau tathā kavacenāvṛto nityaṃ yatra


vyānamudānaṃ ca samānakam yatraiva gacchati

vajrahastā ca me rakṣetprāṇaṃ tatra tatrārthalābhaśca vijayaḥ


kalyāṇaśobhanā sārvakāmikaḥ
rase rūpe ca gandhe ca śabde yaṃ yaṃ cintayate kāmaṃ taṃ
sparśe ca yoginī taṃ prāpnoti niścitam

sattvaṃ rajastamaścaiva paramaiśvaryamatulaṃ


rakṣennārāyaṇī sadā prāpsyate bhūtale pumān

āyū rakṣatu vārāhī dharmaṃ nirbhayo jāyate martyaḥ


rakṣatu vaiṣṇavī saṅgrāmeṣvaparājitaḥ

yaśaḥ kīrtiṃ ca lakṣmīṃ ca trailokye tu bhavetpūjyaḥ


dhanaṃ vidyāṃ ca cakriṇī kavacenāvṛtaḥ pumān

gotramindrāṇi! me idaṃ tu devyāḥ kavacaṃ


rakṣetpaśūnme rakṣa caṇḍike devānāmapi durlabham

putrān yaḥ paṭhetprayato nityaṃ


rakṣenmahālakṣmīrbhāryāṃ trisandhyaṃ śraddhayānvitaḥ
rakṣatu bhairavī
daivīkalā bhavettasya
panthānaṃ supathā trailokyeṣvaparājitaḥ
rakṣenmārgaṃ kṣemakarī tathā
jīvedvarṣaśataṃ
rājadvāre mahālakṣmīrvijayā
sarvataḥ sthitā naśyanti vyādhayaḥ sarve
lūtāvisphoṭakādayaḥ
rakṣāhīnaṃ tu yat-sthānaṃ
varjitaṃ kavacena tu | sthāvaraṃ jaṅgamaṃ caiva
kṛtrimaṃ caiva yadviṣam |
69

abhicārāṇi sarvāṇi labhate paramaṃ rūpaṃ śivena


mantrayantrāṇi bhūtale saha modate

bhūcarāḥ khecarāścaiva iti vārāhapurāṇe hariharabrahma


julajāścopadeśikāḥ viracitaṃ devyāḥ kavacaṃ
sampūrṇam
sahajā kulajā mālā ḍākinī śākinī
tathā
KANAKADHARA
antarikṣacarā ghorā ḍākinyaśca STOTRAM
mahābalāḥ vande vandaru
grahabhūtapiśācāśca mandaramindirananda
yakṣagandharvarākṣasāḥ kandalam

brahmarākṣasavetālāḥ amandananda sandoha


kūṣmāṇḍā bhairavādayaḥ bandhuram sindhurananam

naśyanti darśanāttasya kavace Angam hare pulaka


hṛdi saṃsthite bhooshanamasrayanthi
Bhringanga neva
mānonnatirbhavedrāṅñastejovṛd mukulabharanam thamalam
dhikaraṃ param Angikrithakhila
vibhuthirapanga leela
yaśasā vardhate sopi
Mangalyadasthu mama mangala
kīrtimaṇḍitabhūtale
devathaya
japetsaptaśatīṃ caṇḍīṃ kṛtvā tu
kavacaṃ purā Mugdha muhurvidhadhadathi
vadhane Murare
yāvadbhūmaṇḍalaṃ dhatte Premathrapapranihithani
saśailavanakānanam gathagathani
Mala dhrishotmadhukareeva
tāvattiṣṭhati medinyāṃ santatiḥ maheth pale ya
putrapautrikī Sa ne sriyam dhisathu
sagarasambhavaya
dehānte paramaṃ sthānaṃ
yatsurairapi durlabham
Ameelithaksha madhigamya
prāpnoti puruṣo nityaṃ mudha Mukundam
mahāmāyāprasādataḥ Anandakandamanimeshamanan
70

ga thanthram Eshanna sheedhathu mayi


Akekara stiththa kaninika kshanameekshanartham
pashma nethram Indhivarodhara
Bhoothyai bhavanmama sahodharamidhiraya
bhjangasayananganaya
Ishta visishtamathayopi yaya
Bahwanthare madhujitha dhayardhra
srithakausthube ya Dhrishtya thravishta papadam
Haravaleeva nari neela mayi sulabham labhanthe
vibhathi Hrishtim prahrushta kamlodhara
Kamapradha bhagavatho api deepthirishtam
kadaksha mala Pushtim krishishta mama
Kalyanamavahathu me pushkravishtaraya
kamalalayaya
Dhadyaddhayanu pavanopi
Kalambudhaalithorasi kaida dravinambhudaraam
bhare Asminna kinchina vihanga
Dharaadhare sphurathi yaa sisou vishanne
thadinganeva Dhushkaramagarmmapaneeya
Mathu samastha jagatham chiraya dhooram
mahaneeya murthy Narayana pranayinee
Badrani me dhisathu bhargava nayanambhuvaha
nandanaya
Gheerdhevathethi garuda dwaja
Praptham padam pradhamatha sundarithi
khalu yat prabhavath Sakambhareethi sasi shekara
Mangalyabhaji madhu madhini vallebhethi
manamathena Srishti sthithi pralaya kelishu
Mayyapadetha mathara samsthitha ya
meekshanardham Thasyai namas thribhvanai ka
Manthalasam cha makaralaya guros tharunyai
kanyakaya
Sruthyai namosthu shubha
Viswamarendra padhavee karma phala prasoothyai
bramadhana dhaksham Rathyai namosthu ramaneeya
Ananda hethu radhikam madhu gunarnavayai
vishwoapi Shakthyai namosthu satha
71

pathra nikethanayai Sampath karaani sakalendriya


Pushtayi namosthu nandanani
purushotthama vallabhayai Samrajya dhana vibhavani
saroruhakshi
Namosthu naleekha nibhananai Twad vandanani dhuritha
Namosthu dhugdhogdhadhi haranodhythani
janma bhoomayai Mamev matharanisam
Namosthu somamrutha kalayanthu manye
sodharayai
Namosthu narayana vallabhayai Yath Kadaksha samupasana
vidhi
Namosthu hemambhuja Sevakasya sakalartha sapadha
peetikayai Santhanodhi vachananga
Namosthu bhoo mandala manasai
nayikayai Twaam murari hridayeswareem
Namosthu devathi dhaya prayai bhaje
Namosthu Sarngayudha
vallabhayai Sarasija nilaye Saroja haste
Dhavalatama-Amshuka-
Namosthu devyai bhrugu Gandha-Maalya-Shobhe |
nandanayai Bhagavati Hari-Vallabhe
Namosthu vishnorurasi Manojnye
sthithayai Tri-Bhuvana-Bhuuti-Kari
Namosthu lakshmyai Prasiida Mahyam
kamalalayai
Namosthu dhamodhra Dhiggasthibhi kanaka kumbha
vallabhayai mukha vasrushta
Sarvahini vimala charu
Namosthu Kanthyai jalaapluthangim
kamalekshanayai Prathar namami jagathaam
Namosthu bhoothyai janani masesha
bhuvanaprasoothyai Lokadhinatha grahini
Namosthu devadhibhir mamrithabhi puthreem
archithayai
Namosthu nandhathmaja Kamale Kamalaksha vallabhe
vallabhayai twam
Karuna poora tharingithaira
72

pangai candrārkānalalōcanāṁ
Avalokaya mamakinchananam surucirālaṅkārabhūṣōjjvalām |
Prathamam pathamakrithrimam brahmaśrīpativāsavādimunibhiḥ
dhyaya saṁsēvitāṅghridvayāṁ
kāmākṣīṁ
Sthuvanthi ye gajarājamandagamanāṁ vandē
sthuthibhirameeranwaham mahēśapriyām
Thrayeemayim
thribhuvanamatharam ramam aiṁ klīṁ sauriti yāṁ vadanti
Gunadhika guruthara bhagya munayastattvārtharūpāṁ parāṁ
bhagina vācāṁ ādimakāraṇaṁ hr̥di sadā
Bhavanthi the bhuvi budha dhyāyanti yāṁ yōginaḥ
bhavithasayo bālāṁ phālavilōcanāṁ
navajapāvarṇāṁ suṣumnāśritāṁ
Suvarnadhara stotram ya kāmākṣīṁ
sankaracharya nirmitam kalitāvataṁsasubhagāṁ vandē
tri-sandyam yah patennithyam mahēśapriyām
sa kuberasamo bhavet
yatpādāmbujarēṇulēśamaniśaṁ
Iti kanakadhārā stōtram labdhvā vidhattē vidhir-
sampoornam viśvaṁ tatparipāti
viṣṇurakhilaṁ yasyāḥ
Sri Kamakshi stotram prasādācciram |
rudraḥ saṁharati
kalpanōkahapuṣpajālavilasannīl kṣaṇāttadakhilaṁ yanmāyayā
ālakāṁ mātr̥kāṁ mōhitaḥ
kāntāṁ kañjadalēkṣaṇāṁ kāmākṣīṁ aticitracārucaritāṁ
kalimalapradhvaṁsinīṁ vandē mahēśapriyām
kālikāṁ |
kāñcīnūpurahārahīrasubhagāṁ sūkṣmātsūkṣmatarāṁ
kāñcīpurīnāyakīṁ sulakṣitatanuṁ
kāmākṣīṁ kṣāntākṣarairlakṣitāṁ
karikumbhasannibhakucāṁ vīkṣāśikṣitarākṣasāṁ
vandē mahēśapriyām tribhuvanakṣēmaṅkarīṁ
akṣayām
kāśābhāṁśukabhāsurāṁ sākṣāllakṣaṇalakṣitākṣaramayī
pravilasatkōśātakīsannibhāṁ ṁ dākṣāyaṇīṁ sākṣiṇīṁ
73

kāmākṣīṁ śubhalakṣaṇaiḥ māyāmādimakāraṇaṁ


sulalitāṁ vandē mahēśapriyām trijagatāṁ ārādhitāṅghridvayām
ānandāmr̥tavārirāśinilayāṁ
ōṅkārāṅgaṇadīpikāṁ vidyāṁ vipaściddhiyām |
upaniṣatprāsādapārāvatīm māyāmānuṣarūpiṇīṁ
āmnāyāmbudhicandrikāṁ maṇilasanmadhyāṁ
aghatamaḥpradhvaṁsahaṁsapr mahāmātr̥kāṁ
abhām kāmākṣīṁ
kāñcīpaṭṭaṇapañjarā ntaraśukīṁ karirājamandagamanāṁ vandē
kāruṇyakallōlinīṁ mahēśapriyām
kāmākṣīṁ
śivakāmarājamahiṣīṁ vandē kāntā kāmadughā
mahēśapriyām karīndragamanā
kāmārivāmāṅkagā
hrīṅkārātmakavarṇamātrapaṭha kalyāṇī kalitāvatārasubhagā
nād aindrīṁ śriyaṁ tanvatīṁ kastūrikācarcitā
cinmātrāṁ bhuvanēśvarīṁ kampātīrarasālamūlanilayā
anudinaṁ kāruṇyakallōlinī
bhikṣāpradānakṣamām kalyāṇāni karōtu mē bhagavatī
viśvāghaughanivāriṇīṁ kāñcīpurīdēvatā
vimalinīṁ viśvambharāṁ
mātr̥kāṁ NARASIMHA KAVACHAM
kāmākṣīṁ
paripūrṇacandravadanāṁ vandē nṛsiṃhakavachaṃ vakṣyē
mahēśapriyām prahlādēnōditaṃ purā
sarvarakṣākaraṃ puṇyaṃ
vāgdēvīti ca yāṁ vadanti sarvōpadravanāśanam
munayaḥ kṣīrābdhikanyēti ca
kṣōṇībhr̥ttanayēti ca śrutigirō sarvasampatkaraṃ chaiva
yāṁ āmananti sphuṭam svargamōkṣapradāyakam
ēkānēkaphalapradāṁ dhyātvā nṛsiṃhaṃ dēvēśaṃ
bahuvidhā:’:’kārāstanūstanvatī hēmasiṃhāsanasthitam

kāmākṣīṁ vivṛtāsyaṃ trinayanaṃ
sakalārtibhañjanaparāṁ vandē śaradindusamaprabham
mahēśapriyām lakṣmyāliṅgitavāmāṅgaṃ
vibhūtibhirupāśritam
74

nṛsiṃhaḥ pātu mē kaṇṭhaṃ


chaturbhujaṃ kōmalāṅgaṃ skandhau bhūbharaṇāntakṛt
svarṇakuṇḍalaśōbhitam divyāstraśōbhitabhujō nṛsiṃhaḥ
sarōjaśōbhitōraskaṃ pātu mē bhujau
ratnakēyūramudritam
[ratnakēyūraśōbhitam] karau mē dēvavaradō nṛsiṃhaḥ
pātu sarvataḥ
taptakāñchanasaṅkāśaṃ hṛdayaṃ yōgisādhyaścha
pītanirmalavāsanam nivāsaṃ pātu mē hariḥ
indrādisuramauḻisthasphuranmā
ṇikyadīptibhiḥ madhyaṃ pātu
hiraṇyākṣavakṣaḥkukṣividāraṇa
virājitapadadvandvaṃ ḥ nābhiṃ mē pātu nṛhariḥ
śaṅkhachakrādihētibhiḥ svanābhi brahmasaṃstutaḥ
garutmatā savinayaṃ
stūyamānaṃ mudānvitam brahmāṇḍakōṭayaḥ kaṭyāṃ
yasyāsau pātu mē kaṭim
svahṛtkamalasaṃvāsaṃ kṛtvā tu guhyaṃ mē pātu guhyānāṃ
kavachaṃ paṭhēt mantrāṇāṃ guhyarūpadhṛk
nṛsiṃhō mē śiraḥ pātu
lōkarakṣātmasambhavaḥ ūrū manōbhavaḥ pātu jānunī
nararūpadhṛk
sarvagō'pi stambhavāsaḥ jaṅghē pātu dharābhārahartā
phālaṃ mē rakṣatu dhvanim yō'sau nṛkēsarī
nṛsiṃhō mē dṛśau pātu
sōmasūryāgnilōchanaḥ surarājyapradaḥ pātu pādau mē
nṛharīśvaraḥ
smṛtiṃ mē pātu sahasraśīrṣā puruṣaḥ pātu mē
nṛharirmunivaryastutipriyaḥ sarvaśastanum
nāsāṃ mē siṃhanāsastu
mukhaṃ lakṣmīmukhapriyaḥ mahōgraḥ pūrvataḥ pātu
mahāvīrāgrajō'gnitaḥ
sarvavidyādhipaḥ pātu nṛsiṃhō mahāviṣṇurdakṣiṇē tu
rasanāṃ mama mahājvālastu nairṛtau
vaktraṃ pātvinduvadanaḥ sadā
prahlādavanditaḥ paśchimē pātu sarvēśō diśi mē
sarvatōmukhaḥ
75

nṛsiṃhaḥ pātu vāyavyāṃ


saumyāṃ bhūṣaṇavigrahaḥ sarvamaṅgaḻamāṅgaḻyaṃ
bhuktiṃ muktiṃ cha vindati
īśānyāṃ pātu bhadrō mē
sarvamaṅgaḻadāyakaḥ dvātriṃśatisahasrāṇi
saṃsārabhayadaḥ pātu paṭhēchChuddhātmanāṃ nṛṇām
mṛtyōrmṛtyurnṛkēsarī
kavachasyāsya mantrasya
idaṃ nṛsiṃhakavachaṃ mantrasiddhiḥ prajāyatē
prahlādamukhamaṇḍitam anēna mantrarājēna kṛtvā
bhaktimānyaḥ paṭhēnnityaṃ bhasmābhimantraṇam
sarvapāpaiḥ pramuchyatē
tilakaṃ vinyasēdyastu tasya
putravān dhanavān lōkē grahabhayaṃ harēt
dīrghāyurupajāyatē । trivāraṃ japamānastu dattaṃ
yaṃ yaṃ kāmayatē kāmaṃ taṃ vāryabhimantrya cha
taṃ prāpnōtyasaṃśayam
prāśayēdyō narō mantraṃ
sarvatra jayamāpnōti sarvatra nṛsiṃhadhyānamācharēt
vijayī bhavēt tasya rōgāḥ praṇaśyanti yē cha
bhūmyantarikṣadivyānāṃ syuḥ kukṣisambhavāḥ
grahāṇāṃ vinivāraṇam
kimatra bahunōktēna
vṛśchikōragasambhūtaviṣāpahar nṛsiṃhasadṛśō bhavēt
aṇaṃ param manasā chintitaṃ yattu sa
brahmarākṣasayakṣāṇāṃ tachchāpnōtyasaṃśayam
dūrōtsāraṇakāraṇam
garjantaṃ garjayantaṃ
bhūrjē vā tāḻapatrē vā kavachaṃ nijabhujapaṭalaṃ sphōṭayantaṃ
likhitaṃ śubham haṭhantaṃ
karamūlē dhṛtaṃ yēna rūpyantaṃ tāpayantaṃ divi
sidhyēyuḥ karmasiddhayaḥ bhuvi ditijaṃ kṣēpayantaṃ
kṣipantam
dēvāsuramanuṣyēṣu svaṃ krandantaṃ rōṣayantaṃ diśi diśi
svamēva jayaṃ labhēt satataṃ saṃharantaṃ
ēkasandhyaṃ trisandhyaṃ vā bharantaṃ
yaḥ paṭhēnniyatō naraḥ
76

vīkṣantaṃ ghūrṇayantaṃ
śaranikaraśatairdivyasiṃhaṃ
namāmi

iti śrībrahmāṇḍapurāṇē
prahlādōktaṃ śrī nṛsiṃha
kavacham

Ugram Viram Maha Vishnum

Ugram Viram Maha Vishnum


Jvalantam Sarvato Mukham

Nirisimham Bhishanam
Bhadram Mrutyur Mrutyum
Namamy Aham

Narasimha Gayatri Mantra

Om Vajranakhaya Vidmahe ,
Tiksnadamstraya Dhimahi ,
Tanno Narasimhah Pracodayat

You might also like